←前へ   トップへ   次へ→
                       
                       
     6. Dhammakathikasuttaṃ  
      語根 品詞 語基 意味  
      Dhamma  dhṛ a 男中 依(属)  
      kathika    名形 a 依(属) 説く、説者  
      suttaṃ  sīv a 経、糸  
    訳文                
     「法説者経」(『相応部』12-16  
                       
                       
                       
    16-1.                
     16. Sāvatthiyaṃ …pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ …pe…    ī 地名、サーヴァッティー  
    訳文                
     サーヴァッティーでのことである……  
                       
                       
                       
    16-2.                
     atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; (15-2.)  
      aññataro    代的 とある、随一の  
      bhikkhu  bhikṣ u 比丘  
    訳文                
     ときにとある比丘が、世尊へ近づいた。  
                       
                       
                       
    16-3.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      語根 品詞 語基 意味  
      upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. (15-3.)  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    16-4.                
     Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – (15-4.)  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
    訳文                
     一方へ坐ったその比丘は、世尊へこう言った。  
                       
                       
                       
    16-5.                
     ‘‘‘dhammakathiko dhammakathiko’ti, bhante, vuccati.   
      語根 品詞 語基 意味  
      ‘‘‘dhamma  dhṛ a 男中 依(属)  
      kathiko    名形 a 説く、説者  
      ti, bhante, vuccati. (15-5.)  
    訳文                
     「尊者よ、『法説者、法説者』といわれます。  
                       
                       
                       
    16-6.                
     Kittāvatā nu kho, bhante, dhammakathiko hotī’’ti?  
      語根 品詞 語基 意味  
      Kittāvatā nu kho, bhante, dhammakathiko hotī’’ti? (15-6.)  
      dhamma  dhṛ a 男中 依(属)  
      kathiko    名形 a 説く、説者  
    訳文                
     尊者よ、いったい、どれだけをもって法説者となるのでしょうか」と。  
                       
                       
                       
    16-7.                
     ‘‘Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      ‘‘Jarāmaraṇassa  jṝ, mṛ a 老死  
      ce    不変 もし、たとえ  
      bhikkhu  bhikṣ u 比丘  
      nibbidāya  nir-vid ā 厭、厭離、厭悪、厭逆  
      virāgāya    a 離貧、離、遠離、離欲、離貧者  
      nirodhāya  ni-rudh 受 a 滅、滅尽  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      deseti,  diś 使 示す、指示する、教示する  
      語根 品詞 語基 意味  
      ‘dhamma  dhṛ a 男中 依(属)  
      kathiko    名形 a 説く、説者  
      bhikkhū’  bhikṣ u 比丘  
      ti    不変 と、といって、かく、このように、ゆえに  
      alaṃ    不変 適当な、当然の、十分に、満足して、沢山だ  
      vacanāya.  vac a 言葉  
    訳文                
     「比丘よ、もし〈老死〉の厭離、離貪、滅尽のために法を教示するならば、『法説者たる比丘』といわれるに充分です。  
    メモ                
     ・のちの『相応部』12-67「葦束経」をみるに、このbhikkhuは主格で取るべきであるかもしれない。  
                       
                       
                       
    16-8.                
     Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      Jarāmaraṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. (16-7.)  
      paṭipanno  prati-pad 過分 a 行道した  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ‘dhamma  dhṛ a 男中 依(属)  
      anudhamma  anu-dhṛ a 依(対) 随法、如法  
      paṭipanno  prati-pad 過分 a 行道した  
    訳文                
     比丘よ、もし〈老死〉の厭離、離貪、滅尽のために行道するならば、『法の随法を行道した比丘』といわれるに充分です。  
                       
                       
                       
    16-9.                
     Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya.  
      語根 品詞 語基 意味  
      Jarāmaraṇassa ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya. (16-7.)  
      nibbidā  nir-vid ā 女(男中) 厭離、厭悪  
      virāgā  vi-raj a 離貪、遠離  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      述語 語根 品詞 活用 人称 意味  
      anupādā  an-upa-ā-dā 取著なき  
      語根 品詞 語基 意味  
      vimutto  vi-muc 過分 a 解脱した  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ‘diṭṭha  dṛś 過分 a 見られた  
      dhamma  dhṛ a 男中 依(処) 法 →現法  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      patto  pra-āp 過分 a 得達した  
    訳文                
     比丘よ、もし〈老死〉の厭離、離貪、滅尽のゆえに取著なく解脱したならば、『現法において涅槃を得達した比丘』といわれるに充分です。  
                       
                       
                       
    16-10.                
     ‘‘Jātiyā ce bhikkhu…pe…   
      語根 品詞 語基 意味  
      ‘‘Jātiyā  jan i 生、誕生、生まれ、種類  
      ce    不変 もし、たとえ  
      bhikkhu…pe…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈生〉の……  
                       
                       
                       
    16-11.                
     bhavassa ce bhikkhu…   
      語根 品詞 語基 意味  
      bhavassa  bhū a 存在、有  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈有〉の……  
                       
                       
                       
    16-12.                
     upādānassa ce bhikkhu…   
      語根 品詞 語基 意味  
      upādānassa  upa-ā-dā a 取、取著、執着  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈取〉の……  
                       
                       
                       
    16-13.                
     taṇhāya ce bhikkhu…   
      語根 品詞 語基 意味  
      taṇhāya    ā 渇愛、愛  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈渇愛〉の……  
                       
                       
                       
    16-14.                
     vedanāya ce bhikkhu…   
      語根 品詞 語基 意味  
      vedanāya  vid ā 受、感受、苦痛  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈受〉の……  
                       
                       
                       
    16-15.                
     phassassa ce bhikkhu…   
      語根 品詞 語基 意味  
      phassassa  spṛś  a 触、接触  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈触〉の……  
                       
                       
                       
    16-16.                
     saḷāyatanassa ce bhikkhu…   
      語根 品詞 語基 意味  
      saḷāyatanassa  ā-yam a 六処、六入  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈六処〉の……  
                       
                       
                       
    16-17.                
     nāmarūpassa ce bhikkhu…   
      語根 品詞 語基 意味  
      nāmarūpassa    a 名色  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈名色〉の……  
                       
                       
                       
    16-18.                
     viññāṇassa ce bhikkhu…   
      語根 品詞 語基 意味  
      viññāṇassa  vi-jñā a  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈識〉の……  
                       
                       
                       
    16-19.                
     saṅkhārānaṃ ce bhikkhu…   
      語根 品詞 語基 意味  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
      ce    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈諸行〉の……  
                       
                       
                       
    16-20.                
     avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      avijjāya  a-vid ā 無明  
      ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. (16-7.)  
    訳文                
     比丘よ、もし〈無明〉の厭離、離貪、滅尽のために法を教示するならば、『法説者たる比丘』といわれるに充分です。  
                       
                       
                       
    16-21.                
     Avijjāya ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      Avijjāya  a-vid ā 無明  
      ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. (16-8.)  
    訳文                
     比丘よ、もし〈無明〉の厭離、離貪、滅尽のために行道するならば、『法の随法を行道した比丘』といわれるに充分です。  
                       
                       
                       
    16-22.                
     Avijjāya ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā’’ti.  
      語根 品詞 語基 意味  
      Avijjāya  a-vid ā 無明  
      ce bhikkhu nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā’’ (16-9.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘よ、もし〈無明〉の厭離、離貪、滅尽のゆえに取著なく解脱したならば、『現法において涅槃を得達した比丘』といわれるに充分です」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system