←前へ   トップへ   次へ→
                       
                       
     6. Samādhisuttaṃ  
      語根 品詞 語基 意味  
      Samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      suttaṃ  sīv a 経、糸  
    訳文                
     「定経」(『相応部』35-99  
                       
                       
                       
    99-1.                
     99. ‘‘Samādhiṃ, bhikkhave, bhāvetha.   
      語根 品詞 語基 意味  
      ‘‘Samādhiṃ,  saṃ-ā-dhā i 定、三昧、精神集中  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      bhāvetha.  bhū 使 修習する  
    訳文                
     「比丘たちよ、定を修習なさい。  
                       
                       
                       
    99-2.                
     Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      Samāhito,  saṃ-ā-dhā 過分 a 入定した  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、入定した比丘は如実に了知します。  
                       
                       
                       
    99-3.                
     Kiñca yathābhūtaṃ pajānāti?   
      語根 品詞 語基 意味  
      Kiñ    代的 何、なぜ、いかに  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti?  pra-jñā 知る、了知する  
    訳文                
     何を如実に了知するのでしょうか。  
                       
                       
                       
    99-4.                
     ‘Cakkhu anicca’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘Cakkhu    us  
      anicca’n    a 無常の  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti;  pra-jñā 知る、了知する  
    訳文                
     『〈眼〉は無常である』と如実に了知します。  
                       
                       
                       
    99-5.                
     ‘rūpā aniccā’ti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘rūpā    a 中(男) 色、物質、肉体、形相  
      aniccā’    a 無常の  
      ti yathābhūtaṃ pajānāti; (99-4.)  
    訳文                
     『諸々の〈色〉は無常である』と如実に了知します。  
                       
                       
                       
    99-6.                
     ‘cakkhuviññāṇaṃ anicca’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘cakkhu    us 依(属)  
      viññāṇaṃ  vi-jñā a  
      anicca’nti yathābhūtaṃ pajānāti; (99-4.)  
    訳文                
     『〈眼識〉は無常である』と如実に了知します。  
                       
                       
                       
    99-7.                
     ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘cakkhu    us 依(属)  
      samphasso  saṃ-spṛś a 触、摩触  
      anicco’    a 無常の  
      ti yathābhūtaṃ pajānāti. (99-4.)  
    訳文                
     『〈眼触〉は無常である』と如実に了知します。  
                       
                       
                       
    99-8.                
     ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti…pe…   
      語根 品詞 語基 意味  
      ‘Yam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      idaṃ    代的 これ  
      cakkhu    us 依(属)  
      samphassa  saṃ-spṛś a 触、摩触  
      paccayā  prati-i a 副奪 縁、資具(奪格で「縁りて、ゆえに」)  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedayitaṃ  vid 使 過分 a 知らしめられた、感受された  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
          不変 あるいは  
      tam    代的 それ  
      pi    不変 〜もまた、けれども、たとえ  
      tampi anicca’nti yathābhūtaṃ pajānāti…pe… (99-4.)  
    訳文                
     『およそ〈眼触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それは無常である』と如実に了知します……  
                       
                       
                       
    99-9.                
     ‘mano anicca’nti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘mano  man as  
      anicca’nti yathābhūtaṃ pajānāti. (99-4.)  
    訳文                
     『〈意〉は無常である』と如実に了知します。  
                       
                       
                       
    99-10.                
     Dhammā…   
      語根 品詞 語基 意味  
      Dhammā…  dhṛ a 男中  
    訳文                
     『諸々の〈法〉は……  
                       
                       
                       
    99-11.                
     manoviññāṇaṃ…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     『〈意識〉は……  
                       
                       
                       
    99-12.                
     manosamphasso…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      samphasso…  saṃ-spṛś a 触、摩触  
    訳文                
     『〈意触〉は……  
                       
                       
                       
    99-13.                
     ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti. (99-8.)  
    訳文                
     『およそ〈意触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それは無常である』と如実に了知します。  
                       
                       
                       
    99-14.                
     Samādhiṃ, bhikkhave, bhāvetha.   
      語根 品詞 語基 意味  
      Samādhiṃ, bhikkhave, bhāvetha. (99-1.)  
    訳文                
     比丘たちよ、定を修習なさい。  
                       
                       
                       
    99-15.                
     Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti.   
      語根 品詞 語基 意味  
      Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ (99-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、入定した比丘は如実に了知します」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system