←前へ   トップへ   次へ→
                       
                       
     7. Paṭhamasambahulasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      sambahula    a 依(属) 多くの  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の衆多経」(『相応部』36-17  
                       
                       
                       
    265-1.                
     265. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      sambahulā    a 多くの、衆多の  
      bhikkhū  bhikṣ u 比丘  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamiṃsu;  upa-saṃ-kram 能反 近づいた  
    訳文                
     ときに多くの比丘たちが世尊へ近づいた。  
                       
                       
                       
    265-2.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdiṃsu.  ni-sad 能反 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    265-3.                
     Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinnā  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avocuṃ –  vac いう  
    訳文                
     一方へ坐った彼ら比丘たちは世尊へこう言った。  
                       
                       
                       
    265-4.                
     ‘‘katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   
      語根 品詞 語基 意味  
      ‘‘katamā    代的 いずれの、どちらの  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      vedanā,  vid ā 受、感受、苦痛  
      katamo    代的 いずれの、どちらの  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudayo,  saṃ-ud-i a 集、生起、原因  
      katamo    代的 いずれの、どちらの  
      vedanā vid ā 依(属) 受、感受、苦痛  
      nirodho,  ni-rudh 受 a 滅、滅尽  
      katamā    代的 いずれの、どちらの  
      vedanā vid ā 依(属) 受、感受、苦痛  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā?  prati-pad ā  
    訳文                
     「尊者よ、いったい、何が〈受〉であり、何が〈受〉の生起であり、何が〈受〉の滅尽であり、何が〈受〉の滅尽へ導く道なのでしょうか。  
                       
                       
                       
    265-5.                
     Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇa’’nti?   
      語根 品詞 語基 意味  
      Ko    代的 何、誰  
      vedanāya  vid ā 受、感受、苦痛  
      assādo,  ā-svad a 楽味  
      ko    代的 何、誰  
      ādīnavo,    a 危難、過患  
      kiṃ    代的 何、なぜ、いかに  
      nissaraṇan’’  ni-sṛ a 出離、遠離  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     何が〈受〉の楽味であり、何が危難であり、何が出離なのでしょうか」と。  
                       
                       
                       
    265-6.                
     ‘‘Tisso imā, bhikkhave, vedanā –   
      語根 品詞 語基 意味  
      ‘‘Tisso     
      imā,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      vedanā –  vid ā 受、感受、苦痛  
    訳文                
     「比丘たちよ、これら三つの〈受〉があります。  
                       
                       
                       
    265-7.                
     sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā –   
      語根 品詞 語基 意味  
      sukhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      dukkhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      adukkhamasukhā    a 不苦不楽  
      vedanā –  vid ā 受、感受、苦痛  
    訳文                
     楽なる〈受〉、苦なる〈受〉、不苦不楽なる〈受〉、  
                       
                       
                       
    265-8.                
     imā vuccanti, bhikkhave, vedanā.   
      語根 品詞 語基 意味  
      imā    代的 これら  
      述語 語根 品詞 活用 人称 意味  
      vuccanti,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     比丘たちよ、これらが〈受〉といわれます。  
                       
                       
                       
    265-9.                
     Phassasamudayā vedanāsamudayo;   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 依(属) 触、接触  
      samudayā  saṃ-ud-i a 集、生起、原因  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudayo;  saṃ-ud-i a 集、生起、原因  
    訳文                
     〈触〉の生起により〈受〉の生起があります。  
                       
                       
                       
    265-10.                
     phassanirodhā vedanānirodho.   
      語根 品詞 語基 意味  
      phassa  spṛś  a 依(属) 触、接触  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      vedanā vid ā 依(属) 受、感受、苦痛  
      nirodho.  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈触〉の滅尽により〈受〉の滅尽があります。  
                       
                       
                       
    265-11.                
     Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Ayam    代的 これ  
      eva    不変 まさに、のみ、じつに  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo    a  
      vedanā vid ā 依(属) 受、感受、苦痛  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā,  prati-pad ā  
      seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     かの八支聖道が〈受〉の滅へ導く道です。すなわち、  
                       
                       
                       
    265-12.                
     sammādiṭṭhi…pe…   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      diṭṭhi…pe…  dṛś i 見、見解、意見  
    訳文                
     正見……  
                       
                       
                       
