←前へ   トップへ   次へ→
                       
                       
     3. Ajjhattaaniccanandikkhayasuttaṃ  
      語根 品詞 語基 意味  
      Ajjhatta    a 自らの、内の  
      anicca    a 無常の  
      nandi  nand i, ī 依(属) 歓喜、喜悦  
      khaya  kṣi a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「内無常歓喜尽滅経」(『相応部』35-158  
                       
                       
                       
    158-1.                
     158. ‘‘Cakkhuṃ, bhikkhave, yoniso manasi karotha;   
      語根 品詞 語基 意味  
      ‘‘Cakkhuṃ,    us  
      bhikkhave,  bhikṣ u 比丘  
      yoniso    不変 根本より、如理に  
      述語 語根 品詞 活用 人称 意味  
      manasi karotha;  manasi-kṛ 作意する  
    訳文                
     「比丘たちよ、〈眼〉を如理作意しなさい。  
                       
                       
                       
    158-2.                
     cakkhāniccatañca yathābhūtaṃ samanupassatha.   
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      aniccatañ    ā 無常性  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      samanupassatha.  saṃ-anu-paś 見る、見なす、考える  
    訳文                
     また〈眼〉の無常性を如実に見なさい。  
                       
                       
                       
    158-3.                
     Cakkhuṃ, bhikkhave, bhikkhu yoniso manasikaronto, cakkhāniccatañca yathābhūtaṃ samanupassanto cakkhusmimpi nibbindati.   
      語根 品詞 語基 意味  
      Cakkhuṃ,    us  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      yoniso    不変 根本より、如理に  
      manasikaronto,  man, kṛ 現分 ant 作意する、注意する  
      cakkhu    us 依(属)  
      aniccatañ    ā 無常性  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      samanupassanto  saṃ-anu-paś 現分 ant 見る、みなす、考える  
      cakkhusmim    us  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      nibbindati.  nir-vid 厭う、厭悪する  
    訳文                
     比丘たちよ、比丘が〈眼〉を如理作意し、また〈眼〉の無常性を如実に見るならば、かれは〈眼〉に対して厭悪します。  
                       
                       
                       
    158-4.                
     Nandikkhayā rāgakkhayo;   
      語根 品詞 語基 意味  
      Nandi  nand i, ī 依(属) 歓喜、喜悦  
      khayā  kṣi a 尽、滅尽  
      rāga  raj a 依(属) 貪、貪欲、染  
      khayo;  kṣī a 滅尽、尽滅  
    訳文                
     歓喜の尽滅ゆえに貪欲の尽滅がおこります。  
                       
                       
                       
    158-5.                
     rāgakkhayā nandikkhayo.   
      語根 品詞 語基 意味  
      rāga  raj a 依(属) 貪、貪欲、染  
      khayā  kṣi a 尽、滅尽  
      nandi  nand i, ī 依(属) 歓喜、喜悦  
      khayo.  kṣī a 滅尽、尽滅  
    訳文                
     貪欲の尽滅ゆえに歓喜の尽滅がおこります。  
                       
                       
                       
    158-6.                
     Nandirāgakkhayā cittaṃ suvimuttanti vuccati.   
      語根 品詞 語基 意味  
      Nandi  nand i, ī 歓喜、喜悦  
      rāga  raj a 依(属) 貪、貪欲、染  
      khayā  kṣi a 尽、滅尽  
      cittaṃ  cit a  
      suvimuttan  su-vi-muc 過分 a よく解脱した  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      vuccati.  vac 受 いわれる  
    訳文                
     歓喜と貪欲の尽滅のゆえに『心がよく解脱した』といわれます。  
                       
                       
                       
    158-7.                
     Sotaṃ, bhikkhave, yoniso manasi karotha…   
      語根 品詞 語基 意味  
      Sotaṃ,  śru as  
      bhikkhave, yoniso manasi karotha… (158-1.)  
    訳文                
     比丘たちよ、〈耳〉を如理作意しなさい……  
                       
                       
                       
    158-8.                
     ghānaṃ…   
      語根 品詞 語基 意味  
      ghānaṃ…    a  
    訳文                
     〈鼻〉を……  
                       
                       
                       
    158-9.                
     jivhaṃ, bhikkhave, yoniso manasi karotha;   
      語根 品詞 語基 意味  
      jivhaṃ,    ā  
      bhikkhave, yoniso manasi karotha; (158-1.)  
    訳文                
     比丘たちよ、〈舌〉を如理作意しなさい。  
                       
