←前へ   トップへ   次へ→
                       
                       
     2. Papātasuttaṃ  
      語根 品詞 語基 意味  
      Papāta    a 依(属) 崖、断崖  
      suttaṃ  sīv a 経、糸  
    訳文                
     「断崖経」(『相応部』56-42  
                       
                       
                       
    1112-1.                
     1112. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      rājagahe    a 地名、ラージャガハ、王舎城  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      gijjhakūṭe    a 地名、ギッジャクータ、霊鷲山  
      pabbate.    a  
    訳文                
     あるとき世尊はラージャガハのギッジャクータ山に住しておられた。  
                       
                       
                       
    1112-2.                
     Atha kho bhagavā bhikkhū āmantesi –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      bhagavā    ant 世尊  
      bhikkhū  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      āmantesi –    呼びかける、話す、相談する  
    訳文                
     ときに世尊は比丘たちへ呼びかけられた。  
                       
                       
                       
    1112-3.                
     ‘‘āyāma, bhikkhave, yena paṭibhānakūṭo tenupasaṅkamissāma divāvihārāyā’’ti.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘āyāma,  ā-yā 来る、近づく  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      paṭibhānakūṭo    a 地名、パティバーナクータ(弁才の峰の意か)  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamissāma  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      divā    不変 日中に  
      vihārāyā’’  vi-hṛ a 住、住処  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「比丘たちよ、我々は昼住のため、パティバーナクータへ近づくとしましょう」と。  
                       
                       
                       
    1112-4.                
     ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ.   
      語根 品詞 語基 意味  
      ‘‘Evaṃ,    不変 このように、かくの如き  
      bhante’’  bhū 名現分 ant(特) 尊者よ、大徳よ  
      ti    不変 と、といって、かく、このように、ゆえに  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bhagavato    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      paccassosuṃ.  prati-śru 応諾する、同意する、応える  
    訳文                
     「そのように、尊者よ」と比丘たちは世尊へ応えた。  
                       
                       
                       
    1112-5.                
     Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ yena paṭibhānakūṭo tenupasaṅkami.   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      bhagavā    ant 世尊  
      sambahulehi    a 多くの、衆多の  
      bhikkhūhi  bhikṣ u 比丘  
      saddhiṃ    不変 共に、一緒に(具格支配)  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      paṭibhānakūṭo    a 地名、パティバーナクータ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami.  upa-saṃ-kram 近づいた  
    訳文                
     そこで世尊は多くの比丘たちと共にパティバーナクータへ近づかれた。  
                       
                       
                       
    1112-6.                
     Addasā kho aññataro bhikkhu paṭibhānakūṭe mahantaṃ papātaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Addasā  dṛś 見た  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      aññataro    代的 とある、随一の  
      bhikkhu  bhikṣ u 比丘  
      paṭibhānakūṭe    a 地名、パティバーナクータ  
      mahantaṃ    ant 大きい  
      papātaṃ.    a 断片、絶壁  
    訳文                
     とある比丘は、パティバーナクータの大きな断崖を見た。  
                       
                       
                       
    1112-7.                
     Disvāna bhagavantaṃ etadavoca –   
      述語 語根 品詞 活用 人称 意味  
      Disvāna  dṛś 見る  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     見て、世尊へこう言った。  
                       
                       
                       
    1112-8.                
     ‘‘mahā vatāyaṃ, bhante, papāto subhayānako, bhante, papāto.   
      語根 品詞 語基 意味  
      ‘‘mahā    ant 大きい  
      vata    不変 じつに  
      ayaṃ,    代的 これ  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      papāto  pra-pat a  
      subhayānako,  su-bhī a よく怖れさせる  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      papāto.  pra-pat a  
    訳文                
     「尊者よ、これはじつに大きな断崖です。尊者よ、とても恐ろしい断崖です。  
                       
                       
                       
    1112-9.                
     Atthi nu kho, bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro cā’’ti?   
      述語 語根 品詞 活用 人称 意味  
      Atthi  as ある、なる  
      語根 品詞 語基 意味  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      imamhā    代的 これ  
      papātā    a 崖、断崖  
      añño    代的 別の  
      papāto  pra-pat a  
      mahantataro    a より大きい  
      ca    不変 と、また、そして、しかし  
      bhayānakataro    a より恐ろしい  
      cā’’    不変 と、また、そして、しかし  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者よ、いったい、この崖とは別の、より大きく、より恐ろしい断崖は存在するのでしょうか」と。  
                       
