←前へ   トップへ   次へ→
                       
                       
     6. Dutiyanoceassādasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      no    不変 ない、否/〜かどうか  
      ce    不変 もし、たとえ  
      assāda  ā-svad a 依(属) 味、楽味  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の若楽味不存経」(『相応部』35-18  
                       
                       
                       
    18-1.                
     18. ‘‘No cedaṃ, bhikkhave, rūpānaṃ assādo abhavissa, nayidaṃ sattā rūpesu sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘No    不変 ない、否  
      ce    不変 もし、たとえ  
      idaṃ,    代的 副対 これ  
      bhikkhave,  bhikṣ u 比丘  
      rūpānaṃ    a 色、物質、肉体、形相  
      assādo  ā-svad a 楽味  
      述語 語根 品詞 活用 人称 意味  
      abhavissa,  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      idaṃ    代的 副対 これ  
      sattā    a 有情、衆生  
      rūpesu    a  
      述語 語根 品詞 活用 人称 意味  
      sārajjeyyuṃ.  saṃ-raj 執着する、貪着する  
    訳文                
     「比丘たちよ、もし、諸々の〈色〉の楽味が存在しないのであれば、有情たちが諸々の〈色〉に対し貪着することはないでしょう。  
                       
                       
                       
    18-2.                
     Yasmā ca kho, bhikkhave, atthi rūpānaṃ assādo, tasmā sattā rūpesu sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      rūpānaṃ    a 色、物質、肉体、形相  
      assādo,  ā-svad a 楽味  
      tasmā    代的 それ、彼  
      sattā    a 有情、衆生  
      rūpesu    a  
      述語 語根 品詞 活用 人称 意味  
      sārajjanti.  saṃ-raj 執着する、貪着する  
    訳文                
     しかし比丘たちよ、諸々の〈色〉の楽味は存在しており、それゆえ有情たちは諸々の〈色〉に対し貪着するのです。  
                       
                       
                       
    18-3.                
     No cedaṃ, bhikkhave, rūpānaṃ ādīnavo abhavissa, nayidaṃ sattā rūpesu nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, rūpānaṃ ādīnavo abhavissa, nayidaṃ sattā rūpesu (18-1)  
      ādīnavo    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindeyyuṃ.  nir-vid 厭う、厭離する  
    訳文                
     比丘たちよ、もし、諸々の〈色〉の危難が存在しないのであれば、有情たちが諸々の〈色〉に対し厭悪することはないでしょう。  
                       
                       
                       
    18-4.                
     Yasmā ca kho, bhikkhave, atthi rūpānaṃ ādīnavo, tasmā sattā rūpesu nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi rūpānaṃ ādīnavo, tasmā sattā rūpesu (18-2.)  
      ādīnavo    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindanti.  nir-vid 厭う、厭離する  
    訳文                
     しかし比丘たちよ、諸々の〈色〉の危難は存在しており、それゆえ有情たちは諸々の〈色〉に対し厭悪するのです。  
                       
                       
                       
    18-5.                
     No cedaṃ, bhikkhave, rūpānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā rūpehi nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, rūpānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā (18-1.)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      rūpehi    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      nissareyyuṃ.  ni-sṛ 出離する、遠離する  
    訳文                
     比丘たちよ、もし、諸々の〈色〉の出離が存在しないのであれば、有情たちが諸々の〈色〉から出離することはないでしょう。  
                       
                       
                       
    18-6.                
     Yasmā ca kho, bhikkhave, atthi rūpānaṃ nissaraṇaṃ, tasmā sattā rūpehi nissaranti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi rūpānaṃ nissaraṇaṃ, tasmā sattā (18-2.)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      rūpehi    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      nissaranti.  ni-sṛ 出離する、遠離する  
    訳文                
     しかし比丘たちよ、諸々の〈色〉の出離は存在しており、それゆえ有情たちは諸々の〈色〉から出離するのです。  
                       
                       
                       
    18-7.                
     No cedaṃ, bhikkhave, saddānaṃ…   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, (18-1.)  
      saddānaṃ…    a 音、声、語  
    訳文                
     比丘たちよ、もし、諸々の〈声〉の……  
                       
                       
                       
    18-8.                
     gandhānaṃ…   
      語根 品詞 語基 意味  
      gandhānaṃ…    a  
    訳文                
     諸々の〈香〉の……  
                       
                       
                       
    18-9.                
     rasānaṃ…   
      語根 品詞 語基 意味  
      rasānaṃ…    a 味、汁、作用、実質  
    訳文                
     諸々の〈味〉の……  
                       
                       
                       
    18-10.                
     phoṭṭhabbānaṃ…   
      語根 品詞 語基 意味  
      phoṭṭhabbānaṃ…  spṛś 名未分 a 触、所触、触れられるべきもの  
    訳文                
     諸々の〈触〉の……  
                       
                       
                       
