←前へ   トップへ   次へ→
                       
                       
     3. Saṃyojanasamugghātasuttaṃ  
      語根 品詞 語基 意味  
      Saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛  
      samugghāta  saṃ-ud-han a 依(属) 根絶、除去  
      suttaṃ  sīv a 経、糸  
    訳文                
     「結縛根絶経」(『相応部』35-55  
                       
                       
                       
    55-1.                
     55. ‘‘Kathaṃ nu kho, bhante, jānato, kathaṃ passato saṃyojanā samugghātaṃ gacchantī’’ti?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ    不変 いかに、なぜに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      jānato,  jñā 現分 ant 属絶 知る  
      kathaṃ    不変 いかに、なぜに  
      passato  paś 現分 ant 属絶 見る  
      saṃyojanā  saṃ-yuj a 中(男) 結縛、繋縛  
      samugghātaṃ  saṃ-ud-ham a 根絶、除去  
      述語 語根 品詞 活用 人称 意味  
      gacchantī’’  gam 行く  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、いったい、いかに知り、いかに見れば、諸々の結縛が根絶に至るのでしょうか。  
                       
                       
                       
    55-2.                
     ‘‘Cakkhuṃ kho, bhikkhu, anattato jānato passato saṃyojanā samugghātaṃ gacchanti.   
      語根 品詞 語基 意味  
      ‘‘Cakkhuṃ    us  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      anattato    an(a) 無我、非我  
      jānato passato saṃyojanā samugghātaṃ gacchanti. (55-1.)  
    訳文                
     「比丘よ、〈眼〉を非我として知り、見るならば、諸々の結縛は根絶に至ります。  
                       
                       
                       
    55-3.                
     Rūpe anattato…   
      語根 品詞 語基 意味  
      Rūpe…    a 中(男) 色、物質、肉体、形相  
      anattato…    an(a) 無我、非我  
    訳文                
     諸々の〈色〉を非我として……  
                       
                       
                       
    55-4.                
     cakkhuviññāṇaṃ…   
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈眼識〉を……  
                       
                       
                       
    55-5.                
     cakkhusamphassaṃ…   
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      samphassaṃ…  saṃ-spṛś a 触、摩触  
    訳文                
     〈眼触〉を……  
                       
                       
                       
    55-6.                
     yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saṃyojanā samugghātaṃ gacchanti.   
      語根 品詞 語基 意味  
      yam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      idaṃ    代的 これ  
      cakkhu    us 依(属)  
      samphassa  saṃ-spṛś a 触、摩触  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedayitaṃ  vid 使 過分 a 知らしめられた、感受された  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
          不変 あるいは  
      tam    代的 それ  
      pi    不変 〜もまた、けれども、たとえ  
      anattato jānato passato saṃyojanā samugghātaṃ gacchanti. (55-2.)  
    訳文                
     およそ〈眼触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それを非我として知り、見るならば、諸々の結縛は根絶に至ります。  
                       
                       
                       
    55-7.                
     Sotaṃ…   
      語根 品詞 語基 意味  
      Sotaṃ…  śru as  
    訳文                
     〈耳〉を……  
                       
                       
                       
    55-8.                
     ghānaṃ…   
      語根 品詞 語基 意味  
      ghānaṃ…    a  
    訳文                
     〈鼻〉を……  
                       
                       
                       
    55-9.                
     jivhaṃ…   
      語根 品詞 語基 意味  
      jivhaṃ…    ā  
    訳文                
     〈舌〉を……  
                       
                       
                       
    55-10.                
     kāyaṃ…   
      語根 品詞 語基 意味  
      kāyaṃ…    a 身体  
    訳文                
     〈身〉を……  
                       
                       
                       
    55-11.                
     manaṃ…   
      語根 品詞 語基 意味  
      manaṃ…  man as  
    訳文                
     〈意〉を……  
                       
                       
                       
    55-12.                
     dhamme…   
      語根 品詞 語基 意味  
      dhamme …  dhṛ a 男中  
    訳文                
     諸々の〈法〉を……  
                       
                       
                       
    55-13.                
     manoviññāṇaṃ…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈意識〉を……  
                       
                       
                       
    55-14.                
     manosamphassaṃ…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      samphassaṃ…  saṃ-spṛś a 触、摩触  
    訳文                
     〈意触〉を……  
                       
                       
                       
    55-15.                
     yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saṃyojanā samugghātaṃ gacchanti.   
      語根 品詞 語基 意味  
      yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anattato jānato passato saṃyojanā samugghātaṃ gacchanti. (55-6.)  
      mano  man as 依(属)  
    訳文                
     およそ〈意触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それを非我として知り、見るならば、諸々の結縛は根絶に至ります。  
                       
                       
                       
    55-16.                
     Evaṃ kho, bhikkhu, jānato evaṃ passato saṃyojanā samugghātaṃ gacchantī’’ti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho, bhikkhu, jānato evaṃ passato saṃyojanā samugghātaṃ gacchantī’’ (55-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘よ、そのように知り、そのように見るならば、諸々の結縛は根絶に至ります」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system