←前へ   トップへ   次へ→  
                         
                         
     6. Kammasamādānasuttaṃ    
      語根 品詞 語基 意味    
      Kamma  kṛ an 依(属)    
      samādāna  saṃ-ā-dā a 依(属) 受持、受戒    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「業受持経」(『相応部』52-16    
                         
                         
                         
    914-1.                  
     914. ‘‘Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāmī’’ti.     
      語根 品詞 語基 意味    
      ‘‘Imesañ    代的 これら    
      ca    不変 と、また、そして、しかし    
      pana    不変 また、しかし、しからば、しかも、しかるに、さて    
      ahaṃ,    代的    
      āvuso,    不変 友よ    
      catunnaṃ       
      sati  smṛ i 依(属) 念、憶念、正念    
      paṭṭhānānaṃ  pra-sthā a 出発、発趣 →念処    
      bhāvitattā  bhū 使 a 修習性    
      bahulīkatattā  kṛ a 多修性    
      atīta  ati-i 名過分 a 過去、過ぎ去った    
      anāgata  an-ā-gam 過分 a 未来の    
      paccuppannānaṃ  prati-ud-pad 名過分 a 男→中 現在    
      kamma  kṛ an 依(属)    
      samādānānaṃ  saṃ-ā-dā a 受持、受戒    
      ṭhānaso  sthā a 場所、状態、理由、道理(副奪で「即座に、自然に」)    
      hetuso  hi u 因、原因、理由    
      vipākaṃ  vi-pac a 異熟    
      yathābhūtaṃ    不変 如実に    
      述語 語根 品詞 活用 人称 意味    
      pajānāmī’’  pra-jñā 了知する    
      語根 品詞 語基 意味    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     「そしてまた友よ、私は、これら四念処を修習し、多修したことのゆえに、過去・未来・現在の業の受持の異熟を、道理より、因より、如実に了知します」    
                         
                         
                         
     Chaṭṭhaṃ.    
      語根 品詞 語基 意味    
      Chaṭṭhaṃ.    a 第六の    
    訳文                  
     第六〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system