←前へ   トップへ   次へ→
                       
                       
     5. Paṭhamanoceassādasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      no    不変 ない、否/〜かどうか  
      ce    不変 もし、たとえ  
      assāda  ā-svad a 依(属) 味、楽味  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の若楽味不存経」(『相応部』35-17  
                       
                       
                       
    17-1.                
     17. ‘‘No cedaṃ, bhikkhave, cakkhussa assādo abhavissa, nayidaṃ sattā cakkhusmiṃ sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘No    不変 ない、否  
      ce    不変 もし、たとえ  
      idaṃ,    代的 副対 これ  
      bhikkhave,  bhikṣ u 比丘  
      cakkhussa    us  
      assādo  ā-svad a 楽味  
      述語 語根 品詞 活用 人称 意味  
      abhavissa,  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      idaṃ    代的 副対 これ  
      sattā    a 有情、衆生  
      cakkhusmiṃ    us  
      述語 語根 品詞 活用 人称 意味  
      sārajjeyyuṃ.  saṃ-raj 執着する、貪着する  
    訳文                
     「比丘たちよ、もし、〈眼〉の楽味が存在しないのであれば、有情たちが〈眼〉に対し貪着することはないでしょう。  
    メモ                
     ・『相応部』14-33「若此不存経」、22-28「第三の楽味経」などにパラレル。そこに同じくidaṃを虚辞的に扱った。  
                       
                       
                       
    17-2.                
     Yasmā ca kho, bhikkhave, atthi cakkhussa assādo tasmā sattā cakkhusmiṃ sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      cakkhussa    us  
      assādo  ā-svad a 楽味  
      tasmā    代的 それ、彼  
      sattā    a 有情、衆生  
      cakkhusmiṃ    us  
      述語 語根 品詞 活用 人称 意味  
      sārajjanti.  saṃ-raj 執着する、貪着する  
    訳文                
     しかし比丘たちよ、〈眼〉の楽味は存在しており、それゆえ有情たちは〈眼〉に対し貪着するのです。  
                       
                       
                       
    17-3.                
     No cedaṃ, bhikkhave, cakkhussa ādīnavo abhavissa, nayidaṃ sattā cakkhusmiṃ nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, cakkhussa ādīnavo abhavissa, nayidaṃ sattā cakkhusmiṃ (17-1)  
      ādīnavo    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindeyyuṃ.  nir-vid 厭う、厭離する  
    訳文                
     比丘たちよ、もし、〈眼〉の危難が存在しないのであれば、有情たちが〈眼〉に対し厭悪することはないでしょう。  
                       
                       
                       
    17-4.                
     Yasmā ca kho, bhikkhave, atthi cakkhussa ādīnavo tasmā sattā cakkhusmiṃ nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi cakkhussa ādīnavo tasmā sattā cakkhusmiṃ (17-2.)  
      ādīnavo    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindanti.  nir-vid 厭う、厭離する  
    訳文                
     しかし比丘たちよ、〈眼〉の危難は存在しており、それゆえ有情たちは〈眼〉に対し厭悪するのです。  
                       
                       
                       
    17-5.                
     No cedaṃ, bhikkhave, cakkhussa nissaraṇaṃ abhavissa, nayidaṃ sattā cakkhusmā nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, cakkhussa nissaraṇaṃ abhavissa, nayidaṃ sattā (17-1.)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      cakkhusmā    us  
      述語 語根 品詞 活用 人称 意味  
      nissareyyuṃ.  ni-sṛ 出離する、遠離する  
    訳文                
     比丘たちよ、もし、〈眼〉の出離が存在しないのであれば、有情たちが〈眼〉から出離することはないでしょう。  
                       
                       
                       
    17-6.                
     Yasmā ca kho, bhikkhave, atthi cakkhussa nissaraṇaṃ tasmā sattā cakkhusmā nissaranti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi cakkhussa nissaraṇaṃ tasmā sattā (17-2.)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      cakkhusmā    us  
      述語 語根 品詞 活用 人称 意味  
      nissaranti.  ni-sṛ 出離する、遠離する  
    訳文                
     しかし比丘たちよ、〈眼〉の出離は存在しており、それゆえ有情たちは〈眼〉から出離するのです。  
                       
                       
                       
    17-7.                
     No cedaṃ, bhikkhave, sotassa assādo abhavissa…   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, sotassa assādo abhavissa… (17-1.)  
      sotassa  śru as  
    訳文                
     比丘たちよ、もし、〈耳〉の楽味が存在しないのであれば……  
                       
