←前へ   トップへ   次へ→
                       
                       
     6. Paṭhamaavijjāpahānasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      avijjā  a-vid ā 依(属) 無明  
      pahāna  pra-hā a 依(属) 捨断  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の無明捨断経」(『相応部』35-79  
                       
                       
                       
    79-1.                
     79. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe…   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      aññataro    代的 とある、随一の  
      bhikkhu  bhikṣ u 比丘  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami…pe…  upa-saṃ-kram 近づいた  
    訳文                
     ときにとある比丘が世尊へ近づいた……  
                       
                       
                       
    79-2.                
     ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐ったその比丘は世尊へこう言った。  
                       
                       
                       
    79-3.                
     ‘‘atthi nu kho, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?  
      述語 語根 品詞 活用 人称 意味  
      ‘‘atthi  as ある、なる  
      語根 品詞 語基 意味  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      eko    代的 一、とある  
      dhammo  dhṛ a 男中  
      yassa    代的 男中 (関係代名詞)  
      pahānā  pra-hā a 捨、断、捨断、捨離  
      bhikkhuno  bhikṣ u 比丘  
      avijjā  a-vid ā 無明  
      述語 語根 品詞 活用 人称 意味  
      pahīyati,  pra-hā 受 捨てられる、断ぜられる  
      語根 品詞 語基 意味  
      vijjā  vid ā 明智  
      述語 語根 品詞 活用 人称 意味  
      uppajjatī’’  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、いったい、それの捨断のゆえに、比丘に〈無明〉が捨断され、明智が生ずるような一法は、存在するのでしょうか」  
                       
                       
                       
    79-4.                
     ‘‘Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti. (79-3.)  
      bhikkhu,  bhikṣ u 比丘  
    訳文                
     「比丘よ、それの捨断のゆえに、比丘に〈無明〉が捨断され、明智が生ずるような一法は、存在します」  
                       
                       
                       
    79-5.                
     ‘‘Katamo pana, bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Katamo    代的 いずれの、どちらの  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhante, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti? (79-3.)  
    訳文                
     「しからば尊者よ、何が、それの捨断のゆえに、比丘に〈無明〉が捨断され、明智が生ずるような一法なのでしょうか」  
                       
                       
                       
    79-6.                
     ‘‘Avijjā kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti.  
      語根 品詞 語基 意味  
      ‘‘Avijjā  a-vid ā 無明  
      kho, bhikkhu, eko dhammo yassa pahānā bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti. (79-4.)  
    訳文                
     「比丘よ、〈無明〉が、それの捨断のゆえに、比丘に〈無明〉が捨断され、明智が生ずるような一法です」  
                       
                       
                       
    79-7.                
     ‘‘Kathaṃ pana, bhante, jānato, kathaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kathaṃ    不変 いかに、なぜに  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      jānato,  jñā 現分 ant 属絶 知る  
      kathaṃ    不変 いかに、なぜに  
      passato  paś 現分 ant 属絶 見る  
      bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti? (79-3.)  
    訳文                
     「しからば尊者よ、いかに知り、いかに見れば、比丘に〈無明〉が捨断され、明智が生ずるのでしょうか」  
                       
                       
                       
    79-8.                
     ‘‘Cakkhuṃ kho, bhikkhu, aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      ‘‘Cakkhuṃ    us  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      aniccato    a 男中 無常の  
      jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. (79-7.)  
    訳文                
     「比丘よ、〈眼〉を無常なるものとして知り、見るならば、比丘に〈無明〉が捨断され、明智が生じます。  
                       
                       
                       
    79-9.                
     Rūpe…   
      語根 品詞 語基 意味  
      Rūpe…    a 中(男) 色、物質、肉体、形相  
    訳文                
     諸々の〈色〉を……  
                       
                       
                       
    79-10.                
     cakkhuviññāṇaṃ…   
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈眼識〉を……  
                       
                       
                       
    79-11.                
     cakkhusamphassaṃ…   
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      samphassaṃ…  saṃ-spṛś a 触、摩触  
    訳文                
     〈眼触〉を……  
                       
                       
                       
    79-12.                
     yampidaṃ, cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati…pe…   
      語根 品詞 語基 意味  
      yam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      idaṃ,    代的 これ  
      cakkhu    us 依(属)  
      samphassa  saṃ-spṛś a 触、摩触  
      paccayā  prati-i a 副奪 縁、資具(奪格で「縁りて、ゆえに」)  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedayitaṃ  vid 使 過分 a 知らしめられた、感受された  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
          不変 あるいは  
      tam    代的 それ  
      pi    不変 〜もまた、けれども、たとえ  
      aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati…pe… (79-8.)  
    訳文                
     およそ〈眼触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それを無常なるものとして知り、見るならば、比丘に〈無明〉が捨断され、明智が生じます……  
                       
                       
                       
    79-13.                
     manaṃ aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      manaṃ  man as  
      aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. (79-8.)  
    訳文                
     〈意〉を無常なるものとして知り、見るならば、比丘に〈無明〉が捨断され、明智が生じます。  
                       
                       
                       
    79-14.                
     Dhamme…   
      語根 品詞 語基 意味  
      Dhamme…  dhṛ a 男中  
    訳文                
     諸々の〈法〉を……  
                       
                       
                       
    79-15.                
     manoviññāṇaṃ…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈意識〉を……  
                       
                       
                       
    79-16.                
     manosamphassaṃ…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      samphassaṃ…  saṃ-spṛś a 触、摩触  
    訳文                
     〈意触〉を……  
                       
                       
                       
    79-17.                
     yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato bhikkhuno avijjā pahīyati, vijjā uppajjati. (79-12.)  
      mano  man as 依(属)  
    訳文                
     およそ〈意触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それを無常なるものとして知り、見るならば、比丘に〈無明〉が捨断され、明智が生じます。  
                       
                       
                       
    79-18.                
     Evaṃ kho, bhikkhu, jānato evaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      jānato evaṃ passato bhikkhuno avijjā pahīyati, vijjā uppajjatī’’ti. (79-7.)  
    訳文                
     比丘よ、このように知り、このように見れば、比丘に〈無明〉が捨断され、明智が生ずるのです」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system