    18-11.                
     dhammānaṃ assādo abhavissa, nayidaṃ sattā dhammesu sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      dhammānaṃ  dhṛ a 男中  
      assādo abhavissa, nayidaṃ sattā dhammesu sārajjeyyuṃ. (18-1.)  
      dhammesu  dhṛ a 男中  
    訳文                
     諸々の〈法〉の楽味が存在しないのであれば、有情たちが諸々の〈法〉に対し貪着することはないでしょう。  
                       
                       
                       
    18-12.                
     Yasmā ca kho, bhikkhave, atthi dhammānaṃ assādo, tasmā sattā dhammesu sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi dhammānaṃ assādo, tasmā sattā dhammesu sārajjanti. (18-2, 11.)  
    訳文                
     しかし比丘たちよ、諸々の〈法〉の楽味は存在しており、それゆえ有情たちは諸々の〈法〉に対し貪着するのです。  
                       
                       
                       
    18-13.                
     No cedaṃ, bhikkhave, dhammānaṃ ādīnavo abhavissa, nayidaṃ sattā dhammesu nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, dhammānaṃ ādīnavo abhavissa, nayidaṃ sattā dhammesu nibbindeyyuṃ. (18-3, 11.)  
    訳文                
     比丘たちよ、もし、諸々の〈法〉の危難が存在しないのであれば、有情たちが諸々の〈法〉に対し厭悪することはないでしょう。  
                       
                       
                       
    18-14.                
     Yasmā ca kho, bhikkhave, atthi dhammānaṃ ādīnavo, tasmā sattā dhammesu nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi dhammānaṃ ādīnavo, tasmā sattā dhammesu nibbindanti. (18-4, 11.)  
    訳文                
     しかし比丘たちよ、諸々の〈法〉の危難は存在しており、それゆえ有情たちは諸々の〈法〉に対し厭悪するのです。  
                       
                       
                       
    18-15.                
     No cedaṃ, bhikkhave, dhammānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā dhammehi nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, dhammānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā dhammehi nissareyyuṃ. (18-5, 11.)  
      dhammehi  dhṛ a 男中  
    訳文                
     比丘たちよ、もし、諸々の〈法〉の出離が存在しないのであれば、有情たちが諸々の〈法〉から出離することはないでしょう。  
                       
                       
                       
    18-16.                
     Yasmā ca kho, bhikkhave, atthi dhammānaṃ nissaraṇaṃ, tasmā sattā dhammehi nissaranti.  
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi dhammānaṃ nissaraṇaṃ, tasmā sattā dhammehi nissaranti. (18-6, 15.)  
    訳文                
     しかし比丘たちよ、諸々の〈法〉の出離は存在しており、それゆえ有情たちは諸々の〈法〉から出離するのです。  
                       
                       
                       
    18-17.                
     ‘‘Yāvakīvañca, bhikkhave, sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā vihariṃsu.   
      語根 品詞 語基 意味  
      ‘‘Yāva    不変 〜だけ、〜まで、〜の限り  
      kīvañ    不変 どれだけ、どれほど  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      imesaṃ    代的 これら  
      channaṃ     
      bāhirānaṃ    a 外の  
      āyatanānaṃ  ā-yam a 処、入処  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      assādato,  ā-svad a 楽味  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      ādīnavato,    a 危難、過患  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      nissaraṇato  ni-sṛ 代的 出離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññaṃsu,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva,    不変 それだけ、それほど、まず  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      sadevakā    a 天ある  
      lokā    a 世界、世間  
      samārakā    a 魔ある  
      sabrahmakā  sa-bṛh a 梵天とともなる  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      nissaṭā  ni-sṛ 過分 a 出離した、逃れた  
      visaññuttā  vi-sam-yuj 過分 a 離縛した、軛を逃れた  
      vippamuttā  vi-pra-muc 過分 a 脱した、自由となった  
      vimariyādīkatena  kṛ 過分 a 制限の無い、自由になった、解放された  
      cetasā  cit as  
      述語 語根 品詞 活用 人称 意味  
      vihariṃsu.  vi-hṛ 能反 住する  
    訳文                
     比丘たちよ、どうあれ、有情たちが、これら六外処に関し、楽味を楽味として、危難を危難として、また出離を出離として、如実に証知しないようなその間。比丘たちよ、その間は、有情たちは天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々より逃れ、離縛し、自由となり、解放された心をもって住することはありません。  
                       
                       
                       
    18-18.                
     Yato ca kho, bhikkhave, sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī’’ti.   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca kho, bhikkhave, sattā imesaṃ channaṃ bāhirānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā (18-17.)  
      kho,    不変 じつに、たしかに  
      述語 語根 品詞 活用 人称 意味  
      abbhaññaṃsu,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      atha,    不変 ときに、また、そこに  
      述語 語根 品詞 活用 人称 意味  
      viharantī’’  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     しかし比丘たちよ、有情たちが、これら六外処に関し、楽味を楽味として、危難を危難として、また出離を出離として、如実に証知するならば、比丘たちよ、その場合、有情たちは天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々より逃れ、離縛し、自由となり、解放された心をもって住するのです」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system