←前へ   トップへ   次へ→
                       
                       
     6. Avijjāvaggo  
      語根 品詞 語基 意味  
      Avijjā  a-vid ā 依(属) 無明  
      vaggo    a 章、品  
    訳文                
     「無明品」  
                       
                       
                       
     1. Avijjāpahānasuttaṃ  
      語根 品詞 語基 意味  
      Avijjā  a-vid ā 依(属) 無明  
      pahāna  pra-hā a 依(属) 捨断  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無明捨断経」(『相応部』35-53  
                       
                       
                       
    53-1.                
     53. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    53-2.                
     Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      aññataro    代的 とある、随一の  
      bhikkhu  bhikṣ u 比丘  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、とある比丘が世尊へ近づいた。  
                       
                       
                       
    53-3.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    53-4.                
     Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐ったその比丘は、世尊へこう言った。  
                       
                       
                       
    53-5.                
     ‘‘kathaṃ nu kho, bhante, jānato kathaṃ passato avijjā pahīyati, vijjā uppajjatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘kathaṃ    不変 いかに、なぜに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      jānato  jñā 現分 ant 属絶 知る  
      kathaṃ    不変 いかに、なぜに  
      passato  paś 現分 ant 属絶 見る  
      avijjā  a-vid ā 無明  
      述語 語根 品詞 活用 人称 意味  
      pahīyati,  pra-hā 受 捨てられる、断ぜられる  
      語根 品詞 語基 意味  
      vijjā  vid ā 明智  
      述語 語根 品詞 活用 人称 意味  
      uppajjatī’’  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、いったい、いかに知り、いかに見れば、〈無明〉が捨断され、明智が起こるのでしょうか。  
                       
                       
                       
    53-6.                
     ‘‘Cakkhuṃ kho, bhikkhu, aniccato jānato passato avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      ‘‘Cakkhuṃ    us  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      aniccato    a 男中 無常の  
      jānato passato avijjā pahīyati, vijjā uppajjati. (53-5.)  
    訳文                
     「比丘よ、〈眼〉を無常として知り、見るならば、〈無明〉は捨断され、明智が起こります。  
                       
                       
                       
    53-7.                
     Rūpe aniccato jānato passato avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      Rūpe    a 中(男) 色、物質、肉体、形相  
      aniccato jānato passato avijjā pahīyati, vijjā uppajjati. (53-6.)  
    訳文                
     諸々の〈色〉を無常として知り、見るならば、〈無明〉は捨断され、明智が起こります。  
                       
                       
                       
    53-8.                
     Cakkhuviññāṇaṃ…   
      語根 品詞 語基 意味  
      Cakkhu    us 依(属)  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈眼識〉を……  
                       
                       
                       
    53-9.                
     cakkhusamphassaṃ…   
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      samphassaṃ…  saṃ-spṛś a 触、摩触  
    訳文                
     〈眼触〉を……  
                       
                       
                       
    53-10.                
     yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      yam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      idaṃ    代的 これ  
      cakkhu    us 依(属)  
      samphassa  saṃ-spṛś a 触、摩触  
      paccayā  prati-i a 縁、資具(奪格で「縁りて、ゆえに」)  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedayitaṃ  vid 使 過分 a 知らしめられた、感受された  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
          不変 あるいは  
      tam    代的 それ  
      pi    不変 〜もまた、けれども、たとえ  
      aniccato jānato passato avijjā pahīyati, vijjā uppajjati. (53-6.)  
    訳文                
     およそ〈眼触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それを無常として知り、見るならば、〈無明〉は捨断され、明智が起こります。  
                       
                       
                       
    53-11.                
     Sotaṃ…   
      語根 品詞 語基 意味  
      Sotaṃ…  śru as  
    訳文                
     〈耳〉を……  
                       
                       
                       
    53-12.                
     ghānaṃ…   
      語根 品詞 語基 意味  
      ghānaṃ…    a  
    訳文                
     〈鼻〉を……  
                       
                       
                       
    53-13.                
     jivhaṃ…   
      語根 品詞 語基 意味  
      jivhaṃ…    ā  
    訳文                
     〈舌〉を……  
                       
                       
                       
    53-14.                
     kāyaṃ…   
      語根 品詞 語基 意味  
      kāyaṃ…    a 身体  
    訳文                
     〈身〉を……  
                       
                       
                       
    53-15.                
     manaṃ aniccato jānato passato avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      manaṃ  man as  
      aniccato jānato passato avijjā pahīyati, vijjā uppajjati. (53-6.)  
    訳文                
     〈意〉を無常として知り、見るならば、〈無明〉は捨断され、明智が起こります。  
                       
                       
                       
    53-16.                
     Dhamme …   
      語根 品詞 語基 意味  
      Dhamme …  dhṛ a 男中  
    訳文                
     諸々の〈法〉を……  
                       
                       
                       
    53-17.                
     manoviññāṇaṃ…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      viññāṇaṃ…  vi-jñā a  
    訳文                
     〈意識〉を……  
                       
                       
                       
    53-18.                
     manosamphassaṃ…   
      語根 品詞 語基 意味  
      mano  man as 依(属)  
      samphassaṃ…  saṃ-spṛś a 触、摩触  
    訳文                
     〈意触〉を……  
                       
                       
                       
    53-19.                
     yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati.   
      語根 品詞 語基 意味  
      yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccato jānato passato avijjā pahīyati, vijjā uppajjati. (53-10.)  
      mano  man as 依(属)  
    訳文                
     およそ〈意触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それを無常として知り、見るならば、〈無明〉は捨断され、明智が起こります。  
                       
                       
                       
    53-20.                
     Evaṃ kho, bhikkhu, jānato evaṃ passato avijjā pahīyati, vijjā uppajjatī’’ti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho, bhikkhu, jānato evaṃ passato avijjā pahīyati, vijjā uppajjatī’’ (53-6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘よ、そのように知り、そのように見るならば、〈無明〉は捨断され、明智が起こります」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system