    265-13.                
     sammāsamādhi.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     ……正定です。  
                       
                       
                       
    265-14.                
     Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo.   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      vedanaṃ  vid ā 受、感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      sukhaṃ    名形 a  
      somanassaṃ,  su-man a 喜、喜悦  
      ayaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      assādo.  ā-svad a 楽味  
    訳文                
     〈受〉に縁って生じる楽と喜悦、これが〈受〉の楽味です。  
                       
                       
                       
    265-15.                
     Yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo.   
      語根 品詞 語基 意味  
          代的 (関係代名詞)  
      vedanā  vid ā 受、感受、苦痛  
      aniccā    a 無常の  
      dukkhā    名形 a 中→女  
      vipariṇāma  vi-pari-nam  a 有(属) 変化、変異  
      dhammā,  dhṛ a 男中→女  
      ayaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      ādīnavo.    a 危難、過患  
    訳文                
     〈受〉が無常の、苦なる、変易の性質あるものであること、これが〈受〉の危難です。  
                       
                       
                       
    265-16.                
     Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.  
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      vedanāya  vid ā 受、感受、苦痛  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinayo  vi-nī a 律、調伏  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      pahānaṃ,  pra-hā a 捨断  
      idaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      nissaraṇaṃ.  ni-sṛ a 出離、遠離  
    訳文                
     〈受〉に対する欲貪の調伏、欲貪の捨断、これが〈受〉の出離です。  
                       
                       
                       
    265-17.                
     ‘‘Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ nirodho akkhāto.   
      語根 品詞 語基 意味  
      ‘‘Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhikkhave,  bhikṣ u 比丘  
      mayā    代的  
      anupubba    代的 次第の、順次の  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
      nirodho  ni-rudh 受 a 滅、滅尽  
      akkhāto.  ā-khyā 過分 a 告げられた  
    訳文                
     しかして、また比丘たちよ、私は順次の諸行の滅尽を告げました。  
                       
                       
                       
    265-18.                
     Paṭhamaṃ jhānaṃ samāpannassa vācā niruddhā hoti…pe…   
      語根 品詞 語基 意味  
      Paṭhamaṃ    a 第一の、最初の  
      jhānaṃ  dhyai a  
      samāpannassa  saṃ-ā-pad 過分 a 到達した、入定した  
      vācā  vac ā 言葉、語  
      niruddhā  ni-rudh 受 過分 a 滅んだ  
      述語 語根 品詞 活用 人称 意味  
      hoti…pe…  bhū ある、なる、存在する  
    訳文                
     初禅に入定した者には、言葉が滅びます……  
                       
                       
                       
    265-19.                
     khīṇāsavassa bhikkhuno rāgo niruddho hoti, doso niruddho hoti, moho niruddho hoti.   
      語根 品詞 語基 意味  
      khīṇa  kṣī 受 過分 a 有(持) 尽きた  
      āsavassa  ā-sru a 漏、煩悩  
      bhikkhuno  bhikṣ u 比丘  
      rāgo  raj a 貪、貪欲、染  
      niruddho  ni-rudh 受 過分 a 滅んだ  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      doso    a 瞋恚  
      niruddho  ni-rudh 受 過分 a 滅んだ  
      hoti,  bhū ある、なる、存在する  
      moho    a 愚痴  
      niruddho  ni-rudh 受 過分 a 滅んだ  
      hoti.  同上  
    訳文                
     漏尽の比丘には、貪欲が滅び、瞋恚が滅び、愚痴が滅びます。  
                       
                       
                       
    265-20.                
     Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto.   
      語根 品詞 語基 意味  
      Atha kho pana, bhikkhave, mayā anupubbasaṅkhārānaṃ vūpasamo akkhāto. (265-17.)  
      vūpasamo  vi-upa-śam a 寂静、静止  
    訳文                
     しかして、またアーナンダよ、私は順次の諸行の寂止を告げました。  
                       
                       
                       
    265-21.                
     Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe…   
      語根 品詞 語基 意味  
      Paṭhamaṃ jhānaṃ samāpannassa vācā vūpasantā hoti…pe… (265-18.)  
      vūpasantā  vi-upa-śam 過分 a 静まった  
    訳文                
     初禅に入定した者には、言葉が静まります……  
                       
                       
                       