                       
                       
    1112-10.                
     ‘‘Atthi kho, bhikkhu, imamhā papātā añño papāto mahantataro ca bhayānakataro cā’’ti.  
      語根 品詞 語基 意味  
      ‘‘Atthi kho, bhikkhu, imamhā papātā añño papāto mahantataro ca bhayānakataro cā’’ti. (1112-9.)  
      bhikkhu,  bhikṣ u 比丘  
    訳文                
     「比丘よ、これとは別の、より大きく、より恐ろしい断崖は存在します」  
                       
                       
                       
    1112-11.                
     ‘‘Katamo pana, bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro cā’’ti?   
      語根 品詞 語基 意味  
      ‘‘Katamo    代的 いずれの、どちらの  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      bhante, imamhā papātā añño papāto mahantataro ca bhayānakataro cā’’ti? (1112-9.)  
    訳文                
     「しからば尊者よ、何が、これとは別の、より大きく、より恐ろしい断崖なのでしょうか」  
                       
                       
                       
    1112-12.                
     ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’nti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te jātisaṃvattanikesu saṅkhāresu abhiramanti, jarāsaṃvattanikesu saṅkhāresu abhiramanti, maraṇasaṃvattanikesu saṅkhāresu abhiramanti, sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti.   
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      ‘idaṃ    代的 これ  
      dukkha’n    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānanti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      samudayo’  saṃ-ud-i a 集、生起、原因  
      ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, (同上)  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodho’  ni-rudh 受 a 滅、滅尽  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā’  prati-pad ā  
      te    代的 それら、彼ら  
      jāti  jan i 依(対) 生、誕生、生まれ、種類  
      saṃvattanikesu  saṃ-vṛt a 作用する、導く、与える、至らしめる  
      saṅkhāresu  saṃ-kṛ a 行、為作、潜勢力、現象  
      述語 語根 品詞 活用 人称 意味  
      abhiramanti,  abhi-ram 大いに喜ぶ、歓楽する  
      語根 品詞 語基 意味  
      jarā  jṝ ā 依(対) 老、老い  
      saṃvattanikesu saṅkhāresu abhiramanti, maraṇasaṃvattanikesu saṅkhāresu abhiramanti, sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiramanti. (同上)  
      maraṇa  mṛ a 依(対)  
      soka  śuc a 愁、憂、うれい  
      parideva  pari-div a 悲、悲泣  
      dukkha    名形 a  
      domanassa    a 憂、憂悩  
      upāyāsa    a 依(対) 悩、愁、絶望、悶  
    訳文                
     「比丘たちよ、誰であれ、沙門あるいは婆羅門たちで、『これは苦である』と如実に了知せず、『これは苦の集(原因)である』と如実に了知せず、『これは苦の滅である』と如実に了知せず、『これは苦の滅へ導く道である』と如実に了知しないような者たち。彼らは生を導く諸行に対して歓喜し、老を導く諸行に対して歓喜し、死を導く諸行に対して歓喜し、愁悲苦憂悩を導く諸行に対して歓喜します。  
                       
                       
                       
    1112-13.                
     Te jātisaṃvattanikesu saṅkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti, jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti, maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti, sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti.   
      語根 品詞 語基 意味  
      Te jātisaṃvattanikesu saṅkhāresu abhiratā jarāsaṃvattanikesu saṅkhāresu abhiratā maraṇasaṃvattanikesu saṅkhāresu abhiratā sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu abhiratā jātisaṃvattanikepi saṅkhāre abhisaṅkharonti, jarāsaṃvattanikepi saṅkhāre abhisaṅkharonti, maraṇasaṃvattanikepi saṅkhāre abhisaṅkharonti, sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharonti. (1112-12.)  
      abhiratā  abhi-ram 過分 a 大いに喜んだ  
      saṃvattanike  saṃ-vṛt a 作用する、導く  
      pi    不変 〜もまた、けれども、たとえ  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      述語 語根 品詞 活用 人称 意味  
      abhisaṅkharonti,  abhi-saṃ-kṛ 為作する  
    訳文                
     彼らは生を導く諸行に対して歓喜し、老を導く諸行に対して歓喜し、死を導く諸行に対して歓喜し、愁悲苦憂悩を導く諸行に対して歓喜して、生を導く諸行を為作し、老を導く諸行を為作し、死を導く諸行を為作し、愁悲苦憂悩を導く諸行を為作します。  
                       
