←前へ   トップへ   次へ→
                       
                       
     4. Dutiyaānandasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      ānanda  ā-nand a 依(属) 人名、アーナンダ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二のアーナンダ経」(『相応部』54-14  
                       
                       
                       
    990-1.                
     990. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      ānando  ā-nand a 人名、アーナンダ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、尊者アーナンダが世尊へ近づいた。  
                       
                       
                       
    990-2.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近付いて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    990-3.                
     Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinnaṃ  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmantaṃ    ant 尊者、具寿  
      ānandaṃ  ā-nand a 人名、アーナンダ  
      bhagavā    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者アーナンダへ、世尊はこう仰った。  
                       
                       
                       
    990-4.                
     ‘‘atthi nu kho, ānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā, satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī’’ti.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘atthi  as ある、なる  
      語根 品詞 語基 意味  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      ānanda,  ā-nand a 人名、アーナンダ  
      eka    代的 一、とある  
      dhammo  dhṛ a 男中  
      bhāvito  bhū 使 過分 a 修習された  
      bahulīkato  bahulī-kṛ 過分 a 多修された  
      cattāro     
      dhamme  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      paripūreti,  pari-pṝ 使 完成させる  
      語根 品詞 語基 意味  
      cattāro     
      dhammā  dhṛ a 男中  
      bhāvitā  bhū 使 過分 a 修習された  
      bahulīkatā,  bahulī-kṛ 過分 a 多修された  
      satta     
      dhamme  dhṛ a 男中  
      paripūrenti,  同上  
      satta     
      dhammā  dhṛ a 男中  
      bhāvitā  bhū 使 過分 a 修習された  
      bahulīkatā  bahulī-kṛ 過分 a 多修された  
      dve     
      dhamme  dhṛ a 男中  
      paripūrentī’’  同上  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「アーナンダよ、いったい、一法が修習され、多修されたならば四法を完成させ、四法が修習され、多修されたならば七法を完成させ、七法が修習され、多修されたならば二法を完成させることがあるのでしょうか」と。  
                       
                       
                       
    990-5.                
     Bhagavaṃmūlakā no, bhante, dhammā…pe…   
      語根 品詞 語基 意味  
      Bhagavaṃ    ant 有(持) 世尊  
      mūlakā    名形 a 中→男 根本とする  
      no,    代的 私たち  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      dhammā…pe…  dhṛ a 男中  
    訳文                
     「尊者よ、我々の諸法は、世尊を根本とし……  
                       
                       
                       
    990-6.                
     ‘‘atthānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti.  
      語根 品詞 語基 意味  
      ‘‘atthānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti. (990-4.)  
    訳文                
     「アーナンダよ、一法が修習され、多修されたならば四法を完成させ、四法が修習され、多修されたならば七法を完成させ、七法が修習され、多修されたならば二法を完成させることは存在します。  
                       
                       
                       
    990-7.                
     ‘‘Katamo cānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti?   
      語根 品詞 語基 意味  
      ‘‘Katamo    代的 いずれの、どちらの  
      ca    不変 と、また、そして、しかし  
      ānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti. (990-4.)  
    訳文                
     ではアーナンダよ、いかなる一法が修習され、多修されたならば四法を完成させ、四法が修習され、多修されたならば七法を完成させ、七法が修習され、多修されたならば二法を完成させるのでしょうか。  
                       
                       
                       
    990-8.                
     Ānāpānassatisamādhi, ānanda, ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī’’ti.   
      語根 品詞 語基 意味  
      ‘‘Ānāpāna  an, apa-an a 依(属) 出入息  
      sati  smṛ i 依(処) 念、憶念、正念  
      samādhi,  saṃ-ā-dhā i 定、三昧、精神統一  
      ānanda, ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī’’ (990-4.)  
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhāne  pra-sthā a 中(男) 出発、発趣 →念処  
      paṭṭhānā  pra-sthā a 中(男) 出発、発趣 →念処  
      bodhi  budh i 依(属) 覚、菩提、さとり  
      aṅge    a 中(男) 支分、部分 →覚支、菩提分  
      aṅgā    a 中(男) 支分、部分 →覚支、菩提分  
      vijjā  vid ā 明智  
      vimuttiṃ  vi-muc 受 i 解脱  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     アーナンダよ、出入息念のうえでの三昧という一法が修習され、多修されたならば四念処を完成させ、四念処が修習され、多修されたならば七覚支を完成させ、七覚支が修習され、多修されたならば明智と解脱を完成させます。  
                       
                       
                       
    990-9.                
     ‘‘Kathaṃ bhāvito cānanda, ānāpānassatisamādhi, kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ    不変 いかに、なぜに  
      bhāvito nanda, ānāpānassatisamādhi, kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti? (990-8.)  
      ca    不変 と、また、そして、しかし  
    訳文                
     では、アーナンダよ、出入息念のうえでの三昧が、いかに修習され、いかに多修されたならば、四念処を完成させるのでしょうか。  
                       
                       
                       
    990-10.                
     Idhānanda, bhikkhu araññagato vā…pe…   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      ananda,  ā-nand a 人名、アーナンダ  
      bhikkhu  bhikṣ u 比丘  
      arañña    a 依(対) 林野、空閑処  
      gato  gam 過分 a 行った  
      vā…pe…    不変 あるいは  
    訳文                
     アーナンダよ、ここに比丘がいる〔とします〕。かれは林野へ行き……  
                       
                       
                       
    990-11.                
     evaṃ bhāvitā kho, ānanda, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentī’’ti.   
      語根 品詞 語基 意味  
      evaṃ    不変 このように、かくの如き  
      bhāvitā kho, ānanda, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentī’’ti. (990-8.)  
      kho,    不変 じつに、たしかに  
    訳文                
     ……アーナンダよ、七覚支が、このように修習され、このように多修されたならば、明智と解脱を完成させるのです」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system