←前へ   トップへ   次へ→
                       
                       
     4. Mettāsahagatasuttaṃ  
      語根 品詞 語基 意味  
      Mettā    ā 依(具)  
      sahagata  saha-gam a 依(属) 倶行の、倶なる  
      suttaṃ  sīv a 経、糸  
    訳文                
     「慈倶経」(『相応部』46-54  
                       
                       
                       
    235-1.                
     235. Ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      koliyesu    a 男中 地名、コーリヤ国  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      haliddavasanaṃ    a 地名、ハリッダヴァサナ  
      nāma    an 副対 と、という名の、じつに  
      koliyānaṃ    a 男中 地名、コーリヤ国  
      nigamo.    a  
    訳文                
     あるとき世尊はコーリヤ国の、ハリッダヴァサナというコーリヤ国の町に住しておられた。  
                       
                       
                       
    235-2.                
     Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasanaṃ piṇḍāya pavisiṃsu.   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      sambahulā    a 多くの、衆多の  
      bhikkhū  bhikṣ u 比丘  
      pubba    代的 過去の  
      aṇha    a 依(属) 日 →午前  
      samayaṃ    a 副対  
      述語 語根 品詞 活用 人称 意味  
      nivāsetvā  ni-vas 使 着衣する、内衣を着る  
      語根 品詞 語基 意味  
      patta    a 男中  
      cīvaram    a  
      述語 語根 品詞 活用 人称 意味  
      ādāya  ā-dā 取って  
      語根 品詞 語基 意味  
      haliddavasanaṃ    a 地名、ハリッダヴァサナ  
      piṇḍāya    a 団食、托鉢  
      述語 語根 品詞 活用 人称 意味  
      pavisiṃsu.  pra-viś 入る  
    訳文                
     ときに、多くの比丘たちが、午前中、内衣をつけ、鉢と衣をもって、托鉢のためハリッダヴァサナへ入った。  
                       
                       
                       
    235-3.                
     Atha kho tesaṃ bhikkhūnaṃ etadahosi –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      tesaṃ    代的 それら、彼ら  
      bhikkhūnaṃ  bhikṣ u 比丘  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     そのとき、かれら比丘たちに、この〔思い〕が起こった。  
                       
                       
                       
    235-4.                
     ‘‘atippago kho tāva haliddavasane piṇḍāya carituṃ.   
      語根 品詞 語基 意味  
      ‘‘atippago    不変 余りに早い、早すぎる  
      kho    不変 じつに、たしかに  
      tāva    不変 それだけ、それほど、まず  
      haliddavasane    a 地名、ハリッダヴァサナ  
      piṇḍāya    a 団食、托鉢  
      carituṃ.  car 不定 行くこと、行くため  
    訳文                
     「ハリッダヴァサナで托鉢を行ずるにはまだ早すぎる。  
                       
                       
                       
    235-5.                
     Yaṃnūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā’’ti.  
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      nūna    不変 たしかに →〜したらどうか  
      mayaṃ    代的 私たち  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      añña    代的 他の  
      titthiyānaṃ    a 外道、異学  
      paribbājakānaṃ  pari-vraj a 遍歴行者  
      ārāmo    a  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkameyyāmā’’  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     我々は、異学外教の遍歴行者の園を訪ねてはどうだろうか」と。  
                       
                       
                       
    235-6.                
     Atha kho te bhikkhū yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      añña    代的 他の  
      titthiyānaṃ    a 外道、異学  
      paribbājakānaṃ  pari-vraj a 遍歴行者  
      ārāmo    a  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamiṃsu;  upa-saṃ-kram 能反 近づいた  
    訳文                
     そこで彼ら比丘たちは、異学外教の遍歴行者の園へ近づいた。  
                       
                       
                       
    235-7.                
     upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      tehi    代的 それら、彼ら  
      añña    代的 他の  
      titthiyehi    a 外道、異学  
      paribbājakehi  pari-vraj a 遍歴行者  
      saddhiṃ    不変 共に、一緒に(具格支配)  
      述語 語根 品詞 活用 人称 意味  
      sammodiṃsu.  saṃ-mud 能反 喜ぶ、相喜ぶ、挨拶する  
    訳文                
     近づいて、彼ら異学外教の遍歴行者たちと挨拶を交わした。  
                       
