←前へ   トップへ   次へ→
                       
                       
     4. Lokasamudayasuttaṃ  
      語根 品詞 語基 意味  
      Loka    a 依(属) 世界、世間  
      samudaya  saṃ-ud-i a 依(属) 集、生起、原因  
      suttaṃ  sīv a 経、糸  
    訳文                
     「世間生起経」(『相応部』35-107  
    メモ                
     ・『相応部』12-44「世間経」にパラレル。「苦」が「世間」に置き換わったほかは、ほぼ前経に同じ。  
                       
                       
                       
    107-1.                
     107. ‘‘Lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.   
      語根 品詞 語基 意味  
      ‘‘Lokassa,    a 世、世界、世間  
      bhikkhave,  bhikṣ u 比丘  
      samudayañ  saṃ-ud-i a 集、生起、原因  
      ca    不変 と、また、そして、しかし  
      atthaṅgamañ  gam a 没、滅没  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      desessāmi.  diś 使 示す  
    訳文                
     「比丘たちよ、私はあなたがたへ、世間の生起と滅没を教示しようと思います。  
                       
                       
                       
    107-2.                
     Taṃ suṇātha.   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha.  śru 聞く  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    107-3.                
     Katamo ca, bhikkhave, lokassa samudayo?   
      語根 品詞 語基 意味  
      Katamo    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      lokassa    a 世、世界、世間  
      samudayo?  saṃ-ud-i a 集、生起、原因  
    訳文                
     では比丘たちよ、いかなるものが世間の生起なのでしょうか。  
                       
                       
                       
    107-4.                
     Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.   
      語根 品詞 語基 意味  
      Cakkhuñ    us  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      語根 品詞 語基 意味  
      rūpe    a 中(男)  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 生ずる  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      viññāṇaṃ.  vi-jñā a  
    訳文                
     〈眼〉と諸々の〈色〉によって〈眼識〉が生じます。  
                       
                       
                       
    107-5.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ     
      saṅgati  saṃ-gam i 集合、結合  
      phasso.  spṛś  a 触、接触  
    訳文                
     〔それら〕三者の和合が〈触〉です。  
                       
                       
                       
    107-6.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 触、接触  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      vedanā;  vid ā 受、感受、苦痛  
    訳文                
     〈触〉に縁って〈受〉があります。  
                       
                       
                       
    107-7.                
     vedanāpaccayā taṇhā;   
      語根 品詞 語基 意味  
      vedanā  vid ā 受、感受、苦痛  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      taṇhā;    ā 渇愛、愛  
    訳文                
     〈受〉に縁って〈渇愛〉があります。  
                       
                       
                       
    107-8.                
     taṇhāpaccayā upādānaṃ;   
      語根 品詞 語基 意味  
      taṇhā    ā 渇愛、愛  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      upādānaṃ;  upa-ā-dā a 取、取着、執着  
    訳文                
     〈渇愛〉に縁って〈取〉があり、  
                       
                       
                       
    107-9.                
     upādānapaccayā bhavo;   
      語根 品詞 語基 意味  
      upādāna  upa-ā-dā a 取、取着、執着  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      bhavo;  bhū a 有、存在、生存、幸福、繁栄  
    訳文                
     〈取〉に縁って〈有〉があり、  
                       
                       
                       
    107-10.                
     bhavapaccayā jāti;   
      語根 品詞 語基 意味  
      bhava  bhū a 有、存在、生存、幸福、繁栄  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      jāti;  jan i 生、誕生、生まれ、種類  
    訳文                
     〈有〉に縁って〈生〉があり、  
                       
                       
                       
    107-11.                
     jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
      jāti  jan i 生、誕生、生まれ、種類  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      jarāmaraṇaṃ  jṝ, mṛ a 老死  
      soka  śuc a 愁、憂、うれい  
      parideva  pari-div a 悲、悲泣  
      dukkha    名形 a  
      domanassa    a 憂、憂悩  
      upāyāsā    a 悩、愁、絶望、悶  
      述語 語根 品詞 活用 人称 意味  
      sambhavanti.  saṃ-bhū 発生する、可能である  
    訳文                
     〈生〉に縁って〈老死〉が、愁悲苦憂悩が生じます。  
                       
                       
                       
