←前へ   トップへ   次へ→
                       
                       
     5. Koṭṭhikasuttaṃ  
      語根 品詞 語基 意味  
      Koṭṭhika    a 依(属) 人名、コッティカ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「コッティカ経」(『相応部』35-232  
                       
                       
                       
    232-1.                
     232. Ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      sāriputto    a 人名、サーリプッタ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      bārāṇasiyaṃ    ī 地名、バーラーナシー  
      述語 語根 品詞 活用 人称 意味  
      viharanti  vi-hṛ 住する  
      語根 品詞 語基 意味  
      isipatane    a 地名、イシパタナ  
      migadāye.    a 鹿野苑  
    訳文                
     あるとき尊者サーリプッタと尊者マハーコッティカはバーラーナシーのイシパタナ鹿野苑に住していた。  
                       
                       
                       
    232-2.                
     Atha kho āyasmā mahākoṭṭhiko sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      paṭisallānā  prati-saṃ-lī a 独坐  
      vuṭṭhito  (vi-)ud-sthā 過分 a 出定した  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     あるとき尊者マハーコッティカは夕暮れどき、独坐より出定すると尊者サーリプッタへ近づいた。  
                       
                       
                       
    232-3.                
     upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      āyasmatā    ant 尊者、具寿  
      sāriputtena    a 人名、サーリプッタ  
      saddhiṃ    不変 共に、一緒に(具格支配)  
      述語 語根 品詞 活用 人称 意味  
      sammodi.  saṃ-mud 相喜ぶ、挨拶する  
    訳文                
     近づいて、尊者サーリプッタと挨拶した。  
                       
                       
                       
    232-4.                
     Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.   
      語根 品詞 語基 意味  
      Sammodanīyaṃ  saṃ-mud 未分 a よろこばしい  
      kathaṃ    ā 話、説、論  
      sāraṇīyaṃ  saṃ-raj 未分 a 相慶慰すべき、喜ぶべき  
      述語 語根 品詞 活用 人称 意味  
      vītisāretvā  vi-ati-sṛ 使 交わす、交換する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     喜ばしき慶賀の言葉を交わしてから、一方へ坐った。  
                       
                       
                       
    232-5.                
     Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko āyasmantaṃ sāriputtaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahākoṭṭhiko    a 人名、マハーコッティカ  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者マハーコッティカは、尊者サーリプッタへこう言った。  
                       
                       
                       
    232-6.                
     ‘‘Kiṃ nu kho, āvuso sāriputta, cakkhu rūpānaṃ saṃyojanaṃ, rūpā cakkhussa saṃyojanaṃ…pe…   
      語根 品詞 語基 意味  
      ‘‘Kiṃ    代的 副対 何、なぜ、いかに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      cakkhu    us  
      rūpānaṃ    a 色、物質、肉体、形相  
      saṃyojanaṃ,  saṃ-yuj a 繋縛、結縛  
      rūpā    a 中(男) 色、物質、肉体、形相  
      cakkhussa    us  
      saṃyojanaṃ…pe…  saṃ-yuj a 繋縛、結縛  
    訳文                
     「友、サーリプッタよ、いったい、〈眼〉は諸々の〈色〉の繋縛なのでしょうか。諸々の〈色〉は〈眼〉の繋縛なのでしょうか……  
                       
                       
                       
    232-7.                
     jivhā rasānaṃ saṃyojanaṃ, rasā jivhāya saṃyojanaṃ …pe…   
      語根 品詞 語基 意味  
      jivhā    ā  
      rasānaṃ    a 味、汁、作用、実質  
      saṃyojanaṃ,  saṃ-yuj a 繋縛、結縛  
      rasā    a 味、汁、作用、実質  
      jivhāya    ā  
      saṃyojanaṃ …pe…  saṃ-yuj a 繋縛、結縛  
    訳文                
     〈舌〉は諸々の〈味〉の繋縛なのでしょうか。諸々の〈味〉は〈舌〉の繋縛なのでしょうか……  
                       
                       
                       