                       
                       
    235-8.                
     Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.   
      語根 品詞 語基 意味  
      Sammodanīyaṃ  saṃ-mud 未分 a よろこばしい  
      kathaṃ    ā 話、説、論  
      sāraṇīyaṃ  saṃ-raj 未分 a 相慶慰すべき、喜ぶべき  
      述語 語根 品詞 活用 人称 意味  
      vītisāretvā  vi-ati-sṛ 使 交わす、交換する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdiṃsu.  ni-sad 能反 坐る  
    訳文                
     喜ばしき慶賀の言葉を交わしてから、一方へ坐った。  
                       
                       
                       
    235-9.                
     Ekamantaṃ nisinne kho te bhikkhū aññatitthiyā paribbājakā etadavocuṃ –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinne  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      añña    代的 他の  
      titthiyā    a 外道、異学  
      paribbājakā  pari-vraj a 遍歴行者  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avocuṃ –  vac いう  
    訳文                
      一方へ坐った彼ら比丘たちへ、異学外教の遍歴行者たちはこういった。  
                       
                       
                       
    235-10.                
     ‘‘Samaṇo, āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti –   
      語根 品詞 語基 意味  
      ‘‘Samaṇo,  śram a 沙門  
      āvuso,    不変 友よ  
      gotamo    a 人名、ゴータマ  
      sāvakānaṃ  śru a 弟子、声聞  
      evaṃ    不変 このように、かくの如き  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      deseti –  diś 使 示す、指示する、教示する  
    訳文                
     「友らよ、沙門ゴータマは弟子たちへこのように法を教示します。  
                       
                       
                       
    235-11.                
     ‘etha tumhe, bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ;   
      述語 語根 品詞 活用 人称 意味  
      ‘etha  i 行け、いざ  
      語根 品詞 語基 意味  
      tumhe,    代的 あなたたち  
      bhikkhave,  bhikṣ u 比丘  
      pañca     
      nīvaraṇe    a 男中  
      述語 語根 品詞 活用 人称 意味  
      pahāya  pra-hā 捨断する  
      語根 品詞 語基 意味  
      cetaso  cit as  
      upakkilese  upa-kliś a 随煩悩、小煩悩、随染  
      paññāya  pra-jñā ā 智慧  
      dubbalīkaraṇe  kṛ a 弱くする  
      mettā    ā 依(具)  
      sahagatena  saha-gam a 倶行の、倶なる  
      cetasā  cit as 心、心想  
      ekaṃ    代的 ひとつ、とある  
      disaṃ  diś ā 方向、方角  
      述語 語根 品詞 活用 人称 意味  
      pharitvā  sphar ひろがる、遍満する  
      viharatha,  vi-hṛ 住する  
      語根 品詞 語基 意味  
      tathā    不変 かく、その如く  
      dutiyaṃ,    名形 a 男→女 第二  
      tathā    不変 かく、その如く  
      tatiyaṃ,    a 第三  
      tathā    不変 かく、その如く  
      catutthaṃ;    a 第四  
    訳文                
     『いざ、比丘たちよ、あなたがたは、心の雑染であり智慧を弱める五蓋を捨断し、慈をともなう心によって、一つの方角を満たして住しなさい。そのように、第二の〔方角を〕。そのように、第三の〔方角を〕。そのように、第四の〔方角を〕。  
                       
                       
                       
    235-12.                
     iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha.   
      語根 品詞 語基 意味  
      iti    不変 と、といって、かく、このように、ゆえに  
      uddha    不変  
      madho    不変  
      tiriyaṃ    不変 横に、四方に  
      sabbadhi    不変 一切処に、あらゆる場合に、あらゆる点で  
      sabbattatāya    ā 副具 一切処性、遍通(副具で「全体として」「全体に」)  
      sabbāvantaṃ    ant 一切の、全部  
      lokaṃ    a 界、世界、世間  
      mettā    ā 依(具)  
      sahagatena  saha-gam a 倶行の、倶なる  
      cetasā  cit as 心、心想  
      vipulena    a 広大  
      mahaggatena    a 大きい、広大な、上二界の  
      appamāṇena    名形 a 無量の  
      averena    a 怨なき、無怨の  
      abyāpajjena  a-vi-ā-pad 名未分 a 瞋なき、無瞋の  
      述語 語根 品詞 活用 人称 意味  
      pharitvā  sphar ひろがる、遍満する  
      viharatha.  vi-hṛ 住する  
    訳文                
     そのように、上を、下を、四維を、一切処を、あまねく全世界を、広大で、大きな、無量の、怨なき、瞋なき、慈をともなう心によって、満たして住しなさい。  
                       
