←前へ   トップへ   次へ→
                       
                       
     9. Bāhirāyatanaparijānanasuttaṃ  
      語根 品詞 語基 意味  
      Bāhira    a 外の、外部の  
      āyatana  ā-yam a 依(属) 処、入処  
      parijānana  pari-jñā ā 依(属) 暁了、遍知  
      suttaṃ  sīv a 経、糸  
    訳文                
     「外処遍知経」(『相応部』35-112  
                       
                       
                       
    112-1.                
     112. ‘‘Rūpe, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.   
      語根 品詞 語基 意味  
      ‘‘Rūpe,    a 中(男) 色、物質、肉体、形相  
      bhikkhave,  bhikṣ u 比丘  
      anabhijānaṃ  an-abhi-jñā 現分 ant 自証、証知しない  
      aparijānaṃ  a-pari-jñā 現分 ant 暁了、遍知しない  
      avirājayaṃ  a-vi-raj 使 現分 ant 離貪させない  
      appajahaṃ  a-pra-hā 現分 ant 捨断しない  
      abhabbo  a-bhū 未分 a 不可能な  
      dukkha    名形 a 依(属)  
      khayāya.  kṣi a 滅尽  
    訳文                
     「比丘たちよ、諸々の〈色〉を証知せず、遍知せず、離貪せず、捨断しない者は、苦を滅尽することができません。  
    メモ                
     ・『相応部』22-24「証知経」にパラレル。そのメモも見よ。  
                       
                       
                       
    112-2.                
     Sadde…   
      語根 品詞 語基 意味  
      Sadde…    a 音、声、語  
    訳文                
     諸々の〈声〉を……  
                       
                       
                       
    112-3.                
     gandhe…   
      語根 品詞 語基 意味  
      gandhe…    a  
    訳文                
     諸々の〈香〉を……  
                       
                       
                       
    112-4.                
     rase…   
      語根 品詞 語基 意味  
      rase…    a 味、汁、作用、実質  
    訳文                
     諸々の〈味〉を……  
                       
                       
                       
    112-5.                
     phoṭṭhabbe…   
      語根 品詞 語基 意味  
      phoṭṭhabbe…  spṛś 名未分 a 中(男)  
    訳文                
     諸々の〈触〉を……  
                       
                       
                       
    112-6.                
     dhamme anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.   
      語根 品詞 語基 意味  
      dhamme  dhṛ a 男中  
      anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. (112-1.)  
    訳文                
     諸々の〈法〉を証知せず、遍知せず、離貪せず、捨断しない者は、苦を滅尽することができません。  
                       
                       
                       
    112-7.                
     Rūpe ca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya.   
      語根 品詞 語基 意味  
      Rūpe    a 中(男) 色、物質、肉体、形相  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      abhijānaṃ  abhi-jñā 現分 ant 自証、証知する  
      parijānaṃ  pari-jñā 現分 ant 暁了、遍知する  
      virājayaṃ  vi-raj 使 現分 ant 離貪させる  
      pajahaṃ  pra-hā 現分 ant 捨断する  
      bhabbo  bhū 未分 a できる、可能な  
      dukkha    名形 a 依(属)  
      khayāya.  kṣi a 滅尽  
    訳文                
     しかして比丘たちよ、諸々の〈色〉を証知し、遍知し、離貪し、捨断する者は、苦を滅尽することができます。  
                       
                       
                       
    112-8.                
     Sadde…   
      語根 品詞 語基 意味  
      Sadde…    a 音、声、語  
    訳文                
     諸々の〈声〉を……  
                       
                       
                       
    112-9.                
     gandhe…   
      語根 品詞 語基 意味  
      gandhe…    a  
    訳文                
     諸々の〈香〉を……  
                       
                       
                       
    112-10.                
     rase…   
      語根 品詞 語基 意味  
      rase…    a 味、汁、作用、実質  
    訳文                
     諸々の〈味〉を……  
                       
                       
                       
    112-11.                
     phoṭṭhabbe…   
      語根 品詞 語基 意味  
      phoṭṭhabbe…  spṛś 名未分 a 中(男)  
    訳文                
     諸々の〈触〉を……  
                       
                       
                       
    112-12.                
     dhamme abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti.   
      語根 品詞 語基 意味  
      dhamme  dhṛ a 男中  
      abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ (112-7.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     諸々の〈法〉を証知し、遍知し、離貪し、捨断する者は、苦を滅尽することができます。  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system