    232-8.                
     mano dhammānaṃ saṃyojanaṃ, dhammā manassa saṃyojana’’nti?  
      語根 品詞 語基 意味  
      mano  man as  
      dhammānaṃ  dhṛ a 男中  
      saṃyojanaṃ,  saṃ-yuj a 繋縛、結縛  
      dhammā  dhṛ a 男中  
      manassa  man as  
      saṃyojana’’n  saṃ-yuj a 繋縛、結縛  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈意〉は諸々の〈法〉の繋縛なのでしょうか。諸々の〈法〉は〈味〉の繋縛なのでしょうか」と。  
                       
                       
                       
    232-9.                
     ‘‘Na kho, āvuso koṭṭhika, cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ.   
      語根 品詞 語基 意味  
      ‘‘Na    不変 ない  
      kho,    不変 じつに、たしかに  
      āvuso koṭṭhika, cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ. (232-6.)  
      koṭṭhika,    a 人名、コッティカ  
    訳文                
     「友、コッティカよ、〈眼〉は諸々の〈色〉の繋縛ではありません。諸々の〈色〉は〈眼〉の繋縛ではありません。  
                       
                       
                       
    232-10.                
     Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe…   
      語根 品詞 語基 意味  
      Yañ    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      tattha    不変 そこで、そこに、そのとき、そのなかで  
      tad    代的 それ  
      ubhayaṃ    代的 両方の  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      chanda    a 欲、志欲、意欲  
      rāgo  raj a 貪、貪欲、染  
      taṃ    代的 それ  
      tattha    不変 そこで、そこに、そのとき、そのなかで  
      saṃyojanaṃ…pe…  saṃ-yuj a 繋縛、結縛  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです……  
                       
                       
                       
    232-11.                
     na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ.   
      語根 品詞 語基 意味  
      na    不変 ない  
      jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ. (232-7.)  
    訳文                
     〈舌〉は諸々の〈味〉の繋縛ではありません。諸々の〈味〉は〈舌〉の繋縛ではありません。  
                       
                       
                       
    232-12.                
     Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe…   
      語根 品詞 語基 意味  
      Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe… (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです。  
                       
                       
                       
    232-13.                
     na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ.   
      語根 品詞 語基 意味  
      na    不変 ない  
      mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ. (232-8.)  
    訳文                
     〈意〉は諸々の〈法〉の繋縛ではありません。諸々の〈法〉は〈意〉の繋縛ではありません。  
                       
                       
                       
    232-14.                
     Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ.  
      語根 品詞 語基 意味  
      Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです。  
                       
                       
                       
    232-15.                
     ‘‘Seyyathāpi, āvuso, kāḷo ca balībaddo [balivaddo (sī. pī.), balibaddo (syā. kaṃ. ka.)] odāto ca balībaddo ekena dāmena vā yottena vā saṃyuttā assu.   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      āvuso,    不変 友よ  
      kāḷo    a 黒い  
      ca    不変 と、また、そして、しかし  
      balībaddo    a 牡牛  
      odāto    a 白い  
      ca    不変 と、また、そして、しかし  
      balībaddo    a 牡牛  
      ekena    代的 一、とある  
      dāmena    a 縄、鎖、花環  
          不変 あるいは  
      yottena    a 紐、帯、綱  
          不変 あるいは  
      saṃyuttā  saṃ-yuj 過分 a 結合した  
      述語 語根 品詞 活用 人称 意味  
      assu.  as ある、なる  
    訳文                
     たとえば友よ、黒い牡牛と白い牡牛が一本の縄あるいは紐で結ばれているとしましょう。  
                       
                       
                       
    232-16.                
     Yo nu kho evaṃ vadeyya –   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho    不変 じつに、たしかに  
      evaṃ    不変 このように、かくの如き  
      述語 語根 品詞 活用 人称 意味  
      vadeyya –  vad 言う  
    訳文                
     〔それについて〕ある者が、このように言うとします。  
                       
                       
                       