                       
                       
    235-13.                
     Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ;   
      語根 品詞 語基 意味  
      Karuṇā    ā 依(具)  
      sahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; (235-11.)  
    訳文                
     悲をともなう心によって、一つの方角を満たして住しなさい。そのように、第二の〔方角を〕。そのように、第三の〔方角を〕。そのように、第四の〔方角を〕。  
                       
                       
                       
    235-14.                
     iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha.   
      語根 品詞 語基 意味  
      iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. (235-12.)  
      karuṇā    ā 依(具)  
    訳文                
     そのように、上を、下を、四維を、一切処を、あまねく全世界を、広大で、大きな、無量の、怨なき、瞋なき、悲をともなう心によって、満たして住しなさい。  
                       
                       
                       
    235-15.                
     Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ;   
      語根 品詞 語基 意味  
      Muditā  mud ā 依(具)  
      sahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; (235-11.)  
    訳文                
     喜をともなう心によって、一つの方角を満たして住しなさい。そのように、第二の〔方角を〕。そのように、第三の〔方角を〕。そのように、第四の〔方角を〕。  
                       
                       
                       
    235-16.                
     iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha.   
      語根 品詞 語基 意味  
      iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatha. (235-12.)  
      muditā  mud ā 依(具)  
    訳文                
     そのように、上を、下を、四維を、一切処を、あまねく全世界を、広大で、大きな、無量の、怨なき、瞋なき、喜をともなう心によって、満たして住しなさい。  
                       
                       
                       
    235-17.                
     Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ;   
      語根 品詞 語基 意味  
      Upekkhā  upa-īkṣ ā 依(具) 捨、無関心  
      sahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; (235-11.)  
    訳文                
     捨をともなう心によって、一つの方角を満たして住しなさい。そのように、第二の〔方角を〕。そのように、第三の〔方角を〕。そのように、第四の〔方角を〕。  
                       
                       
                       
    235-18.                
     iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’’’ti.  
      語根 品詞 語基 意味  
      iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’’’ (235-12.)  
      upekkhā  upa-īkṣ ā 依(具) 捨、無関心  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     そのように、上を、下を、四維を、一切処を、あまねく全世界を、広大で、大きな、無量の、怨なき、瞋なき、捨をともなう心によって、満たして住しなさい』と。  
                       
                       
                       
    235-19.                
     ‘‘Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desema –   
      語根 品詞 語基 意味  
      ‘‘Mayam    代的 私たち  
      pi    不変 〜もまた、けれども、たとえ  
      kho,    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      sāvakānaṃ  śru a 弟子、声聞  
      evaṃ    不変 このように、かくの如き  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      desema –  diś 示す  
    訳文                
     友らよ、我々もまた、弟子たちへこのように法を教示します。  
                       
                       
                       
    235-20.                
     ‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha…pe…   
      語根 品詞 語基 意味  
      ‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha…pe… (235-11.)  
      āvuso,    不変 友よ  
    訳文                
     『いざ、友らよ、あなたがたは、心の雑染であり智慧を弱める五蓋を捨断し、慈をともなう心によって、一つの方角を満たして住しなさい……  
                       
                       
                       
    235-21.                
     karuṇāsahagatena cetasā…   
      語根 品詞 語基 意味  
      karuṇāsahagatena cetasā… (235-13.)  
    訳文                
     悲をともなう心によって……  
                       
                       
                       
    235-22.                
     muditāsahagatena cetasā…   
      語根 品詞 語基 意味  
      muditāsahagatena cetasā… (235-15.)  
    訳文                
     喜をともなう心によって……  
                       
                       
                       