                       
                       
    158-10.                
     jivhāniccatañca yathābhūtaṃ samanupassatha.   
      語根 品詞 語基 意味  
      jivhā    ā 依(属)  
      niccatañca yathābhūtaṃ samanupassatha. (158-2.)  
    訳文                
     また〈舌〉の無常性を如実に見なさい。  
                       
                       
                       
    158-11.                
     Jivhaṃ, bhikkhave, bhikkhu yoniso manasikaronto, jivhāniccatañca yathābhūtaṃ samanupassanto jivhāyapi nibbindati.   
      語根 品詞 語基 意味  
      Jivhaṃ,    ā  
      bhikkhave, bhikkhu yoniso manasikaronto, jivhāniccatañca yathābhūtaṃ samanupassanto jivhāyapi nibbindati. (158-3.)  
      jivhā    ā 依(属)  
      jivhāya    ā  
    訳文                
     比丘たちよ、比丘が〈舌〉を如理作意し、また〈舌〉の無常性を如実に見るならば、かれは〈舌〉に対して厭悪します。  
                       
                       
                       
    158-12.                
     Nandikkhayā rāgakkhayo;   
      語根 品詞 語基 意味  
      Nandikkhayā rāgakkhayo; (158-4.)  
    訳文                
     歓喜の尽滅ゆえに貪欲の尽滅がおこります。  
                       
                       
                       
    158-13.                
     rāgakkhayā nandikkhayo.   
      語根 品詞 語基 意味  
      rāgakkhayā nandikkhayo. (158-5.)  
    訳文                
     貪欲の尽滅ゆえに歓喜の尽滅がおこります。  
                       
                       
                       
    158-14.                
     Nandirāgakkhayā cittaṃ suvimuttanti vuccati.   
      語根 品詞 語基 意味  
      Nandirāgakkhayā cittaṃ suvimuttanti vuccati. (158-6.)  
    訳文                
     歓喜と貪欲の尽滅のゆえに『心がよく解脱した』といわれます。  
                       
                       
                       
    158-15.                
     Kāyaṃ…   
      語根 品詞 語基 意味  
      Kāyaṃ…    a 身体  
    訳文                
     〈身〉を……  
                       
                       
                       
    158-16.                
     manaṃ, bhikkhave, yoniso manasi karotha;   
      語根 品詞 語基 意味  
      manaṃ,  man as  
      bhikkhave, yoniso manasi karotha; (158-1.)  
    訳文                
     比丘たちよ、〈意〉を如理作意しなさい。  
                       
                       
                       
    158-17.                
     manāniccatañca yathābhūtaṃ samanupassatha.   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      niccatañca yathābhūtaṃ samanupassatha. (158-2.)  
    訳文                
     また〈意〉の無常性を如実に見なさい。  
                       
                       
                       
    158-18.                
     Manaṃ, bhikkhave, bhikkhu yoniso manasikaronto, manāniccatañca yathābhūtaṃ samanupassanto manasmimpi nibbindati.   
      語根 品詞 語基 意味  
      Manaṃ,  man as  
      bhikkhave, bhikkhu yoniso manasikaronto, manāniccatañca yathābhūtaṃ samanupassanto manasmimpi nibbindati. (158-3.)  
      mano  man as 依(属)  
      manasmim  man as  
    訳文                
     比丘たちよ、比丘が〈意〉を如理作意し、また〈意〉の無常性を如実に見るならば、かれは〈意〉に対して厭悪します。  
                       
                       
                       
    158-19.                
     Nandikkhayā rāgakkhayo;   
      語根 品詞 語基 意味  
      Nandikkhayā rāgakkhayo; (158-4.)  
    訳文                
     歓喜の尽滅ゆえに貪欲の尽滅がおこります。  
                       
                       
                       
    158-20.                
     rāgakkhayā nandikkhayo.   
      語根 品詞 語基 意味  
      rāgakkhayā nandikkhayo. (158-5.)  
    訳文                
     貪欲の尽滅ゆえに歓喜の尽滅がおこります。  
                       
                       
                       
    158-21.                
     Nandirāgakkhayā cittaṃ suvimuttanti vuccatī’’ti.   
      語根 品詞 語基 意味  
      Nandirāgakkhayā cittaṃ suvimuttanti vuccatī’’ (158-6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     歓喜と貪欲の尽滅のゆえに『心がよく解脱した』といわれます」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system