                       
                       
    1112-14.                
     Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā jātipapātampi papatanti, jarāpapātampi papatanti, maraṇapapātampi papatanti, sokaparidevadukkhadomanassupāyāsapapātampi papatanti.   
      語根 品詞 語基 意味  
      Te jātisaṃvattanikepi saṅkhāre abhisaṅkharitvā jarāsaṃvattanikepi saṅkhāre abhisaṅkharitvā maraṇasaṃvattanikepi saṅkhāre abhisaṅkharitvā sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre abhisaṅkharitvā (1112-13.)  
      述語 語根 品詞 活用 人称 意味  
      abhisaṅkharitvā  abhi-saṃ-kṛ 為作する、現行する  
      語根 品詞 語基 意味  
      jāti  jan i 生、誕生、生まれ、種類  
      papātam    a 断片、絶壁  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      papatanti,  pra-pat 落ちる  
      語根 品詞 語基 意味  
      jarā  jṝ ā 老、老い  
      papātampi papatanti, maraṇapapātampi papatanti, sokaparidevadukkhadomanassupāyāsapapātampi papatanti. (同上)  
      maraṇa  mṛ a  
      soka  śuc a 愁、憂、うれい  
      parideva  pari-div a 悲、悲泣  
      dukkha    名形 a  
      domanassa    a 憂、憂悩  
      upāyāsa    a 悩、愁、絶望、悶  
    訳文                
     彼らは生を導く諸行を為作し、老を導く諸行を為作し、死を導く諸行を為作し、愁悲苦憂悩を導く諸行を為作して、生という断崖に陥り、老という断崖に陥り、死という断崖に陥り、愁悲苦憂悩という断崖に陥ります。  
                       
                       
                       
    1112-15.                
     Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.   
      語根 品詞 語基 意味  
      Te    代的 それら、彼ら  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      parimuccanti  pari-muc 受 解放される、自由になる、脱する  
      語根 品詞 語基 意味  
      jātiyā  jan i 生、誕生、生まれ、種類  
      jarāya  jṝ ā  
      maraṇena  mṛ a 具(奪)  
      sokehi  śuc a 愁、憂、うれい  
      paridevehi  pari-div a 悲、悲泣  
      dukkhehi    名形 a  
      domanassehi    a 憂、憂悩  
      upāyāsehi.    a 悩、悶  
    訳文                
     彼らは生、老、死、愁悲苦憂悩から解放されません。  
                       
                       
                       
    1112-16.                
     ‘Na parimuccanti dukkhasmā’ti vadāmi’’.  
      語根 品詞 語基 意味  
      ‘Na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      parimuccanti  pari-muc 受 解放される、自由になる、脱する  
      語根 品詞 語基 意味  
      dukkhasmā’    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      vadāmi’’.  vad 言う  
    訳文                
     彼らは苦から解放されない、と私は説きます。  
                       
                       
                       
    1112-17.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’nti yathābhūtaṃ pajānanti…pe…   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkha’nti yathābhūtaṃ pajānanti…pe… (1112-12.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
    訳文                
     しかして比丘たちよ、誰であれ、沙門あるいは婆羅門たちで、『これは苦である』と如実に了知し……  
                       
                       
                       
    1112-18.                
     ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti, jarāsaṃvattanikesu saṅkhāresu nābhiramanti, maraṇasaṃvattanikesu saṅkhāresu nābhiramanti, sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti.   
      語根 品詞 語基 意味  
      ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti, jarāsaṃvattanikesu saṅkhāresu nābhiramanti, maraṇasaṃvattanikesu saṅkhāresu nābhiramanti, sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu nābhiramanti. (1112-12.)  
    訳文                
     ……『これは苦の滅へ導く道である』と如実に了知するような者たち。彼らは生を導く諸行に対して歓喜せず、老を導く諸行に対して歓喜せず、死を導く諸行に対して歓喜せず、愁悲苦憂悩を導く諸行に対して歓喜しません。  
                       
                       
                       
