←前へ   トップへ   次へ→
                       
                       
     7. Paṭisallānasuttaṃ  
      語根 品詞 語基 意味  
      Paṭisallāna  prati-saṃ-lī a 依(属) 独坐、禅思  
      suttaṃ  sīv a 経、糸  
    訳文                
     「独坐経」(『相応部』35-100  
                       
                       
                       
    100-1.                
     100. ‘‘Paṭisallāne [paṭisallānaṃ (sī. pī. ka.), paṭisallīnā (syā. kaṃ.)], bhikkhave, yogamāpajjatha.   
      語根 品詞 語基 意味  
      ‘‘Paṭisallāne,  prati-saṃ-lī a 宴座、宴黙、独坐、独想、禅思  
      bhikkhave,  bhikṣ u 比丘  
      yogam  yuj a 軛、繋縛、努力、修行  
      述語 語根 品詞 活用 人称 意味  
      āpajjatha.  ā-pad 来る、遭う、到達する  
    訳文                
     「比丘たちよ、あなたがたは独坐において修行に入りなさい。  
                       
                       
                       
    100-2.                
     Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      Paṭisallīno,  prati-saṃ-lī 過分 a 宴黙した、独坐した、禅思の  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     比丘たちよ、独坐した比丘は如実に了知します。  
                       
                       
                       
    100-3.                
     Kiñca yathābhūtaṃ pajānāti?   
      語根 品詞 語基 意味  
      Kiñ    代的 何、なぜ、いかに  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti?  pra-jñā 知る、了知する  
    訳文                
     何を如実に了知するのでしょうか。  
                       
                       
                       
    100-4.                
     ‘Cakkhu anicca’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘Cakkhu    us  
      anicca’n    a 無常の  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti;  pra-jñā 知る、了知する  
    訳文                
     『〈眼〉は無常である』と如実に了知します。  
                       
                       
                       
    100-5.                
     ‘rūpā aniccā’ti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘rūpā    a 中(男) 色、物質、肉体、形相  
      aniccā’    a 無常の  
      ti yathābhūtaṃ pajānāti; (100-4.)  
    訳文                
     『諸々の〈色〉は無常である』と如実に了知します。  
                       
                       
                       
    100-6.                
     ‘cakkhuviññāṇaṃ anicca’nti yathābhūtaṃ pajānāti;   
      語根 品詞 語基 意味  
      ‘cakkhu    us 依(属)  
      viññāṇaṃ  vi-jñā a  
      anicca’nti yathābhūtaṃ pajānāti; (100-4.)  
    訳文                
     『〈眼識〉は無常である』と如実に了知します。  
                       
                       
                       
    100-7.                
     ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘cakkhu    us 依(属)  
      samphasso  saṃ-spṛś a 触、摩触  
      anicco’    a 無常の  
      ti yathābhūtaṃ pajānāti. (100-4.)  
    訳文                
     『〈眼触〉は無常である』と如実に了知します。  
                       
                       
                       
    100-8.                
     ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anicca’nti yathābhūtaṃ pajānāti…pe…   
      語根 品詞 語基 意味  
      ‘Yam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      idaṃ    代的 これ  
      cakkhu    us 依(属)  
      samphassa  saṃ-spṛś a 触、摩触  
      paccayā  prati-i a 副奪 縁、資具(奪格で「縁りて、ゆえに」)  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedayitaṃ  vid 使 過分 a 知らしめられた、感受された  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
          不変 あるいは  
      tam    代的 それ  
      pi    不変 〜もまた、けれども、たとえ  
      tampi anicca’nti yathābhūtaṃ pajānāti…pe… (100-4.)  
    訳文                
     『およそ〈眼触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それは無常である』と如実に了知します……  
                       
                       
                       
    100-9.                
     ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampmppi anicca’nti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampmppi anicca’nti yathābhūtaṃ pajānāti. (100-8.)  
      mano  man as 依(属)  
    訳文                
     『およそ〈意触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それは無常である』と如実に了知します。  
    メモ                
     ・tampmppiとあるがtampiの誤記であろう。  
                       
                       
                       
    100-10.                
     Paṭisallāne, bhikkhave, yogamāpajjatha.   
      語根 品詞 語基 意味  
      Paṭisallāne, bhikkhave, yogamāpajjatha. (100-1.)  
    訳文                
     比丘たちよ、あなたがたは独坐において修行に入りなさい。  
                       
                       
                       
    100-11.                
     Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti.   
      語根 品詞 語基 意味  
      Paṭisallīno, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ (100-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、独坐した比丘は如実に了知します」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system