    107-12.                
     Ayaṃ kho, bhikkhave, lokassa samudayo …pe…   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      lokassa    a 世、世界、世間  
      samudayo …pe…  saṃ-ud-i a 集、生起、原因  
    訳文                
     比丘たちよ、これが世間の生起です……  
                       
                       
                       
    107-13.                
     jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe…   
      語根 品詞 語基 意味  
      jivhañ    ā  
      ca paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe… (107-4.)  
      rase    a 味、汁、作用、実質  
      jivhā    ā 依(属)  
    訳文                
     〈舌〉と諸々の〈味〉によって〈舌識〉が生じます。  
                       
                       
                       
    107-14.                
     manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.   
      語根 品詞 語基 意味  
      manañ  man as  
      ca paṭicca dhamme ca uppajjati manoviññāṇaṃ. (107-4.)  
      dhamme  dhṛ a 男中  
      mano  man as 依(属)  
    訳文                
     〈意〉と諸々の〈法〉によって〈意識〉が生じます。  
                       
                       
                       
    107-15.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ saṅgati phasso. (107-5.)  
    訳文                
     〔それら〕三者の和合が〈触〉です。  
                       
                       
                       
    107-16.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassapaccayā vedanā; (107-6.)  
    訳文                
     〈触〉に縁って〈受〉があります。  
                       
                       
                       
    107-17.                
     vedanāpaccayā taṇhā;   
      語根 品詞 語基 意味  
      vedanāpaccayā taṇhā; (107-7.)  
    訳文                
     〈受〉に縁って〈渇愛〉があります。  
                       
                       
                       
    107-18.                
     taṇhāpaccayā upādānaṃ;   
      語根 品詞 語基 意味  
      taṇhāpaccayā upādānaṃ; (107-8.)  
    訳文                
     〈渇愛〉に縁って〈取〉があり、  
                       
                       
                       
    107-19.                
     upādānapaccayā bhavo;   
      語根 品詞 語基 意味  
      upādānapaccayā bhavo; (107-9.)  
    訳文                
     〈取〉に縁って〈有〉があり、  
                       
                       
                       
    107-20.                
     bhavapaccayā jāti;   
      語根 品詞 語基 意味  
      bhavapaccayā jāti; (107-10.)  
    訳文                
     〈有〉に縁って〈生〉があり、  
                       
                       
                       
    107-21.                
     jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
      jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. (107-11.)  
    訳文                
     〈生〉に縁って〈老死〉が、愁悲苦憂悩が生じます。  
                       
                       
                       
    107-22.                
     Ayaṃ kho, bhikkhave, lokassa samudayo.  
      語根 品詞 語基 意味  
      Ayaṃ kho, bhikkhave, lokassa samudayo. (107-12.)  
    訳文                
     比丘たちよ、これが世間の生起です。  
                       
                       
                       
    107-23.                
     ‘‘Katamo ca, bhikkhave, lokassa atthaṅgamo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, lokassa atthaṅgamo? (107-3.)  
      atthaṅgamo?  gam a 滅没  
    訳文                
     では比丘たちよ、いかなるものが世間の滅没なのでしょうか。  
                       
                       
                       
    107-24.                
     Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.   
      語根 品詞 語基 意味  
      Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. (107-4.)  
    訳文                
     〈眼〉と諸々の〈色〉によって〈眼識〉が生じます。  
                       
                       
                       
    107-25.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ saṅgati phasso. (107-5.)  
    訳文                
     〔それら〕三者の和合が〈触〉です。  
                       
                       
                       
    107-26.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassapaccayā vedanā; (107-6.)  
    訳文                
     〈触〉に縁って〈受〉があります。  
                       
                       
                       
    107-27.                
     vedanāpaccayā taṇhā.   
      語根 品詞 語基 意味  
      vedanāpaccayā taṇhā. (107-7.)  
    訳文                
     〈受〉に縁って〈渇愛〉があります。  
                       
                       
                       
    107-28.                
     Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;   
      語根 品詞 語基 意味  
      Tassāya    代的 それ、彼女  
      eva    不変 まさに、のみ、じつに  
      taṇhāya    ā 渇愛、愛  
      asesa  śiṣ a 残余なき  
      virāga  vi-raj a 依(具) 離貪、遠離  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      nirodho;  ni-rudh 受 a 滅、滅尽  
    訳文                
     まさにその〈渇愛〉の離貪による残余なき滅尽ゆえに〈取〉の滅尽があり、  
                       
