←前へ   トップへ   次へ→
                       
                       
     8. Sabbupādānapariññāsuttaṃ  
      語根 品詞 語基 意味  
      Sabba    名形 代的 依(属) すべて  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      pariññā  pari-jñā ā 依(属) 遍知、暁了、知悉  
      suttaṃ  sīv a 経、糸  
    訳文                
     「一切取遍知経」(『相応部』35-60  
                       
                       
                       
    60-1.                
     60. ‘‘Sabbupādānapariññāya vo, bhikkhave, dhammaṃ desessāmi.   
      語根 品詞 語基 意味  
      ‘‘Sabba    名形 代的 依(属) すべて  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      pariññāya  pari-jñā ā 遍知、暁了、知悉  
      vo,    代的 あなたたち  
      bhikkhave,  bhikṣ u 比丘  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      desessāmi.  diś 使 示す  
    訳文                
     「比丘たちよ、私はあなたがたへ、〈一切〉に対する〈取〉の遍知のための法を教示しようとおもいます。  
    メモ                
     ・Sabba-upādānaを持業釈で「あらゆる〈取〉」と訳すことも考えたが、この「六処篇」におけるsabbaの用例を鑑みて上記のようにしてみた。  
                       
                       
                       
    60-2.                
     Taṃ suṇātha.   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha.  śru 聞く  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    60-3.                
     Katamo ca, bhikkhave, sabbupādānapariññāya dhammo?   
      語根 品詞 語基 意味  
      Katamo    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      sabba    名形 代的 依(属) すべて  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      pariññāya  pari-jñā ā 遍知、暁了、知悉  
      dhammo?  dhṛ a 男中  
    訳文                
     では比丘たちよ、いかなるものが、〈一切〉に対する〈取〉の遍知のための法なのでしょうか。  
                       
                       
                       
    60-4.                
     Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ.   
      語根 品詞 語基 意味  
      Cakkhuñ    us  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      語根 品詞 語基 意味  
      rūpe    a 中(男)  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 生ずる  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      viññāṇaṃ.  vi-jñā a  
    訳文                
     〈眼〉と諸々の〈色〉によって〈眼識〉が生じます。  
    メモ                
     ・『中部』18「密玉経」などにパラレル。  
                       
                       
                       
    60-5.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ     
      saṅgati  saṃ-gam i 集合、結合  
      phasso.  spṛś  a 触、接触  
    訳文                
     〔それら〕三者の和合が〈触〉です。  
                       
                       
                       
    60-6.                
     Phassapaccayā vedanā.   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 触、接触  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     〈触〉に縁って〈受〉があります。  
                       
                       
                       
    60-7.                
     Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati, vedanāyapi nibbindati.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      passaṃ,  paś 現分 ant 見る  
      bhikkhave,  bhikṣ u 比丘  
      sutavā  śru ant 聞をそなえた、有聞の、博聞の  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      cakkhusmim    us  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      nibbindati,  nir-vid 厭う、厭悪する  
      語根 品詞 語基 意味  
      rūpesu    a  
      pi    不変 〜もまた、けれども、たとえ  
      nibbindati,  同上  
      cakkhu    us 依(属)  
      viññāṇe  vi-jñā a  
      pi    不変 〜もまた、けれども、たとえ  
      nibbindati,  同上  
      cakkhu    us 依(属)  
      samphasse  saṃ-spṛś a 触、摩触  
      pi    不変 〜もまた、けれども、たとえ  
      nibbindati,  同上  
      vedanāya  vid ā 受、感受、苦痛  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      nibbindati.  nir-vid 厭う、厭悪する  
    訳文                
     比丘たちよ、このように見て、聞をそなえた聖者の弟子は、〈眼〉に関しても厭悪し、諸々の〈色〉に関しても厭悪し、〈眼識〉に関しても厭悪し、〈眼触〉に関しても厭悪し、〈受〉に関しても厭悪します。  
                       
                       
                       
    60-8.                
     Nibbindaṃ virajjati;   
      語根 品詞 語基 意味  
      Nibbindaṃ  nir-vid 現分 ant 厭離、厭悪  
      述語 語根 品詞 活用 人称 意味  
      virajjati;  vi-raj 離貪する  
    訳文                
     厭悪して離貪し、  
                       
                       
                       
    60-9.                
     virāgā vimuccati;   
      語根 品詞 語基 意味  
      virāgā  vi-raj a 離貪、遠離  
      述語 語根 品詞 活用 人称 意味  
      vimuccati;  vi-muc 受 解脱する  
    訳文                
     離貪の故に解脱します。  
                       