    232-17.                
     ‘kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, odāto balībaddo kāḷassa balībaddassa saṃyojana’nti, sammā nu kho so vadamāno vadeyyā’’ti?   
      語根 品詞 語基 意味  
      ‘kāḷo    a 黒い  
      balībaddo    a 牡牛  
      odātassa    a 白い  
      balībaddassa    a 牡牛  
      saṃyojanaṃ,  saṃ-yuj a 繋縛、結縛  
      odāto    a 白い  
      balībaddo    a 牡牛  
      kāḷassa    a 黒い  
      balībaddassa    a 牡牛  
      saṃyojana’n  saṃ-yuj a 繋縛、結縛  
      ti,    不変 と、といって、かく、このように、ゆえに  
      sammā    不変 正しい、正しく  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      vadamāno  vad 現分 a 言う  
      述語 語根 品詞 活用 人称 意味  
      vadeyyā’’  vad 言う  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『黒い牡牛は白い牡牛の繋縛であり、白い牡牛は黒い牡牛の繋縛である』と。いったいその者は、正しく言う者として言っているでしょうか」  
                       
                       
                       
    232-18.                
     ‘‘No hetaṃ, āvuso’’.   
      語根 品詞 語基 意味  
      ‘‘No    不変 ない、否  
      hi    不変 じつに、なぜなら  
      etaṃ,    代的 これ  
      āvuso’’.    不変 友よ  
    訳文                
     「友よ、それは否です」  
                       
                       
                       
    232-19.                
     ‘‘Na kho, āvuso, kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, na odāto balībaddo kāḷassa balībaddassa saṃyojanaṃ.   
      語根 品詞 語基 意味  
      ‘‘Na    不変 ない  
      kho, āvuso, kāḷo balībaddo odātassa balībaddassa saṃyojanaṃ, na odāto balībaddo kāḷassa balībaddassa saṃyojanaṃ. (232-17.)  
    訳文                
     「黒い牡牛は白い牡牛の繋縛ではなく、白い牡牛は黒い牡牛の繋縛ではありません。  
    メモ                
     ・ここ二行はサーリプッタとコッティカ、いずれの発言とも読めるが諸訳にしたがいサーリプッタの台詞としておいた。  
                       
                       
                       
    232-20.                
     Yena ca kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saṃyojanaṃ.  
      語根 品詞 語基 意味  
      Yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      ekena    代的 一、とある  
      dāmena    a 縄、鎖、花環  
          不変 あるいは  
      yottena    a 紐、帯、綱  
          不変 あるいは  
      saṃyuttā  saṃ-yuj 過分 a 結合した  
      taṃ    代的 それ  
      tattha    不変 そこで、そこに、そのとき、そのなかで  
      saṃyojanaṃ.  saṃ-yuj a 繋縛、結縛  
    訳文                
     それらが、その一本の縄あるいは紐で結ばれているところの、それがそこにおける繋縛なのです。  
                       
                       
                       
    232-21.                
     ‘‘Evameva kho, āvuso, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ.   
      語根 品詞 語基 意味  
      ‘‘Evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho, āvuso, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ. (232-9.)  
    訳文                
     まさにそのように、友よ、〈眼〉は諸々の〈色〉の繋縛ではありません。諸々の〈色〉は〈眼〉の繋縛ではありません。  
                       
                       
                       
    232-22.                
     Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe…   
      語根 品詞 語基 意味  
      Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ…pe… (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです。  
                       
                       
                       
    232-23.                
     na jivhā rasānaṃ saṃyojanaṃ…pe…   
      語根 品詞 語基 意味  
      na    不変 ない  
      na jivhā rasānaṃ saṃyojanaṃ…pe… (232-11.)  
    訳文                
     〈舌〉は諸々の〈味〉の繋縛ではありません……  
                       
                       
                       
    232-24.                
     na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ.   
      語根 品詞 語基 意味  
      na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ. (232-13.)  
    訳文                
     〈意〉は諸々の〈法〉の繋縛ではありません。諸々の〈法〉は〈意〉の繋縛ではありません。  
                       
                       
                       
    232-25.                
     Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ.  
      語根 品詞 語基 意味  
      Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです。  
                       
                       
                       
