←前へ   トップへ   次へ→
                       
                       
     8. Cintasuttaṃ  
      語根 品詞 語基 意味  
      Cinta  cit ā 依(属) 思念、思惟、思想  
      suttaṃ  sīv a 経、糸  
    訳文                
     「思経」(『相応部』56-8  
                       
                       
                       
    1078-1.                
     1078. ‘‘Mā, bhikkhave, pāpakaṃ akusalaṃ cittaṃ cinteyyātha [cintetha (sī. syā. kaṃ.)] –   
      語根 品詞 語基 意味  
      ‘‘Mā,    不変 なかれ  
      bhikkhave,  bhikṣ u 比丘  
      pāpakaṃ    a 悪しき  
      akusalaṃ    a 不善の  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      cinteyyātha –  cit 考える、思念する  
    訳文                
     「比丘たちよ、あなたがたは悪しき不善の心を思念するなかれ。  
    メモ                
     ・前経と比べるに、ここはcittaṃでなくcintaṃが正しいのではあるまいか。 じじつ、このあとの1078-4.ではcintāとなっている。  
                       
                       
                       
    1078-2.                
     ‘sassato loko’ti vā ‘asassato loko’ti vā, ‘antavā loko’ti vā ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’nti vā ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā.   
      語根 品詞 語基 意味  
      ‘sassato    a 常の、恒常の、常住の  
      loko’    a 世界、世間  
      ti    不変 と、といって、かく、このように、ゆえに  
          不変 あるいは  
      ‘asassato    a 無常  
      loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, (同上)  
      ‘antavā    ant 有限、有辺  
      ‘anantavā    ant 無限、無辺  
      ‘taṃ    代的 それ  
      jīvaṃ  jīv a 命、生命  
      taṃ    代的 それ  
      sarīra’n    a 遺体、遺骨、舎利  
      ti vā ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, (同上)  
      ‘aññaṃ    代的 他の、異なる  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ‘tathāgato  tathā-(ā-)gam a 如来  
      paraṃ    代的 副対 他の、(副対:さらに、後に、越えて)  
      maraṇā’  mṛ a 死 →死後に  
      ti    不変 と、といって、かく、このように、ゆえに  
          不変 あるいは  
      ‘na    不変 ない  
      hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā. (同上)  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
    訳文                
     『世間は常住である』、『世間は無常である』、『世間は有限である』、『世間は無限である』、『霊魂と身体は同一である』、『霊魂と身体は別異である』、『如来は死後に存在する』、『如来は死後に存在しない』、『如来は死後に存在し、かつ存在しない』、あるいは『如来は死後に存在するのでなく、存在しないのでもない』と。  
                       
                       
                       
    1078-3.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      kissa    代的 何、誰  
      hetu?  hi u 副対 因、原因(属格に副対で「〜のゆえに」)  
    訳文                
     それはなぜか。  
                       
                       
                       
    1078-4.                
     Nesā, bhikkhave, cintā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.  
      語根 品詞 語基 意味  
      Na    不変 ない  
      esā,    代的 これ  
      bhikkhave,  bhikṣ u 比丘  
      cintā  cit ā 思念、思惟  
      attha    a 男中 依(具)  
      saṃhitā  saṃ-dhā 過分 a 伴った、具した  
      na    不変 ない  
      ādi    i 男中 依(属) 最初、初  
      brahmacariyakā  bṛh, car a 梵行の →初梵行、根本梵行  
      na    不変 ない  
      nibbidāya  nir-vid ā 厭、厭離、厭悪、厭逆  
      na    不変 ない  
      virāgāya    a 離貧、離、遠離、離欲、離貧者  
      na    不変 ない  
      nirodhāya  ni-rudh 受 a 滅、滅尽  
      na    不変 ない  
      upasamāya  upa-śam a 寂静、寂止、休息、止息  
      na    不変 ない  
      abhiññāya  abhi-jñā ā 証知、神通  
      na    不変 ない  
      sambodhāya  saṃ-budh a 正覚、等覚  
      na    不変 ない  
      nibbānāya    a 涅槃、寂滅  
      述語 語根 品詞 活用 人称 意味  
      saṃvattati.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     比丘たちよ、この思念は、意義をともなわず、梵行の端緒とならず、厭離へ、離貪へ、滅尽へ、寂止へ、証知へ、正覚へ、涅槃へ導かないからです。  
                       
                       
                       
    1078-5.                
     ‘‘Cintentā ca kho tumhe, bhikkhave, ‘idaṃ dukkha’nti cinteyyātha, ‘ayaṃ dukkhasamudayo’ti cinteyyātha, ‘ayaṃ dukkhanirodho’ti cinteyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti cinteyyātha.   
      語根 品詞 語基 意味  
      ‘‘Cintentā  cit 現分 ant 思念する  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
      tumhe,    代的 あなたたち  
      bhikkhave,  bhikṣ u 比丘  
      ‘idaṃ    代的 これ  
      dukkha’n    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      cinteyyātha,  cit 思念する、思惟する  
      語根 品詞 語基 意味  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      samudayo’  saṃ-ud-i a 集、生起、原因  
      ti cinteyyātha, ‘ayaṃ dukkhanirodho’ti cinteyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti cinteyyātha. (同上)  
      ‘ayaṃ    代的 男女 これ  
      dukkha    名形 a 依(属)  
      nirodho’  ni-rudh 受 a 滅、滅尽  
      ‘ayaṃ    代的 男女 これ  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā’  prati-pad ā  
    訳文                
     比丘たちよ、思念するのであれば、あなたがたは『これは苦である』と思念し、『これは苦の集(原因)である』と思念し、『これは苦の滅である』と思念し、『これは苦の滅へ導く道である』と思念すべきです。  
                       
                       
                       
    1078-6.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ kissa hetu? (1078-3.)  
    訳文                
     それはなぜか。  
                       
                       
                       
    1078-7.                
     Esā, bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.  
      語根 品詞 語基 意味  
      Esā, bhikkhave, cintā atthasaṃhitā, esā ādibrahmacariyakā, esā nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. (1078-4.)  
    訳文                
     比丘たちよ、この思念は、意義をともない、これは梵行の端緒となり、これは厭離へ、離貪へ、滅尽へ、寂止へ、証知へ、正覚へ、涅槃へ導くからです。  
                       
                       
                       
    1078-8.                
     ‘‘Tasmātiha, bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo…pe…   
      語根 品詞 語基 意味  
      ‘‘Tasmā    代的 それ、彼  
      iha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ‘idaṃ    代的 これ  
      dukkha’n    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      yogo    a 繋縛、結合、瞑想、修行  
      karaṇīyo…pe…  kṛ 名未分 a 中→男 なされるべき、所作、義務  
    訳文                
     比丘たちよ、それゆえここに、『これは苦である』と瑜伽行がなされ……  
                       
                       
                       
    1078-9.                
     ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti.   
      語根 品詞 語基 意味  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā’  prati-pad ā  
      ti    不変 と、といって、かく、このように、ゆえに  
      yogo    a 繋縛、結合、瞑想、修行  
      karaṇīyo’’  kṛ 名未分 a 中→男 なされるべき、所作、義務  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……『これは苦の滅へ導く道である』と瑜伽行がなされるべきです」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system