←前へ   トップへ   次へ→
                       
                       
     10. Upassutisuttaṃ  
      語根 品詞 語基 意味  
      Upassuti  upa-śru i 依(属) 注意、屏聴、侍聞  
      suttaṃ  sīv a 経、糸  
    訳文                
     「侍聞経」(『相応部』35-113  
                       
                       
                       
    113-1.                
     113. Ekaṃ samayaṃ bhagavā nātike [ñātike (sī. syā. kaṃ.)] viharati giñjakāvasathe.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      nātike    a 男中 地名、ナーティカ  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      giñjakāvasathe.    a 煉瓦堂  
    訳文                
     あるとき世尊はナーティカの煉瓦堂に住しておられた。  
                       
                       
                       
    113-2.                
     Atha kho bhagavā rahogato paṭisallīno imaṃ dhammapariyāyaṃ abhāsi –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      bhagavā    ant 世尊  
      raho  rah as 依(対) 独処、静処  
      gato  gam 過分 a 行った  
      paṭisallīno  prati-saṃ-lī 過分 a 独座した、禅思した  
      imaṃ    代的 これ  
      dhamma  dhṛ a 男中 依(属)  
      pariyāyaṃ  pari-i a 法門、理趣、教説、理由、部門、方便  
      述語 語根 品詞 活用 人称 意味  
      abhāsi –  bhāṣ 語る、話す  
    訳文                
     ときに、独処し、独坐した世尊はこの法門を語られた。  
                       
                       
                       
    113-3.                
     ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.   
      語根 品詞 語基 意味  
      ‘‘cakkhuñ    us  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      語根 品詞 語基 意味  
      rūpe    a 中(男)  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 生ずる  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      viññāṇaṃ.  vi-jñā a  
    訳文                
     「〈眼〉と諸々の〈色〉によって〈眼識〉が生ずる。  
                       
                       
                       
    113-4.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ     
      saṅgati  saṃ-gam i 集合、結合  
      phasso.  spṛś  a 触、接触  
    訳文                
     〔それら〕三者の和合が〈触〉である。  
                       
                       
                       
    113-5.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 触、接触  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      vedanā;  vid ā 受、感受、苦痛  
    訳文                
     〈触〉に縁って〈受〉があり、  
                       
                       
                       
    113-6.                
     vedanāpaccayā taṇhā;   
      語根 品詞 語基 意味  
      vedanā  vid ā 受、感受、苦痛  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      taṇhā;    ā 渇愛、愛  
    訳文                
     〈受〉に縁って〈渇愛〉があり、  
                       
                       
                       
    113-7.                
     taṇhāpaccayā upādānaṃ;   
      語根 品詞 語基 意味  
      taṇhā    ā 渇愛、愛  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      upādānaṃ;  upa-ā-dā a 取、取着、執着  
    訳文                
     〈渇愛〉に縁って〈取〉があり、  
                       
                       
                       
    113-8.                
     upādānapaccayā bhavo;   
      語根 品詞 語基 意味  
      upādāna  upa-ā-dā a 取、取着、執着  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      bhavo;  bhū a 有、存在、生存、幸福、繁栄  
    訳文                
     〈取〉に縁って〈有〉があり、  
                       
                       
                       
    113-9.                
     bhavapaccayā jāti;   
      語根 品詞 語基 意味  
      bhava  bhū a 有、存在、生存、幸福、繁栄  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      jāti;  jan i 生、誕生、生まれ、種類  
    訳文                
     〈有〉に縁って〈生〉があり、  
                       
                       
                       
    113-10.                
     jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
      jāti  jan i 生、誕生、生まれ、種類  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      jarāmaraṇaṃ  jṝ, mṛ a 老死  
      soka  śuc a 愁、憂、うれい  
      parideva  pari-div a 悲、悲泣  
      dukkha    名形 a  
      domanassa    a 憂、憂悩  
      upāyāsā    a 悩、愁、絶望、悶  
      述語 語根 品詞 活用 人称 意味  
      sambhavanti.  saṃ-bhū 発生する、可能である  
    訳文                
     〈生〉に縁って〈老死〉が、愁悲苦憂悩が生ずる。  
                       
                       
                       
    113-11.                
     Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      etassa    代的 これ  
      kevalassa    a 独一、独存、全部、完全な  
      dukkha    名形 a 依(属)  
      khandhassa    a 蘊、集まり  
      samudayo  saṃ-ud-i a 集、生起、原因  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     かくのごとくが、この全ての苦蘊の生起である。  
                       
                       
                       