    232-26.                
     ‘‘Cakkhu vā, āvuso, rūpānaṃ saṃyojanaṃ abhavissa, rūpā vā cakkhussa saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha [paññāyati (ka.)] sammā dukkhakkhayāya.   
      語根 品詞 語基 意味  
      ‘‘Cakkhu    us  
      vā,    不変 あるいは  
      āvuso,    不変 友よ  
      rūpānaṃ    a 色、物質、肉体、形相  
      saṃyojanaṃ  saṃ-yuj a 繋縛、結縛  
      述語 語根 品詞 活用 人称 意味  
      abhavissa,  bhū ある、なる  
      語根 品詞 語基 意味  
      rūpā    a 中(男) 色、物質、肉体、形相  
          不変 あるいは  
      cakkhussa    us  
      saṃyojanaṃ,  saṃ-yuj a 繋縛、結縛  
      na    不変 ない  
      idaṃ    代的 これ  
      brahmacariya  bṛh, car a 依(処) 梵行  
      vāso  vas a 住、家、状態  
      述語 語根 品詞 活用 人称 意味  
      paññāyetha  pra-jñā 受 知られる、認められる  
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      dukkha    名形 a 依(属)  
      khayāya.  kṣi a 滅尽  
    訳文                
     友よ、もし〈眼〉が諸々の〈色〉の繋縛であり、諸々の〈色〉が〈眼〉の繋縛であるのならば、この梵住は、正しい苦の滅尽のためのものとしては認められなくなることでしょう。  
    メモ                
     ・そうであるならたとえば眼を潰せばよい、ということになるが、実際にはそうでないという事であろう。  
                       
                       
                       
    232-27.                
     Yasmā ca kho, āvuso, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ;   
      語根 品詞 語基 意味  
      Yasmā    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho, āvuso, na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ; (232-9.)  
    訳文                
     しかし友よ、〈眼〉は諸々の〈色〉の繋縛ではありません。諸々の〈色〉は〈眼〉の繋縛ではありません。  
                       
                       
                       
    232-28.                
     yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya…pe….  
      語根 品詞 語基 意味  
      yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya…pe…. (232-10, 26.)  
      tasmā    代的 それ、彼  
      述語 語根 品詞 活用 人称 意味  
      paññāyati  pra-jñā 受 知られる、認められる  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです。それゆえ、この梵住は、正しい苦の滅尽のためのものとして認められるのです……  
                       
                       
                       
    232-29.                
     ‘‘Jivhā, āvuso, rasānaṃ saṃyojanaṃ abhavissa, rasā vā jivhāya saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya.   
      語根 品詞 語基 意味  
      ‘‘Jivhā, āvuso, rasānaṃ saṃyojanaṃ abhavissa, rasā vā jivhāya saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. (232-7, 26.)  
    訳文                
     友よ、もし〈舌〉が諸々の〈味〉の繋縛であり、諸々の〈味〉が〈舌〉の繋縛であるのならば、この梵住は、正しい苦の滅尽のためのものとしては認められなくなることでしょう。  
                       
                       
                       
    232-30.                
     Yasmā ca kho, āvuso, na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ;   
      語根 品詞 語基 意味  
      Yasmā ca kho, āvuso, na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ; (232-7, 27.)  
    訳文                
     しかし友よ、〈舌〉は諸々の〈味〉の繋縛ではありません。諸々の〈味〉は〈舌〉の繋縛ではありません。  
                       
                       
                       
    232-31.                
     yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya…pe….  
      語根 品詞 語基 意味  
      yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya…pe…. (232-28.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです。それゆえ、この梵住は、正しい苦の滅尽のためのものとして認められるのです……  
                       
                       
                       
    232-32.                
     ‘‘Mano vā, āvuso, dhammānaṃ saṃyojanaṃ abhavissa, dhammā vā manassa saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya.   
      語根 品詞 語基 意味  
      ‘‘Mano vā, āvuso, dhammānaṃ saṃyojanaṃ abhavissa, dhammā vā manassa saṃyojanaṃ, nayidaṃ brahmacariyavāso paññāyetha sammā dukkhakkhayāya. (232-8, 26.)  
    訳文                
     友よ、もし〈意〉が諸々の〈法〉の繋縛であり、諸々の〈意〉が〈法〉の繋縛であるのならば、この梵住は、正しい苦の滅尽のためのものとしては認められなくなることでしょう。  
                       
                       
                       
    232-33.                
     Yasmā ca kho, āvuso, na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ;   
      語根 品詞 語基 意味  
      Yasmā ca kho, āvuso, na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ; (232-8, 27.)  
    訳文                
     しかし友よ、〈意〉は諸々の〈法〉の繋縛ではありません。諸々の〈法〉は〈意〉の繋縛ではありません。  
                       