    235-23.                
     upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ;   
      語根 品詞 語基 意味  
      upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; (235-17.)  
    訳文                
     捨をともなう心によって、一つの方角を満たして住しなさい。そのように、第二の〔方角を〕。そのように、第三の〔方角を〕。そのように、第四の〔方角を〕。  
                       
                       
                       
    235-24.                
     iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’ti.   
      語根 品詞 語基 意味  
      iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’ti. (235-18.)  
    訳文                
     そのように、上を、下を、四維を、一切処を、あまねく全世界を、広大で、大きな、無量の、怨なき、瞋なき、捨をともなう心によって、満たして住しなさい』と。  
                       
                       
                       
    235-25.                
     Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ –   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      no,    不変 〜であろうか、ない  
      āvuso,    不変 友よ  
      ko    代的 何、誰  
      viseso,  vi-śis a 差別、特質、殊勝  
      ko    代的 何、誰  
      adhippayāso,    a 特相  
      kiṃ    代的 何、なぜ、いかに  
      nānā    不変 種々の  
      karaṇaṃ  kṛ a 所作、遂行 →殊異  
      samaṇassa  śram a 沙門  
          不変 あるいは  
      gotamassa    a 人名、ゴータマ  
      amhākaṃ    代的 私たち  
      vā,    不変 あるいは  
      yadidaṃ –    不変 すなわち  
    訳文                
     友等よ、この場合、沙門ゴータマの〔所説〕、あるいは私たちの〔所説〕には、いかなる差別、いかなる特相、いかなる殊異があるというのでしょうか。すなわち、  
                       
                       
                       
    235-26.                
     dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsani’’nti?  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      desanāya    ā 教示、説示  
          不変 あるいは  
      dhamma  dhṛ a 男中 依(属)  
      desanaṃ,    ā 教示、説示  
      anusāsaniyā  anu-śās ī 教誡、教訓  
          不変 あるいは  
      anusāsani’’n  anu-śās ī 教誡、教訓  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     法の教説と法の教説を、教誡と教誡を〔比べた場合には〕」と。  
                       
                       
                       
    235-27.                
     Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu nappaṭikkosiṃsu.   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      tesaṃ    代的 それら、彼ら  
      añña    代的 他の  
      titthiyānaṃ    a 外道、異学  
      paribbājakānaṃ  pari-vraj a 遍歴行者  
      bhāsitaṃ  bhāṣ 名過分 a 所説  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      述語 語根 品詞 活用 人称 意味  
      abhinandiṃsu  abhi-nand 能反 大いに喜ぶ、歓喜する  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paṭikkosiṃsu.  prati-kruś 能反 叱る、非難する  
    訳文                
     ときに彼ら比丘たちは、彼ら異学外教の遍歴行者たちの所説へ歓喜せず、非難もしなかった。  
                       
                       
                       
    235-28.                
     Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu –   
      述語 語根 品詞 活用 人称 意味  
      Anabhinanditvā  an-abhi-nand 歓喜しない  
      appaṭikkositvā  a-prati-kruś 非難しない  
      uṭṭhāya  ud-sthā 立ち上がる  
      語根 品詞 語基 意味  
      āsanā  ās a  
      述語 語根 品詞 活用 人称 意味  
      pakkamiṃsu –  pra-kram 能反 出発する、進む  
    訳文                
     歓喜せず、非難せず、座より立って出発した。  
                       
                       
                       
    235-29.                
     ‘‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā’’ti.   
      語根 品詞 語基 意味  
      ‘‘bhagavato    ant 世尊  
      santike    a 面前、付近  
      etassa    代的 これ  
      bhāsitassa  bhāṣ 名過分 a 所説  
      atthaṃ    a 男中  
      述語 語根 品詞 活用 人称 意味  
      ājānissāmā’’  ā-jñā 了知する、よく知る  
      語根 品詞 語基 意味  
      ti.   不変 と、といって、かく、このように、ゆえに  
    訳文                
     「我々は世尊の面前で、この所説の義をよく知ることとしよう」と。  
                       
                       
                       