    265-22.                
     khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti.   
      語根 品詞 語基 意味  
      khīṇāsavassa bhikkhuno rāgo vūpasanto hoti, doso vūpasanto hoti, moho vūpasanto hoti. (265-19.)  
      vūpasanto  vi-upa-śam 過分 a 静まった  
    訳文                
     漏尽の比丘には、貪欲が静まり、瞋恚が静まり、愚痴が静まります。  
                       
                       
                       
    265-23.                
     Chayimā, bhikkhave, passaddhiyo.   
      語根 品詞 語基 意味  
      Cha     
      imā,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      passaddhiyo.    i 軽安、安息、止  
    訳文                
     比丘たちよ、これら六の止息があります。  
                       
                       
                       
    265-24.                
     Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti.   
      語根 品詞 語基 意味  
      Paṭhamaṃ jhānaṃ samāpannassa vācā paṭippassaddhā hoti. (265-18.)  
      paṭippassaddhā  prati-pra-śrambh 過分 a 止滅した、安息した  
    訳文                
     初禅に入定した者には、言葉が止息します。  
                       
                       
                       
    265-25.                
     Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā paṭippassaddhā honti.   
      語根 品詞 語基 意味  
      Dutiyaṃ    名形 a 男→中 第二の、伴侶  
      jhānaṃ  dhyai a  
      samāpannassa  saṃ-ā-pad 過分 a 到達した、入定した  
      vitakka    a  
      vicārā  vi-car a  
      paṭippassaddhā  prati-pra-śrambh 過分 a 止滅した、安息した  
      述語 語根 品詞 活用 人称 意味  
      honti.  bhū ある、存在する  
    訳文                
     第二禅に入定した者には、尋と伺が止息します。  
                       
                       
                       
    265-26.                
     Tatiyaṃ jhānaṃ samāpannassa pīti paṭippassaddhā hoti.   
      語根 品詞 語基 意味  
      Tatiyaṃ    a 第三の  
      jhānaṃ  dhyai a  
      samāpannassa  saṃ-ā-pad 過分 a 到達した、入定した  
      pīti    i 喜、喜悦  
      paṭippassaddhā  prati-pra-śrambh 過分 a 止滅した、安息した  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     第三禅に入定した者には、喜悦が止息します。  
                       
                       
                       
    265-27.                
     Catutthaṃ jhānaṃ samāpannassa assāsapassāsā paṭippassaddhā honti.   
      語根 品詞 語基 意味  
      Catutthaṃ    a 第四の  
      jhānaṃ  dhyai a  
      samāpannassa  saṃ-ā-pad 過分 a 到達した、入定した  
      assāsa  ā-śvas a 呼吸、出息、安息  
      passāsā  pra-śvas a 入息、出息  
      paṭippassaddhā  prati-pra-śrambh 過分 a 止滅した、安息した  
      述語 語根 品詞 活用 人称 意味  
      honti.  bhū ある、存在する  
    訳文                
     第四禅に入定した者には、出入息が止息します。  
                       
                       
                       
    265-28.                
     Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca paṭippassaddhā honti.   
      語根 品詞 語基 意味  
      Saññā  saṃ-jñā ā 想、想念、概念、表象  
      vedayita  vid 使 過分 a 依(属) 感受した、経験した  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      samāpannassa  saṃ-ā-pad 過分 a 到達した、入定した  
      saññā  saṃ-jñā ā 想、想念、概念、表象  
      ca    不変 と、また、そして、しかし  
      vedanā  vid ā 受、感受、苦痛  
      ca    不変 と、また、そして、しかし  
      paṭippassaddhā  prati-pra-śrambh 過分 a 止滅した、安息した  
      述語 語根 品詞 活用 人称 意味  
      honti.  bhū ある、存在する  
    訳文                
     想受滅に入定した者には、〈想〉と〈受〉が止息します。  
                       
                       
                       
    265-29.                
     Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ti.   
      語根 品詞 語基 意味  
      Khīṇāsavassa bhikkhuno rāgo paṭippassaddho hoti, doso paṭippassaddho hoti, moho paṭippassaddho hotī’’ (265-19.)  
      paṭippassaddho  prati-pra-śrambh 過分 a 止滅した、安息した  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     漏尽の比丘には、貪欲が止息し、瞋恚が止息し、愚痴が止息します」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system