                       
                       
    232-34.                
     yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.  
      語根 品詞 語基 意味  
      yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ, tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya. (232-28.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛なのです。それゆえ、この梵住は、正しい苦の滅尽のためのものとして認められるのです。  
                       
                       
                       
    232-35.                
     ‘‘Imināpetaṃ, āvuso, pariyāyena veditabbaṃ yathā na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ.   
      語根 品詞 語基 意味  
      ‘‘Iminā    代的 これ  
      pi    不変 〜もまた、けれども、たとえ  
      etaṃ,    代的 これ  
      āvuso,    不変 友よ  
      pariyāyena  pari-i a 法門、理由、方便  
      veditabbaṃ  vid 使 未分 a 知られるべき  
      yathā    不変 〜のごとくに、〜のように  
      na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ. (232-6.)  
    訳文                
     友よ、この理由によって、このことが知られるべきです。すなわち『〈眼〉は諸々の〈色〉の繋縛ではない。諸々の〈色〉は〈眼〉の繋縛ではない。  
    メモ                
     ・「この理由」とはこの後の「釈尊にも感官と認識はあるが、そこには欲貪がない」という話を指したものと思われる。  
     ・yathāの訳語は232-39.の最後に回した。  
                       
                       
                       
    232-36.                
     Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ…pe…   
      語根 品詞 語基 意味  
      Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ…pe… (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じるが、そのことがそこにおける繋縛なのである……  
                       
                       
                       
    232-37.                
     na jivhā rasānaṃ saṃyojanaṃ…pe…   
      語根 品詞 語基 意味  
      na jivhā rasānaṃ saṃyojanaṃ…pe… (232-23.)  
    訳文                
     〈舌〉は諸々の〈味〉の繋縛ではない……  
                       
                       
                       
    232-38.                
     na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ.   
      語根 品詞 語基 意味  
      na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ. (232-13.)  
    訳文                
     〈意〉は諸々の〈法〉の繋縛ではない。諸々の〈法〉は〈意〉の繋縛ではない。  
                       
                       
                       
    232-39.                
     Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ.  
      語根 品詞 語基 意味  
      Yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛である』というようなことが。  
                       
                       
                       
    232-40.                
     ‘‘Saṃvijjati kho, āvuso, bhagavato cakkhu.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Saṃvijjati  saṃ-vid 受 見られる、存在する  
      語根 品詞 語基 意味  
      kho,    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      bhagavato    ant 世尊  
      cakkhu.    us  
    訳文                
     友よ、世尊には〈眼〉が存在し、  
                       
                       
                       
    232-41.                
     Passati bhagavā cakkhunā rūpaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Passati  paś 見る  
      語根 品詞 語基 意味  
      bhagavā    ant 世尊  
      cakkhunā    us  
      rūpaṃ.    a 色、物質、肉体、形相  
    訳文                
     世尊は〈眼〉で〈色〉を見ます。  
                       
                       
                       
    232-42.                
     Chandarāgo bhagavato natthi.   
      語根 品詞 語基 意味  
      Chanda    a 欲、志欲、意欲  
      rāgo  raj a 貪、貪欲、染  
      bhagavato    ant 世尊  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi.  as ある、なる  
    訳文                
     〔しかし〕世尊には欲貪が存在しません。  
                       
                       
                       
    232-43.                
     Suvimuttacitto bhagavā.   
      語根 品詞 語基 意味  
      Suvimutta  su-vi-muc 過分 a 有(持) よく解脱した  
      citto  cit a 中→男  
      bhagavā.    ant 世尊  
    訳文                
     世尊の心はよく解脱しているのです。  
                       
                       
                       
    232-44.                
     Saṃvijjati kho, āvuso, bhagavato sotaṃ.   
      語根 品詞 語基 意味  
      Saṃvijjati kho, āvuso, bhagavato (232-40.)  
      sotaṃ.  śru as  
    訳文                
     友よ、世尊には〈耳〉が存在し、  
                       
                       
                       
    232-45.                
     Suṇāti bhagavā sotena saddaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Suṇāti  śru 聞く  
      語根 品詞 語基 意味  
      bhagavā    ant 世尊  
      sotena    as  
      saddaṃ.    a 音、声、語  
    訳文                
     世尊は〈耳〉で〈声〉を聞きます。  
                       
