←前へ   トップへ   次へ→
                       
                       
     8. Ajjhattikāyatanaparijānanasuttaṃ  
      語根 品詞 語基 意味  
      Ajjhattika    a 内の  
      āyatana  ā-yam a 依(属) 処、入処  
      parijānana  pari-jñā ā 依(属) 暁了、遍知  
      suttaṃ  sīv a 経、糸  
    訳文                
     「内処遍知経」(『相応部』35-111  
                       
                       
                       
    111-1.                
     111. ‘‘Cakkhuṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.   
      語根 品詞 語基 意味  
      ‘‘Cakkhuṃ,    us  
      bhikkhave,  bhikṣ u 比丘  
      anabhijānaṃ  an-abhi-jñā 現分 ant 自証、証知しない  
      aparijānaṃ  a-pari-jñā 現分 ant 暁了、遍知しない  
      avirājayaṃ  a-vi-raj 使 現分 ant 離貪させない  
      appajahaṃ  a-pra-hā 現分 ant 捨断しない  
      abhabbo  a-bhū 未分 a 不可能な  
      dukkha    名形 a 依(属)  
      khayāya.  kṣi a 滅尽  
    訳文                
     「比丘たちよ、〈眼〉を証知せず、遍知せず、離貪せず、捨断しない者は、苦を滅尽することができません。  
    メモ                
     ・『相応部』22-24「証知経」にパラレル。そのメモも見よ。  
                       
                       
                       
    111-2.                
     Sotaṃ…   
      語根 品詞 語基 意味  
      Sotaṃ…  śru as  
    訳文                
     〈耳〉を……  
                       
                       
                       
    111-3.                
     ghānaṃ…   
      語根 品詞 語基 意味  
      ghānaṃ…    a  
    訳文                
     〈鼻〉を……  
                       
                       
                       
    111-4.                
     jivhaṃ…   
      語根 品詞 語基 意味  
      jivhaṃ…    ā  
    訳文                
     〈舌〉を……  
                       
                       
                       
    111-5.                
     kāyaṃ…   
      語根 品詞 語基 意味  
      kāyaṃ…    a 身体  
    訳文                
     〈身〉を……  
                       
                       
                       
    111-6.                
     manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.   
      語根 品詞 語基 意味  
      manaṃ  man as  
      anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. (111-1.)  
    訳文                
     〈意〉を証知せず、遍知せず、離貪せず、捨断しない者は、苦を滅尽することができません。  
                       
                       
                       
    111-7.                
     Cakkhuñca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya…pe…   
      語根 品詞 語基 意味  
      Cakkhuñ    us  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      abhijānaṃ  abhi-jñā 現分 ant 自証、証知する  
      parijānaṃ  pari-jñā 現分 ant 暁了、遍知する  
      virājayaṃ  vi-raj 使 現分 ant 離貪させる  
      pajahaṃ  pra-hā 現分 ant 捨断する  
      bhabbo  bhū 未分 a できる、可能な  
      dukkha    名形 a 依(属)  
      khayāya;  kṣi a 滅尽  
    訳文                
     しかして比丘たちよ、〈眼〉を証知し、遍知し、離貪し、捨断する者は、苦を滅尽することができます。  
                       
                       
                       
    111-8.                
     jivhaṃ…   
      語根 品詞 語基 意味  
      jivhaṃ…    ā  
    訳文                
     〈舌〉を……  
                       
                       
                       
    111-9.                
     kāyaṃ…   
      語根 品詞 語基 意味  
      kāyaṃ…    a 身体  
    訳文                
     〈身〉を……  
                       
                       
                       
    111-10.                
     manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti.   
      語根 品詞 語基 意味  
      manaṃ  man as  
      abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ (111-7.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈意〉を証知し、遍知し、離貪し、捨断する者は、苦を滅尽することができます。  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system