                       
                       
    17-8.                
     no cedaṃ, bhikkhave, ghānassa assādo abhavissa…   
      語根 品詞 語基 意味  
      no cedaṃ, bhikkhave, ghānassa assādo abhavissa… (17-1.)  
      ghānassa    a  
    訳文                
     比丘たちよ、もし、〈鼻〉の楽味が存在しないのであれば……  
                       
                       
                       
    17-9.                
     no cedaṃ, bhikkhave, jivhāya assādo abhavissa, nayidaṃ sattā jivhāya sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      no cedaṃ, bhikkhave, jivhāya assādo abhavissa, nayidaṃ sattā jivhāya sārajjeyyuṃ. (17-1.)  
      jivhāya    ā  
      jivhāya    ā  
    訳文                
     比丘たちよ、もし、〈舌〉の楽味が存在しないのであれば、有情たちが〈舌〉に対し貪着することはないでしょう。  
                       
                       
                       
    17-10.                
     Yasmā ca kho, bhikkhave, atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi jivhāya assādo, tasmā sattā jivhāya sārajjanti. (17-2, 9.)  
    訳文                
     しかし比丘たちよ、〈舌〉の楽味は存在しており、それゆえ有情たちは〈舌〉に対し貪着するのです。  
                       
                       
                       
    17-11.                
     No cedaṃ, bhikkhave, jivhāya ādīnavo abhavissa, nayidaṃ sattā jivhāya nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, jivhāya ādīnavo abhavissa, nayidaṃ sattā jivhāya nibbindeyyuṃ. (17-3, 9.)  
    訳文                
     比丘たちよ、もし、〈舌〉の危難が存在しないのであれば、有情たちが〈舌〉に対し厭悪することはないでしょう。  
                       
                       
                       
    17-12.                
     Yasmā ca kho, bhikkhave, atthi jivhāya ādīnavo, tasmā sattā jivhāya nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi jivhāya ādīnavo, tasmā sattā jivhāya nibbindanti. (17-4, 9.)  
    訳文                
     しかし比丘たちよ、〈舌〉の危難は存在しており、それゆえ有情たちは〈舌〉に対し厭悪するのです。  
                       
                       
                       
    17-13.                
     No cedaṃ, bhikkhave, jivhāya nissaraṇaṃ abhavissa, nayidaṃ sattā jivhāya nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, jivhāya nissaraṇaṃ abhavissa, nayidaṃ sattā jivhāya nissareyyuṃ. (17-5, 9.)  
      jivhāya    ā  
    訳文                
     比丘たちよ、もし、〈舌〉の出離が存在しないのであれば、有情たちが〈舌〉から出離することはないでしょう。  
                       
                       
                       
    17-14.                
     Yasmā ca kho, bhikkhave, atthi jivhāya nissaraṇaṃ, tasmā sattā jivhāya nissaranti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi jivhāya nissaraṇaṃ, tasmā sattā jivhāya nissaranti. (17-6, 13.)  
    訳文                
     しかし比丘たちよ、〈舌〉の出離は存在しており、それゆえ有情たちは〈舌〉から出離するのです。  
                       
                       
                       
    17-15.                
     No cedaṃ, bhikkhave, kāyassa assādo abhavissa…   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, kāyassa assādo abhavissa… (17-1.)  
      kāyassa    a 身体、集まり  
    訳文                
     比丘たちよ、もし、〈身〉の楽味が存在しないのであれば……  
                       
                       
                       
    17-16.                
     no cedaṃ, bhikkhave, manassa assādo abhavissa, nayidaṃ sattā manasmiṃ sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      no cedaṃ, bhikkhave, manassa assādo abhavissa, nayidaṃ sattā manasmiṃ sārajjeyyuṃ. (17-1.)  
      manassa   man as  
      manasmiṃ  man as  
    訳文                
     比丘たちよ、もし、〈意〉の楽味が存在しないのであれば、有情たちが〈意〉に対し貪着することはないでしょう。  
                       
                       
                       
    17-17.                
     Yasmā ca kho, bhikkhave, atthi manassa assādo, tasmā sattā manasmiṃ sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi manassa assādo, tasmā sattā manasmiṃ sārajjanti. (17-2, 16.)  
    訳文                
     しかし比丘たちよ、〈意〉の楽味は存在しており、それゆえ有情たちは〈意〉に対し貪着するのです。  
                       