                       
                       
    232-46.                
     Chandarāgo bhagavato natthi.   
      語根 品詞 語基 意味  
      Chandarāgo bhagavato natthi. (232-42.)  
    訳文                
     〔しかし〕世尊には欲貪が存在しません。  
                       
                       
                       
    232-47.                
     Suvimuttacitto bhagavā.   
      語根 品詞 語基 意味  
      Suvimuttacitto bhagavā. (232-43.)  
    訳文                
     世尊の心はよく解脱しているのです。  
                       
                       
                       
    232-48.                
     Saṃvijjati kho, āvuso, bhagavato ghānaṃ.   
      語根 品詞 語基 意味  
      Saṃvijjati kho, āvuso, bhagavato (232-40.)  
      ghānaṃ.    a  
    訳文                
     友よ、世尊には〈鼻〉が存在し、  
                       
                       
                       
    232-49.                
     Ghāyati bhagavā ghānena gandhaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Ghāyati  ghrā 嗅ぐ  
      語根 品詞 語基 意味  
      bhagavā    ant 世尊  
      ghānena    a  
      gandhaṃ.    a  
    訳文                
     世尊は〈鼻〉で〈香〉を嗅ぎます。  
                       
                       
                       
    232-50.                
     Chandarāgo bhagavato natthi.   
      語根 品詞 語基 意味  
      Chandarāgo bhagavato natthi. (232-42.)  
    訳文                
     〔しかし〕世尊には欲貪が存在しません。  
                       
                       
                       
    232-51.                
     Suvimuttacitto bhagavā.   
      語根 品詞 語基 意味  
      Suvimuttacitto bhagavā. (232-43.)  
    訳文                
     世尊の心はよく解脱しているのです。  
                       
                       
                       
    232-52.                
     Saṃvijjati kho, āvuso, bhagavato jivhā.   
      語根 品詞 語基 意味  
      Saṃvijjati kho, āvuso, bhagavato (232-40.)  
      jivhā.    ā  
    訳文                
     友よ、世尊には〈舌〉が存在し、  
                       
                       
                       
    232-53.                
     Sāyati bhagavā jivhāya rasaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Sāyati  svad 味わう  
      語根 品詞 語基 意味  
      bhagavā    ant 世尊  
      jivhāya    ā  
      rasaṃ.    a 味、汁、作用、実質  
    訳文                
     世尊は〈舌〉で〈味〉を味わいます。  
                       
                       
                       
    232-54.                
     Chandarāgo bhagavato natthi.   
      語根 品詞 語基 意味  
      Chandarāgo bhagavato natthi. (232-42.)  
    訳文                
     〔しかし〕世尊には欲貪が存在しません。  
                       
                       
                       
    232-55.                
     Suvimuttacitto bhagavā.   
      語根 品詞 語基 意味  
      Suvimuttacitto bhagavā. (232-43.)  
    訳文                
     世尊の心はよく解脱しているのです。  
                       
                       
                       
    232-56.                
     Saṃvijjati kho, āvuso, bhagavato kāyo.   
      語根 品詞 語基 意味  
      Saṃvijjati kho, āvuso, bhagavato (232-40.)  
      kāyo.    a 身体  
    訳文                
     友よ、世尊には〈身〉が存在し、  
                       
                       
                       
    232-57.                
     Phusati bhagavā kāyena phoṭṭhabbaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Phusati  spṛś 触れる、達する  
      語根 品詞 語基 意味  
      bhagavā    ant 世尊  
      kāyena    a  
      phoṭṭhabbaṃ.  spṛś 名未分 a  
    訳文                
     世尊は〈身〉で〈触〉を触れます。  
                       
                       
                       
    232-58.                
     Chandarāgo bhagavato natthi.   
      語根 品詞 語基 意味  
      Chandarāgo bhagavato natthi. (232-42.)  
    訳文                
     〔しかし〕世尊には欲貪が存在しません。  
                       
                       
                       
    232-59.                
     Suvimuttacitto bhagavā.   
      語根 品詞 語基 意味  
      Suvimuttacitto bhagavā. (232-43.)  
    訳文                
     世尊の心はよく解脱しているのです。  
                       