    1112-19.                
     Te jātisaṃvattanikesu saṅkhāresu anabhiratā, jarāsaṃvattanikesu saṅkhāresu anabhiratā, maraṇasaṃvattanikesu saṅkhāresu anabhiratā, sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu anabhiratā, jātisaṃvattanikepi saṅkhāre nābhisaṅkharonti, jarāsaṃvattanikepi saṅkhāre nābhisaṅkharonti, maraṇasaṃvattanikepi saṅkhāre nābhisaṅkharonti, sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre nābhisaṅkharonti.   
      語根 品詞 語基 意味  
      Te jātisaṃvattanikesu saṅkhāresu anabhiratā, jarāsaṃvattanikesu saṅkhāresu anabhiratā, maraṇasaṃvattanikesu saṅkhāresu anabhiratā, sokaparidevadukkhadomanassupāyāsasaṃvattanikesu saṅkhāresu anabhiratā, jātisaṃvattanikepi saṅkhāre bhisaṅkharonti, jarāsaṃvattanikepi saṅkhāre bhisaṅkharonti, maraṇasaṃvattanikepi saṅkhāre bhisaṅkharonti, sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre bhisaṅkharonti. (1112-13.)  
      anabhiratā,  an-abhi-ram 過分 a 楽しまない、喜ばない  
      na   不変 ない  
    訳文                
     彼らは生を導く諸行に対して歓喜せず、老を導く諸行に対して歓喜せず、死を導く諸行に対して歓喜せず、愁悲苦憂悩を導く諸行に対して歓喜せずして、生を導く諸行を為作せず、老を導く諸行を為作せず、死を導く諸行を為作せず、愁悲苦憂悩を導く諸行を為作しません。  
                       
                       
                       
    1112-20.                
     Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā, jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā, maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā, sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre anabhisaṅkharitvā, jātipapātampi nappapatanti, jarāpapātampi nappapatanti, maraṇapapātampi nappapatanti, sokaparidevadukkhadomanassupāyāsapapātampi nappapatanti.   
      語根 品詞 語基 意味  
      Te jātisaṃvattanikepi saṅkhāre anabhisaṅkharitvā, jarāsaṃvattanikepi saṅkhāre anabhisaṅkharitvā, maraṇasaṃvattanikepi saṅkhāre anabhisaṅkharitvā, sokaparidevadukkhadomanassupāyāsasaṃvattanikepi saṅkhāre anabhisaṅkharitvā, jātipapātampi nappapatanti, jarāpapātampi nappapatanti, maraṇapapātampi nappapatanti, sokaparidevadukkhadomanassupāyāsapapātampi nappapatanti. (1112-14.)  
      述語 語根 品詞 活用 人称 意味  
      anabhisaṅkharitvā  an-abhi-saṃ-kṛ 為作せざる、現行されざる  
      語根 品詞 語基 意味  
      na    不変 ない  
    訳文                
     彼らは生を導く諸行を為作せず、老を導く諸行を為作せず、死を導く諸行を為作せず、愁悲苦憂悩を導く諸行を為作せずして、生という断崖に陥らず、老という断崖に陥らず、死という断崖に陥らず、愁悲苦憂悩という断崖に陥りません。  
                       
                       
                       
    1112-21.                
     Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.   
      語根 品詞 語基 意味  
      Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. (1112-15.)  
    訳文                
     彼らは生、老、死、愁悲苦憂悩から解放されています。  
                       
                       
                       
    1112-22.                
     ‘Parimuccanti dukkhasmā’ti vadāmi’’.  
      語根 品詞 語基 意味  
      ‘Parimuccanti dukkhasmā’ti vadāmi’’. (1112-16.)  
    訳文                
     彼らは苦から解放されている、と私は説きます。  
                       
                       
                       
    1112-23.                
     ‘‘Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo…pe…   
      語根 品詞 語基 意味  
      ‘‘Tasmā    代的 それ、彼  
      iha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ‘idaṃ    代的 これ  
      dukkha’n    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      yogo    a 繋縛、結合、瞑想、修行  
      karaṇīyo…pe…  kṛ 名未分 a 中→男 なされるべき、所作、義務  
    訳文                
     比丘たちよ、それゆえここに、『これは苦である』と瑜伽行がなされ……  
                       
                       
                       
    1112-24.                
     ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti.   
      語根 品詞 語基 意味  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā’  prati-pad ā  
      ti    不変 と、といって、かく、このように、ゆえに  
      yogo    a 繋縛、結合、瞑想、修行  
      karaṇīyo’’  kṛ 名未分 a 中→男 なされるべき、所作、義務  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……『これは苦の滅へ導く道である』と瑜伽行がなされるべきです」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system