                       
                       
    17-18.                
     No cedaṃ, bhikkhave, manassa ādīnavo abhavissa, nayidaṃ sattā manasmiṃ nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, manassa ādīnavo abhavissa, nayidaṃ sattā manasmiṃ nibbindeyyuṃ. (17-3, 16.)  
    訳文                
     比丘たちよ、もし、〈意〉の危難が存在しないのであれば、有情たちが〈意〉に対し厭悪することはないでしょう。  
                       
                       
                       
    17-19.                
     Yasmā ca kho, bhikkhave, atthi manassa ādīnavo, tasmā sattā manasmiṃ nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi manassa ādīnavo, tasmā sattā manasmiṃ nibbindanti. (17-4, 16.)  
    訳文                
     しかし比丘たちよ、〈意〉の危難は存在しており、それゆえ有情たちは〈意〉に対し厭悪するのです。  
                       
                       
                       
    17-20.                
     No cedaṃ, bhikkhave, manassa nissaraṇaṃ abhavissa, nayidaṃ sattā manasmā nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, manassa nissaraṇaṃ abhavissa, nayidaṃ sattā manasmā nissareyyuṃ. (17-5, 16.)  
      manasmā  man as  
    訳文                
     比丘たちよ、もし、〈意〉の出離が存在しないのであれば、有情たちが〈意〉から出離することはないでしょう。  
                       
                       
                       
    17-21.                
     Yasmā ca kho, bhikkhave, atthi manassa nissaraṇaṃ, tasmā sattā manasmā nissaranti.  
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi manassa nissaraṇaṃ, tasmā sattā manasmā nissaranti. (17-6, 20.)  
    訳文                
     しかし比丘たちよ、〈意〉の出離は存在しており、それゆえ有情たちは〈意〉から出離するのです。  
                       
                       
                       
    17-22.                
     ‘‘Yāvakīvañca, bhikkhave, sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu, neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena [vipariyādikatena (sī. pī.), vipariyādikatena (syā. kaṃ. ka.)] cetasā vihariṃsu.   
      語根 品詞 語基 意味  
      ‘‘Yāva    不変 〜だけ、〜まで、〜の限り  
      kīvañ    不変 どれだけ、どれほど  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      imesaṃ    代的 これら  
      channaṃ     
      ajjhattikānaṃ    a 内の  
      āyatanānaṃ  ā-yam a 処、入処  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      assādato,  ā-svad a 楽味  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      ādīnavato,    a 危難、過患  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      nissaraṇato  ni-sṛ 代的 出離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññaṃsu,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva,    不変 それだけ、それほど、まず  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      sadevakā    a 天ある  
      lokā    a 世界、世間  
      samārakā    a 魔ある  
      sabrahmakā  sa-bṛh a 梵天とともなる  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      nissaṭā  ni-sṛ 過分 a 出離した、逃れた  
      visaññuttā  vi-sam-yuj 過分 a 離縛した、軛を逃れた  
      vippamuttā  vi-pra-muc 過分 a 脱した、自由となった  
      vimariyādīkatena  kṛ 過分 a 制限の無い、自由になった、解放された  
      cetasā  cit as  
      述語 語根 品詞 活用 人称 意味  
      vihariṃsu.  vi-hṛ 能反 住する  
    訳文                
     比丘たちよ、どうあれ、有情たちが、これら六内処に関し、楽味を楽味として、危難を危難として、また出離を出離として、如実に証知しないようなその間。比丘たちよ、その間は、有情たちは天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々より逃れ、離縛し、自由となり、解放された心をもって住することはありません。  
                       
                       
                       
    17-23.                
     Yato ca kho, bhikkhave, sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā viharantī’’ti.   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca kho, bhikkhave, sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu, atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādīkatena cetasā (17-22.)  
      kho,    不変 じつに、たしかに  
      述語 語根 品詞 活用 人称 意味  
      abbhaññaṃsu,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      atha,    不変 ときに、また、そこに  
      述語 語根 品詞 活用 人称 意味  
      viharantī’’  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     しかし比丘たちよ、有情たちが、これら六内処に関し、楽味を楽味として、危難を危難として、また出離を出離として、如実に証知するならば、比丘たちよ、その場合、有情たちは天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々より逃れ、離縛し、自由となり、解放された心をもって住するのです」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system