←前へ   トップへ   次へ→
                       
                       
     3. Dīghalaṭṭhisuttaṃ  
      語根 品詞 語基 意味  
      Dīghalaṭṭhi    i 依(属) 神名、ディーガラッティ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「ディーガラッティ経」(『相応部』2-13  
                       
                       
                       
    94-1.                
     94. Evaṃ me sutaṃ –   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      me    代的  
      sutaṃ –  śru 名過分 a 所聞、聞かれた  
    訳文                
     私は、このように聞いた。  
                       
                       
                       
    94-2.                
     ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.   
      語根 品詞 語基 意味  
      ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      rājagahe    a 地名、ラージャガハ、王舎城  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      veḷuvane    a 竹林  
      kalandakanivāpe.  ni-vap a 地名、カランダカニヴァーパ(リスの餌場)  
    訳文                
     あるとき世尊はラージャガハの竹林、カランダカニヴァーパに住しておられた。  
                       
                       
                       
    94-3.                
     Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; (92-2.)  
      dīghalaṭṭhi    i 神名、ディーガラッティ  
      veḷuvanaṃ    a 竹林  
    訳文                
     ときに、すぐれた容色をもったディーガラッティ天子が、夜更けに、竹林を全面に照らしながら、世尊のもとへ近づいた。  
                       
                       
                       
    94-4.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. (92-3.)  
    訳文                
     近づいて世尊へ礼拝し、一方へ立った。  
                       
                       
                       
    94-5.                
     Ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavato santike imaṃ gāthaṃ abhāsi –   
      語根 品詞 語基 意味  
      Ekamantaṃ ṭhito kho dīghalaṭṭhi devaputto bhagavato santike imaṃ gāthaṃ abhāsi – (92-4.)  
      dīghalaṭṭhi    i 神名、ディーガラッティ  
    訳文                
     一方へ立ったディーガラッティ天子は、世尊の面前でこの偈を発した。  
                       
                       
                       
    94-6.                
     ‘‘Bhikkhu siyā jhāyī vimuttacitto,  
      語根 品詞 語基 意味  
      ‘‘Bhikkhu  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      siyā  as ある、なる  
      語根 品詞 語基 意味  
      jhāyī  dhyai 名形 in 禅定者、静慮者  
      vimutta  vi-muc 過分 a 有(持) 解脱した  
      citto,  cit a 中→男  
    訳文                
     「♪比丘は禅定者、心解脱者たるべし、  
    メモ                
     ・『相応部』2-2「第二のカッサパ経」に同じ。  
                       
                       
                       
    94-7.                
     Ākaṅkhe ce hadayassānupattiṃ;  
      述語 語根 品詞 活用 人称 意味  
      Ākaṅkhe  ā-kāṅkṣ 希望する、意欲する、願う  
      語根 品詞 語基 意味  
      ce    不変 もし、たとえ  
      hadayassa    a 心、心臓  
      anupattiṃ;  anu-pra-āp i 得達、獲得、到達  
    訳文                
     ♪もしも心の得達を願うのならば。  
                       
                       
                       
    94-8.                
     Lokassa ñatvā udayabbayañca,  
      語根 品詞 語基 意味  
      Lokassa    a 世、世界、世間  
      述語 語根 品詞 活用 人称 意味  
      ñatvā  jñā 知る  
      語根 品詞 語基 意味  
      udaya  ud-i a 生起、興起  
      vyayañ  vi-i a 衰退、壊滅  
      ca,    不変 と、また、そして、しかし  
    訳文                
     ♪世間の生起と壊滅を知って、  
                       
                       
                       
    94-9.                
     Sucetaso anissito tadānisaṃso’’ti.  
      語根 品詞 語基 意味  
      Sucetaso  su-cit as よき心の  
      anissito  a-ni-śri 過分 a 依止しない  
      tad    代的 有(具) それ  
      ānisaṃso’’    a 功徳、利益  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪それによる功徳を具えた、善心の、依止せざる者〔たるべし〕」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system