                       
                       
    232-60.                
     Saṃvijjati kho, āvuso, bhagavato mano.   
      語根 品詞 語基 意味  
      Saṃvijjati kho, āvuso, bhagavato (232-40.)  
      mano.  man as  
    訳文                
     友よ、世尊には〈意〉が存在し、  
                       
                       
                       
    232-61.                
     Vijānāti bhagavā manasā dhammaṃ.   
      語根 品詞 語基 意味  
      Vijānāti  vi-jñā 了別する、識知する  
      語根 品詞 語基 意味  
      bhagavā    ant 世尊  
      manasā    as  
      dhammaṃ.  dhṛ a 男中  
    訳文                
     世尊は〈意〉で〈法〉を識ります。  
                       
                       
                       
    232-62.                
     Chandarāgo bhagavato natthi.   
      語根 品詞 語基 意味  
      Chandarāgo bhagavato natthi. (232-42.)  
    訳文                
     〔しかし〕世尊には欲貪が存在しません。  
                       
                       
                       
    232-63.                
     Suvimuttacitto bhagavā.  
      語根 品詞 語基 意味  
      Suvimuttacitto bhagavā. (232-43.)  
    訳文                
     世尊の心はよく解脱しているのです。  
                       
                       
                       
    232-64.                
     ‘‘Iminā kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ;   
      語根 品詞 語基 意味  
      ‘‘Iminā kho etaṃ, āvuso, pariyāyena veditabbaṃ yathā na cakkhu rūpānaṃ saṃyojanaṃ, na rūpā cakkhussa saṃyojanaṃ; (232-35.)  
      kho    不変 じつに、たしかに  
    訳文                
     友よ、この理由によって、このことが知られるべきです。すなわち『〈眼〉は諸々の〈色〉の繋縛ではない。諸々の〈色〉は〈眼〉の繋縛ではない。  
                       
                       
                       
    232-65.                
     yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ.   
      語根 品詞 語基 意味  
      yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojanaṃ. (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じるが、そのことがそこにおける繋縛なのである。  
                       
                       
                       
    232-66.                
     Na sotaṃ…   
      語根 品詞 語基 意味  
      Na    不変 ない  
      sotaṃ…  śru as  
    訳文                
     〈耳〉は〔諸々の〈声〉の繋縛では〕ない……  
                       
                       
                       
    232-67.                
     na ghānaṃ…   
      語根 品詞 語基 意味  
      na    不変 ない  
      ghānaṃ…    a  
    訳文                
     〈鼻〉は〔諸々の〈香〉の繋縛では〕ない……  
                       
                       
                       
    232-68.                
     na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ;   
      語根 品詞 語基 意味  
      na jivhā rasānaṃ saṃyojanaṃ, na rasā jivhāya saṃyojanaṃ; (232-11.)  
    訳文                
     〈舌〉は諸々の〈味〉の繋縛ではない。諸々の〈味〉は〈舌〉の繋縛ではない……  
                       
                       
                       
    232-69.                
     yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ.   
      語根 品詞 語基 意味  
      yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saṃyojanaṃ. (232-10.)  
    訳文                
     それらのうち、その両方に縁って貪欲が生じるが、そのことがそこにおける繋縛なのである。  
                       
                       
                       
    232-70.                
     Na kāyo…   
      語根 品詞 語基 意味  
      Na    不変 ない  
      kāyo…    a 身体  
    訳文                
     〈身〉は〔諸々の〈触〉の繋縛では〕ない……  
                       
                       
                       
    232-71.                
     na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ;   
      語根 品詞 語基 意味  
      na mano dhammānaṃ saṃyojanaṃ, na dhammā manassa saṃyojanaṃ; (232-13.)  
    訳文                
     〈意〉は諸々の〈法〉の繋縛ではない。諸々の〈法〉は〈意〉の繋縛ではない。  
                       
                       
                       
    232-72.                
     yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojana’’nti.   
      語根 品詞 語基 意味  
      yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo, taṃ tattha saṃyojana’’n (232-10.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     それらのうち、その両方に縁って貪欲が生じますが、そのことがそこにおける繋縛である』というようなことが」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system