←前へ   トップへ   次へ→
                       
                       
     2. Pahānasuttaṃ  
      語根 品詞 語基 意味  
      Pahāna  pra-hā a 依(属) 捨断  
      suttaṃ  sīv a 経、糸  
    訳文                
     「捨断経」(『相応部』35-24  
                       
                       
                       
    24-1.                
     24. ‘‘Sabbappahānāya [sabbaṃ pahānāya (syā. kaṃ. ka.)] vo, bhikkhave, dhammaṃ desessāmi.   
      語根 品詞 語基 意味  
      ‘‘Sabba    名形 代的 依(属) すべて  
      pahānāya  pra-hā a 捨断  
      vo,    代的 あなたたち  
      bhikkhave,  bhikṣ u 比丘  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      desessāmi.  diś 使 示す  
    訳文                
     「比丘たちよ、私はあなたがたへ、〈一切〉の捨断のための法を教示しようと思います。  
                       
                       
                       
    24-2.                
     Taṃ suṇātha.   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha.  śru 聞く  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    24-3.                
     Katamo ca, bhikkhave, sabbappahānāya dhammo?   
      語根 品詞 語基 意味  
      Katamo    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      sabba    名形 代的 依(属) すべて  
      pahānāya  pra-hā a 捨断  
      dhammo?  dhṛ a 男中  
    訳文                
     では比丘たちよ、何が〈一切〉の捨断のための法なのでしょうか。  
                       
                       
                       
    24-4.                
     Cakkhuṃ, bhikkhave, pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ…pe…   
      語根 品詞 語基 意味  
      Cakkhuṃ,    us  
      bhikkhave,  bhikṣ u 比丘  
      pahātabbaṃ,  pra-hā 未分 a 捨てられるべき  
      rūpā    a 中(男) 色、物質、肉体、形相  
      pahātabbā,  pra-hā 未分 a 捨断されるべき  
      cakkhu    us 依(属)  
      viññāṇaṃ  vi-jñā a  
      pahātabbaṃ,  pra-hā 未分 a 捨てられるべき  
      cakkhu    us 依(属)  
      samphasso  saṃ-spṛś a 触、摩触  
      pahātabbo,  pra-hā 未分 a 捨断されるべき  
      yam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      idaṃ    代的 これ  
      cakkhu    us 依(属)  
      samphassa  saṃ-spṛś a 触、摩触  
      paccayā  prati-i a 副奪 縁、資具(奪格で「縁りて、ゆえに」)  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedayitaṃ  vid 使 過分 a 知らしめられた、感受された  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
          不変 あるいは  
      tam    代的 それ  
      pi    不変 〜もまた、けれども、たとえ  
      pahātabbaṃ…pe…  pra-hā 未分 a 捨断されるべき  
    訳文                
     比丘たちよ、〈眼〉は捨断されるべきものです。諸々の〈色〉は捨断されるべきものです。〈眼識〉は捨断されるべきものです。〈眼触〉は捨断されるべきものです。およそ〈眼触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それもまた捨断されるべきものです……  
                       
                       
                       
    24-5.                
     yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ…   
      語根 品詞 語基 意味  
      yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ… (24-4.)  
      sota    as 依(属)  
    訳文                
     ……およそ〈耳触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それもまた捨断されるべきものです……  
                       
                       
                       
    24-6.                
     yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.   
      語根 品詞 語基 意味  
      yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. (24-4.)  
      ghāna    a 依(属)  
    訳文                
     ……およそ〈鼻触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それもまた捨断されるべきものです……  
                       
                       
                       
    24-7.                
     Jivhā pahātabbā, rasā pahātabbā, jivhāviññāṇaṃ pahātabbaṃ, jivhāsamphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.   
      語根 品詞 語基 意味  
      Jivhā    ā  
      pahātabbā,  pra-hā 未分 a 捨断されるべき  
      rasā    a 味、汁、作用、実質  
      pahātabbā, jivhāviññāṇaṃ pahātabbaṃ, jivhāsamphasso pahātabbo, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. (24-4.)  
      jivhā    ā 依(属)  
    訳文                
     〈舌〉は捨断されるべきものです。諸々の〈味〉は捨断されるべきものです。〈舌識〉は捨断されるべきものです。〈舌触〉は捨断されるべきものです。およそ〈舌触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それもまた捨断されるべきものです。  
                       
                       
                       
    24-8.                
     Kāyo pahātabbo…   
      語根 品詞 語基 意味  
      Kāyo    a 身体  
      pahātabbo…  pra-hā 未分 a 捨断されるべき  
    訳文                
     〈身〉は捨断されるべきものです……  
                       
                       
                       
    24-9.                
     mano pahātabbo, dhammā pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.   
      語根 品詞 語基 意味  
      mano  man as  
      pahātabbo,  pra-hā 未分 a 捨断されるべき  
      dhammā  dhṛ a 男中  
      pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. (24-4.)  
      mano  man as 依(属)  
    訳文                
     比丘たちよ、〈意〉は捨断されるべきものです。諸々の〈法〉は捨断されるべきものです。〈意識〉は捨断されるべきものです。〈意触〉は捨断されるべきものです。およそ〈意触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それもまた捨断されるべきものです。  
                       
                       
                       
    24-10.                
     Ayaṃ kho, bhikkhave, sabbappahānāya dhammo’’ti.   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      sabba    名形 代的 依(属) すべて  
      pahānāya  pra-hā a 捨断  
      dhammo’’  dhṛ a 男中  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これが〈一切〉の捨断のための法なのです」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system