    113-12.                
     Jivhañca paṭicca rase ca uppajjati…pe…   
      語根 品詞 語基 意味  
      Jivhañ    ā  
      ca paṭicca rase ca uppajjati…pe… (113-3.)  
      rase    a 味、汁、作用、実質  
    訳文                
     〈舌〉と諸々の〈味〉によって……  
                       
                       
                       
    113-13.                
     manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.   
      語根 品詞 語基 意味  
      manañ  man as  
      ca paṭicca dhamme ca uppajjati manoviññāṇaṃ. (113-3.)  
      dhamme  dhṛ a 男中  
      mano  man as 依(属)  
    訳文                
     〈意〉と諸々の〈法〉によって〈意識〉が生ずる。  
                       
                       
                       
    113-14.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ saṅgati phasso. (113-4.)  
    訳文                
     〔それら〕三者の和合が〈触〉である。  
                       
                       
                       
    113-15.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassapaccayā vedanā; (113-5.)  
    訳文                
     〈触〉に縁って〈受〉があり、  
                       
                       
                       
    113-16.                
     vedanāpaccayā taṇhā;   
      語根 品詞 語基 意味  
      vedanāpaccayā taṇhā; (113-6.)  
    訳文                
     〈受〉に縁って〈渇愛〉があり、  
                       
                       
                       
    113-17.                
     taṇhāpaccayā upādānaṃ;   
      語根 品詞 語基 意味  
      taṇhāpaccayā upādānaṃ; (113-7.)  
    訳文                
     〈渇愛〉に縁って〈取〉があり、  
                       
                       
                       
    113-18.                
     upādānapaccayā bhavo;   
      語根 品詞 語基 意味  
      upādānapaccayā bhavo; (113-8.)  
    訳文                
     〈取〉に縁って〈有〉があり、  
                       
                       
                       
    113-19.                
     bhavapaccayā jāti;   
      語根 品詞 語基 意味  
      bhavapaccayā jāti; (113-9.)  
    訳文                
     〈有〉に縁って〈生〉があり、  
                       
                       
                       
    113-20.                
     jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
      jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. (113-10.)  
    訳文                
     〈生〉に縁って〈老死〉が、愁悲苦憂悩が生ずる。  
                       
                       
                       
    113-21.                
     Evametassa kevalassa dukkhakkhandhassa samudayo hoti’’.  
      語根 品詞 語基 意味  
      Evametassa kevalassa dukkhakkhandhassa samudayo hoti’’. (113-11.)  
    訳文                
     かくのごとくが、この全ての苦蘊の生起である。  
                       
                       
                       
    113-22.                
     ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.   
      語根 品詞 語基 意味  
      ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. (113-3.)  
    訳文                
     〈眼〉と諸々の〈色〉によって〈眼識〉が生ずる。  
                       
                       
                       
    113-23.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ saṅgati phasso. (113-4.)  
    訳文                
     〔それら〕三者の和合が〈触〉である。  
                       
                       
                       
    113-24.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassapaccayā vedanā; (113-5.)  
    訳文                
     〈触〉に縁って〈受〉があり、  
                       
                       
                       
    113-25.                
     vedanāpaccayā taṇhā.   
      語根 品詞 語基 意味  
      vedanāpaccayā taṇhā. (113-6.)  
    訳文                
     〈受〉に縁って〈渇愛〉があり、  
                       
                       
                       
    113-26.                
     Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;   
      語根 品詞 語基 意味  
      Tassāya    代的 それ、彼女  
      eva    不変 まさに、のみ、じつに  
      taṇhāya    ā 渇愛、愛  
      asesa  śiṣ a 残余なき  
      virāga  vi-raj a 依(具) 離貪、遠離  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      nirodho;  ni-rudh 受 a 滅、滅尽  
    訳文                
     まさにその〈渇愛〉の離貪による残余なき滅尽ゆえに〈取〉の滅尽があり、  
                       
                       
                       
    113-27.                
     upādānanirodhā bhavanirodho;   
      語根 品詞 語基 意味  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄  
      nirodho;  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈取〉の滅尽ゆえに〈有〉の滅尽があり、  
                       
                       
                       
    113-28.                
     bhavanirodhā jātinirodho;   
      語根 品詞 語基 意味  
      bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      jāti  jan i 依(属) 生、誕生、生まれ、種類  
      nirodho;  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈有〉の滅尽ゆえに〈生〉の滅尽があり、  
                       
                       
                       