                       
                       
    107-29.                
     upādānanirodhā bhavanirodho;   
      語根 品詞 語基 意味  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄  
      nirodho;  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈取〉の滅尽ゆえに〈有〉の滅尽があり、  
                       
                       
                       
    107-30.                
     bhavanirodhā jātinirodho;   
      語根 品詞 語基 意味  
      bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      jāti  jan i 依(属) 生、誕生、生まれ、種類  
      nirodho;  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈有〉の滅尽ゆえに〈生〉の滅尽があり、  
                       
                       
                       
    107-31.                
     jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.   
      語根 品詞 語基 意味  
      jāti  jan i 依(属) 生、誕生、生まれ、種類  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      jarāmaraṇaṃ  jṝ, mṛ a 老死  
      soka  śuc a 愁、憂、うれい  
      parideva  pari-div a 悲、悲泣  
      dukkha    名形 a  
      domanassa    a 憂、憂悩  
      upāyāsā    a 悩、愁、絶望、悶  
      述語 語根 品詞 活用 人称 意味  
      nirujjhanti.  ni-rudh 受 滅する、滅ぶ  
    訳文                
     〈生〉の滅尽ゆえに〈老死〉が、愁悲苦憂悩が滅します。  
                       
                       
                       
    107-32.                
     Evametassa kevalassa dukkhakkhandhassa nirodho hoti.   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      etassa    代的 これ  
      kevalassa    a 独一、独存、全部、完全な  
      dukkha    名形 a 依(属)  
      khandhassa    a 蘊、集まり  
      nirodho  ni-rudh 受 a 滅、滅尽  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     かくのごとくが、この全ての苦蘊の滅尽です。  
                       
                       
                       
    107-33.                
     Ayaṃ kho, bhikkhave, lokassa atthaṅgamo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ kho, bhikkhave, lokassa (107-12.)  
      atthaṅgamo…pe…  gam a 滅没  
    訳文                
     比丘たちよ、これが世間の滅没です……  
                       
                       
                       
    107-34.                
     jivhañca paṭicca rase ca uppajjati…pe…   
      語根 品詞 語基 意味  
      jivhañ    ā  
      jivhañca paṭicca rase ca uppajjati…pe… (107-13.)  
    訳文                
     〈舌〉と諸々の〈味〉によって……  
                       
                       
                       
    107-35.                
     manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.   
      語根 品詞 語基 意味  
      manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. (107-14.)  
    訳文                
     〈意〉と諸々の〈法〉によって〈意識〉が生じます。  
                       
                       
                       
    107-36.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ saṅgati phasso. (107-5.)  
    訳文                
     〔それら〕三者の和合が〈触〉です。  
                       
                       
                       
    107-37.                
     Phassapaccayā vedanā;   
      語根 品詞 語基 意味  
      Phassapaccayā vedanā; (107-6.)  
    訳文                
     〈触〉に縁って〈受〉があります。  
                       
                       
                       
    107-38.                
     vedanāpaccayā taṇhā.   
      語根 品詞 語基 意味  
      vedanāpaccayā taṇhā. (107-7.)  
    訳文                
     〈受〉に縁って〈渇愛〉があります。  
                       
                       
                       
    107-39.                
     Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho;   
      語根 品詞 語基 意味  
      Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; (107-28.)  
    訳文                
     まさにその〈渇愛〉の離貪による残余なき滅尽ゆえに〈取〉の滅尽があり、  
                       
                       
                       
    107-40.                
     upādānanirodhā…pe…   
      語根 品詞 語基 意味  
      upādānanirodhā…pe… (107-29.)  
    訳文                
     〈取〉の滅尽ゆえに……  
                       
                       
                       
    107-41.                
     evametassa kevalassa dukkhakkhandhassa nirodho hoti.   
      語根 品詞 語基 意味  
      evametassa kevalassa dukkhakkhandhassa nirodho hoti. (107-32.)  
    訳文                
     かくのごとくが、この全ての苦蘊の滅尽です。  
                       
                       
                       
    107-42.                
     Ayaṃ kho, bhikkhave, lokassa atthaṅgamo’’ti.   
      語根 品詞 語基 意味  
      Ayaṃ kho, bhikkhave, lokassa atthaṅgamo’’ (107-33.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これが世間の滅没です」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system