    235-30.                
     Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      haliddavasane    a 地名、ハリッダヴァサナ  
      piṇḍāya    a 団食  
      述語 語根 品詞 活用 人称 意味  
      caritvā  car ゆく  
      語根 品詞 語基 意味  
      pacchā    不変 後に、背後に、西方に  
      bhattaṃ  bhaj 名形 a 副対 食事 →食後に  
      piṇḍa    a 円いもの、団食、食物、集団  
      pāta  pat a 依(奪) 落、段 →団食、施食  
      paṭikkantā  prati-kram 過分 a 戻った、退いた、減退した  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamiṃsu;  upa-saṃ-kram 能反 近づいた  
    訳文                
     そこで彼ら比丘たちは、ハリッダヴァサナで托鉢を行じ、食後、施食より退いて、世尊へ近づいた。  
                       
                       
                       
    235-31.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdiṃsu.  ni-sad 能反 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    235-32.                
     Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinnā  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      te    代的 それら、彼ら  
      bhikkhū  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avocuṃ –  vac いう  
    訳文                
     一方へ坐った彼ら比丘たちは、世尊へこういった。  
                       
                       
                       
    235-33.                
     ‘‘Idha mayaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasane piṇḍāya pavisimha.   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      mayaṃ,    代的 私たち  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasane piṇḍāya (235-2.)  
      述語 語根 品詞 活用 人称 意味  
      pavisimha.  pra-viś 入る  
    訳文                
     「尊者よ、ここなる我々は、午前中、内衣をつけ、鉢と衣をもって、托鉢のためハリッダヴァサナへ入りました。  
                       
                       
                       
    235-34.                
     Tesaṃ no, bhante, amhākaṃ etadahosi –   
      語根 品詞 語基 意味  
      Tesaṃ    代的 それら、彼ら  
      no,    不変 たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      amhākaṃ    代的 私たち  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     尊者よ、その我々に、この〔思い〕が起こりました。  
                       
                       
                       
    235-35.                
     ‘atippago kho tāva haliddavasane piṇḍāya carituṃ.   
      語根 品詞 語基 意味  
      ‘atippago kho tāva haliddavasane piṇḍāya carituṃ. (235-4.)  
    訳文                
     『ハリッダヴァサナで托鉢を行ずるにはまだ早すぎる。  
                       
                       
                       
    235-36.                
     Yaṃnūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā’’’ti.  
      語根 品詞 語基 意味  
      Yaṃnūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmā’’’ti. (235-5.)  
    訳文                
     我々は、異学外教の遍歴行者の園を訪ねてはどうだろうか』と。  
                       
                       
                       
    235-37.                
     ‘‘Atha kho mayaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha.   
      語根 品詞 語基 意味  
      ‘‘Atha kho mayaṃ, bhante, yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ (235-6, 7.)  
      mayaṃ,    代的 私たち  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamimha;  upa-saṃ-kram 近づく  
      sammodimha.  saṃ-mud 喜ぶ、相喜ぶ、挨拶する  
    訳文                
     尊者よ、そこで我々は、異学外教の遍歴行者の園へ近づきました。近づいて、彼ら異学外教の遍歴行者たちと挨拶を交わしました。  
                       
                       
                       
    235-38.                
     Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdimha.   
      語根 品詞 語基 意味  
      Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ (235-8.)  
      述語 語根 品詞 活用 人称 意味  
      nisīdimha.  ni-sad 坐る  
    訳文                
     喜ばしき慶賀の言葉を交わしてから、一方へ坐りました。  
                       
                       
                       
    235-39.                
     Ekamantaṃ nisinne kho amhe, bhante, te aññatitthiyā paribbājakā etadavocuṃ –   
      語根 品詞 語基 意味  
      Ekamantaṃ nisinne kho amhe, bhante, te aññatitthiyā paribbājakā etadavocuṃ – (235-9.)  
      amhe,    代的 私たち  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
    訳文                
     尊者よ、一方へ坐った我々へ、かれら異学外教の遍歴行者たちはこういいました。  
                       
                       
                       
    235-40.                
     ‘‘Samaṇo, āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti –   
      語根 品詞 語基 意味  
      ‘‘Samaṇo, āvuso, gotamo sāvakānaṃ evaṃ dhammaṃ deseti – (235-10.)  
    訳文                
     『友らよ、沙門ゴータマは弟子たちへこのように法を教示します。  
                       
                       
                       