    113-29.                
     jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.   
      語根 品詞 語基 意味  
      jāti  jan i 依(属) 生、誕生、生まれ、種類  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      jarāmaraṇaṃ  jṝ, mṛ a 老死  
      soka  śuc a 愁、憂、うれい  
      parideva  pari-div a 悲、悲泣  
      dukkha    名形 a  
      domanassa    a 憂、憂悩  
      upāyāsā    a 悩、愁、絶望、悶  
      述語 語根 品詞 活用 人称 意味  
      nirujjhanti.  ni-rudh 受 滅する、滅ぶ  
    訳文                
     〈生〉の滅尽ゆえに〈老死〉が、愁悲苦憂悩が滅する。  
                       
                       
                       
    113-30.                
     Evametassa kevalassa dukkhakkhandhassa nirodho hoti…pe…   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      etassa    代的 これ  
      kevalassa    a 独一、独存、全部、完全な  
      dukkha    名形 a 依(属)  
      khandhassa    a 蘊、集まり  
      nirodho  ni-rudh 受 a 滅、滅尽  
      述語 語根 品詞 活用 人称 意味  
      hoti…pe…  bhū ある、なる、存在する  
    訳文                
     かくのごとくが、この全ての苦蘊の滅尽である……  
                       
                       
                       
    113-31.                
     jivhañca paṭicca rase ca uppajjati…pe…   
      語根 品詞 語基 意味  
      jivhañca paṭicca rase ca uppajjati…pe… (113-12.)  
    訳文                
     〈舌〉と諸々の〈味〉によって……  
                       
                       
                       
    113-32.                
     manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.   
      語根 品詞 語基 意味  
      manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. (113-13.)  
    訳文                
     〈意〉と諸々の〈法〉によって〈意識〉が生ずる。  
                       
                       
                       
    113-33.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ saṅgati phasso. (113-4.)  
    訳文                
     〔それら〕三者の和合が〈触〉である。  
                       
                       
                       
    113-34.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassapaccayā vedanā; (113-5.)  
    訳文                
     〈触〉に縁って〈受〉があり、  
                       
                       
                       
    113-35.                
     vedanāpaccayā taṇhā.   
      語根 品詞 語基 意味  
      vedanāpaccayā taṇhā. (113-6.)  
    訳文                
     〈受〉に縁って〈渇愛〉があり、  
                       
                       
                       
    113-36.                
     Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;   
      語根 品詞 語基 意味  
      Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; (113-26.)  
    訳文                
     まさにその〈渇愛〉の離貪による残余なき滅尽ゆえに〈取〉の滅尽があり、  
                       
                       
                       
    113-37.                
     upādānanirodhā…pe…   
      語根 品詞 語基 意味  
      upādānanirodhā…pe… (113-27.)  
    訳文                
     〈取〉の滅尽ゆえに……  
                       
                       
                       
    113-38.                
     evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.  
      語根 品詞 語基 意味  
      evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ (113-30.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     かくのごとくが、この全ての苦蘊の滅尽である」と。  
                       
                       
                       
    113-39.                
     Tena kho pana samayena aññataro bhikkhu bhagavato upassuti [upassutiṃ (sī. ka.)] ṭhito hoti.   
      語根 品詞 語基 意味  
      Tena    代的 副具 それ、彼、それによって、それゆえ  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      samayena    a 副具  
      aññataro    代的 とある、随一の  
      bhikkhu  bhikṣ u 比丘  
      bhagavato    ant 世尊  
      upassuti  upa-śru i 依(与) 注意、屏聴、侍聞  
      ṭhito  sthā 過分 a 立つ  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     さてそのとき、とある比丘が世尊の〔言葉を〕侍聞すべく立っていた。  
                       
                       
                       
    113-40.                
     Addasā kho bhagavā taṃ bhikkhuṃ upassuti ṭhitaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Addasā  dṛś 見た  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      bhagavā    ant 世尊  
      taṃ    代的 それ  
      bhikkhuṃ  bhikṣ u 比丘  
      upassuti  upa-śru i 依(与) 注意、屏聴、侍聞  
      ṭhitaṃ.  sthā 過分 a 立った、とどまった  
    訳文                
     世尊は、侍聞すべく立っているその比丘をご覧になった。  
                       
                       
                       
    113-41.                
     Disvāna taṃ bhikkhuṃ etadavoca –   
      述語 語根 品詞 活用 人称 意味  
      Disvāna  dṛś 見る  
      語根 品詞 語基 意味  
      taṃ    代的 それ  
      bhikkhuṃ  bhikṣ u 比丘  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     ご覧になり、その比丘へこう仰った。  
                       