                       
                       
    60-10.                
     vimokkhā [vimokkhaṃ (ka.), vimokkha (syā. kaṃ.)] ‘pariññātaṃ me upādāna’nti pajānāti.   
      語根 品詞 語基 意味  
      vimokkhā  vi-muc a 解脱  
      ‘pariññātaṃ  pari-jñā 過分 a 遍知された、通暁された  
      me    代的  
      upādāna’n  upa-ā-dā a 取、取着、執着  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     解脱の故に『私は〈取〉を遍知した』了知します。  
                       
                       
                       
    60-11.                
     Sotañca paṭicca sadde ca uppajjati…   
      語根 品詞 語基 意味  
      Sotañ  śru as  
      ca paṭicca sadde ca uppajjati… (60-4.)  
      sadde    a 音、声、語  
    訳文                
     〈耳〉と諸々の〈音〉によって……  
                       
                       
                       
    60-12.                
     ghānañca paṭicca gandhe ca…   
      語根 品詞 語基 意味  
      ghānañ    a  
      ca paṭicca gandhe ca uppajjati… (60-4.)  
      gandhe    a  
    訳文                
     〈鼻〉と諸々の〈香〉によって……  
                       
                       
                       
    60-13.                
     jivhañca paṭicca rase ca…   
      語根 品詞 語基 意味  
      jivhañ    ā  
      ca paṭicca rase ca uppajjati… (60-4.)  
      rase    a 味、汁、作用、実質  
    訳文                
     〈舌〉と諸々の〈味〉によって……  
                       
                       
                       
    60-14.                
     kāyañca paṭicca phoṭṭhabbe ca…   
      語根 品詞 語基 意味  
      kāyañ    a 身体  
      ca paṭicca phoṭṭhabbe ca uppajjati… (60-4.)  
      phoṭṭhabbe  spṛś 名未分 a 中(男)  
    訳文                
     〈身〉と諸々の〈触〉によって……  
                       
                       
                       
    60-15.                
     manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ.   
      語根 品詞 語基 意味  
      manañ  man as  
      ca paṭicca dhamme ca uppajjati manoviññāṇaṃ. (60-4.)  
      dhamme  dhṛ a 男中  
      mano  man as 依(属)  
    訳文                
     〈意〉と諸々の〈法〉によって〈意識〉が生じます。  
                       
                       
                       
    60-16.                
     Tiṇṇaṃ saṅgati phasso.   
      語根 品詞 語基 意味  
      Tiṇṇaṃ saṅgati phasso. (60-5.)  
    訳文                
     〔それら〕三者の和合が〈触〉です。  
                       
                       
                       
    60-17.                
     Phassapaccayā vedanā.   
      語根 品詞 語基 意味  
      Phassapaccayā vedanā. (60-6.)  
    訳文                
     〈触〉に縁って〈受〉があります。  
                       
                       
                       
    60-18.                
     Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, vedanāyapi nibbindati.   
      語根 品詞 語基 意味  
      Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, vedanāyapi nibbindati. (60-7.)  
      manasmim  man as  
      dhammesu  dhṛ a 男中  
      mano  man as 依(属)  
    訳文                
     比丘たちよ、このように見て、聞をそなえた聖者の弟子は、〈意〉に関しても厭悪し、諸々の〈法〉に関しても厭悪し、〈意識〉に関しても厭悪し、〈意触〉に関しても厭悪し、〈受〉に関しても厭悪します。  
                       
                       
                       
    60-19.                
     Nibbindaṃ virajjati;   
      語根 品詞 語基 意味  
      Nibbindaṃ virajjati; (60-8.)  
    訳文                
     厭悪して離貪し、  
                       
                       
                       
    60-20.                
     virāgā vimuccati;   
      語根 品詞 語基 意味  
      virāgā vimuccati; (60-9.)  
    訳文                
     離貪の故に解脱します。  
                       
                       
                       
    60-21.                
     vimokkhā ‘pariññātaṃ me upādāna’nti pajānāti.   
      語根 品詞 語基 意味  
      vimokkhā ‘pariññātaṃ me upādāna’nti pajānāti. (60-10.)  
    訳文                
     解脱の故に『私は〈取〉を遍知した』了知します。  
                       
                       
                       
    60-22.                
     Ayaṃ kho, bhikkhave, sabbupādānapariññāya dhammo’’ti.   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      kho,    不変 じつに、たしかに  
      bhikkhave, sabbupādānapariññāya dhammo’’ (60-7.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これが、〈一切〉に対する〈取〉の遍知のための法なのです。  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system