                       
                       
    113-42.                
     ‘‘assosi no tvaṃ, bhikkhu, imaṃ dhammapariyāya’’nti?   
      述語 語根 品詞 活用 人称 意味  
      ‘‘assosi  śru 聞く  
      語根 品詞 語基 意味  
      no    不変 ない、否/〜かどうか  
      tvaṃ,    代的 あなた  
      bhikkhu,  bhikṣ u 比丘  
      imaṃ    代的 これ  
      dhamma  dhṛ a 男中 依(属)  
      pariyāya’’n  pari-i a 法門、理趣  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「比丘よ、あなたはこの法門を聞いていたのですか」と。  
                       
                       
                       
    113-43.                
     ‘‘Evaṃ, bhante’’.   
      語根 品詞 語基 意味  
      ‘‘Evaṃ,    不変 このように、かくの如き  
      bhante’’.  bhū 名現分 ant(特) 尊者よ、大徳よ  
    訳文                
     「その通りです、尊者よ」  
                       
                       
                       
    113-44.                
     ‘‘Uggaṇhāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Uggaṇhāhi  ud-grah 取り上げる、学ぶ、把持する  
      tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. (113-42.)  
    訳文                
     「比丘よ、あなたはこの法門を把持なさい。  
                       
                       
                       
    113-45.                
     Pariyāpuṇāhi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Pariyāpuṇāhi  pari-āp 学得、得達、了知、暗記する  
      tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. (113-42.)  
    訳文                
     比丘よ、あなたはこの法門を学得なさい。  
                       
                       
                       
    113-46.                
     Dhārehi tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Dhārehi  dhṛ 使 持たせる、憶持する  
      tvaṃ, bhikkhu, imaṃ dhammapariyāyaṃ. (113-42.)  
    訳文                
     比丘よ、あなたはこの法門を憶持なさい。  
                       
                       
                       
    113-47.                
     Atthasaṃhitoyaṃ, bhikkhu, dhammapariyāyo ādibrahmacariyako’’ti.   
      語根 品詞 語基 意味  
      Attha    a 男中 依(具)  
      saṃhito  saṃ-dhā 過分 a 伴った、具した  
      ayaṃ,    代的 これ  
      bhikkhu,  bhikṣ u 比丘  
      dhamma  dhṛ a 男中 依(属)  
      pariyāyo  pari-i a 法門、教説、理由、順序  
      ādi    i 男中 依(処) 最初、初  
      brahmacariyako’’  bṛh, car a 梵行の →初梵行、根本梵行  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘よ、この法門は、意義をともなった、初梵行となるものです」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Yogakkhemivaggo ekādasamo.  
      語根 品詞 語基 意味  
      Yoga  yuj a 依(奪) 軛、繋縛、結合、関係、瑜伽、修行  
      khemi    in 依(属) 安穏な、平和を楽しむ →軛安穏者  
      vaggo    a 章、品  
      ekādasamo.    a 第十一の  
    訳文                
     〔「六処相応」〕第十一〔品〕、「軛安穏者品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Yogakkhemi upādāya, dukkhaṃ loko ca seyyo ca;  
      語根 品詞 語基 意味  
      Yoga  yuj a 依(奪) 軛、繋縛、結合、関係、瑜伽、修行  
      khemi    in 安穏な、平和を楽しむ →軛安穏者  
      述語 語根 品詞 活用 人称 意味  
      upādāya,  upa-ā-dā 取る  
      語根 品詞 語基 意味  
      dukkhaṃ    名形 a  
      loko    a 世界、世間  
      ca    不変 と、また、そして、しかし  
      seyyo    as よりよい、よりすぐれた  
      ca;    不変 と、また、そして、しかし  
    訳文                
     ♪「軛安穏者〔経〕」、「取〔経〕」、「苦〔生起経〕」、「世間〔生起経〕」、「勝我在〔経〕」、  
                       
                       
                       
     Saṃyojanaṃ upādānaṃ, dve parijānaṃ upassutīti.  
      語根 品詞 語基 意味  
      Saṃyojanaṃ  saṃ-yuj a 繋縛、結縛  
      upādānaṃ,  upa-ā-dā a 取、取着、執着  
      dve     
      parijānaṃ  pari-jñā 現分 ant 暁了、遍知する  
      upassutī  upa-śru i 注意、屏聴、侍聞  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「所結〔経〕」、「所取〔経〕」、遍知〔に関する「内処遍知経」、「外処遍知経」という〕二つ、「侍聞〔経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system