    235-41.                
     ‘etha tumhe, bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha…pe…   
      語根 品詞 語基 意味  
      ‘etha tumhe, bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha…pe… (235-11.)  
    訳文                
     いざ、比丘たちよ、あなたがたは、心の雑染であり智慧を弱める五蓋を捨断し、慈をともなう心によって、一つの方角を満たして住しなさい……  
                       
                       
                       
    235-42.                
     karuṇāsahagatena cetasā …   
      語根 品詞 語基 意味  
      karuṇāsahagatena cetasā … (235-13.)  
    訳文                
     悲をともなう心によって……  
                       
                       
                       
    235-43.                
     muditāsahagatena cetasā…   
      語根 品詞 語基 意味  
      muditāsahagatena cetasā… (235-15.)  
    訳文                
     喜をともなう心によって……  
                       
                       
                       
    235-44.                
     upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ;   
      語根 品詞 語基 意味  
      upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; (235-17.)  
    訳文                
     捨をともなう心によって、一つの方角を満たして住しなさい。そのように、第二の〔方角を〕。そのように、第三の〔方角を〕。そのように、第四の〔方角を〕。  
                       
                       
                       
    235-45.                
     iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’’’ti.  
      語根 品詞 語基 意味  
      iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’’’ti. (235-18.)  
    訳文                
     そのように、上を、下を、四維を、一切処を、あまねく全世界を、広大で、大きな、無量の、怨なき、瞋なき、捨をともなう心によって、満たして住しなさいと。  
                       
                       
                       
    235-46.                
     ‘‘Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desema –   
      語根 品詞 語基 意味  
      ‘‘Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desema – (235-19.)  
    訳文                
     友らよ、我々もまた、弟子たちへこのように法を教示します。  
                       
                       
                       
    235-47.                
     ‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha…pe…   
      語根 品詞 語基 意味  
      ‘etha tumhe, āvuso, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha…pe… (235-20.)  
    訳文                
     いざ、友らよ、あなたがたは、心の雑染であり智慧を弱める五蓋を捨断し、慈をともなう心によって、一つの方角を満たして住しなさい……  
                       
                       
                       
    235-48.                
     karuṇāsahagatena cetasā…pe…   
      語根 品詞 語基 意味  
      karuṇāsahagatena cetasā…pe… (235-21.)  
    訳文                
     悲をともなう心によって……  
                       
                       
                       
    235-49.                
     muditāsahagatena cetasā…pe…   
      語根 品詞 語基 意味  
      muditāsahagatena cetasā…pe… (235-22.)  
    訳文                
     喜をともなう心によって……  
                       
                       
                       
    235-50.                
     upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ;   
      語根 品詞 語基 意味  
      upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; (235-17.)  
    訳文                
     捨をともなう心によって、一つの方角を満たして住しなさい。そのように、第二の〔方角を〕。そのように、第三の〔方角を〕。そのように、第四の〔方角を〕。  
                       
                       
                       
    235-51.                
     iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’ti.   
      語根 品詞 語基 意味  
      iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharathā’ti. (235-18.)  
    訳文                
     そのように、上を、下を、四維を、一切処を、あまねく全世界を、広大で、大きな、無量の、怨なき、瞋なき、捨をともなう心によって、満たして住しなさいと。  
                       
                       
                       
    235-52.                
     Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ, dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsani’’nti?  
      語根 品詞 語基 意味  
      Idha no, āvuso, ko viseso, ko adhippayāso, kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā, yadidaṃ, dhammadesanāya vā dhammadesanaṃ, anusāsaniyā vā anusāsani’’nti? (235-25, 26.)  
    訳文                
     友等よ、この場合、沙門ゴータマの〔所説〕、あるいは私たちの〔所説〕には、いかなる差別、いかなる特相、いかなる殊異があるというのでしょうか。すなわち、法の教説と法の教説を、教誡と教誡を〔比べた場合には〕』と。  
                       
                       
                       
    235-53.                
     Atha kho mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha nappaṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha –   
      語根 品詞 語基 意味  
      Atha kho mayaṃ, bhante, tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha nappaṭikkosimha, anabhinanditvā appaṭikkositvā uṭṭhāyāsanā (235-27, 28.)  
      mayaṃ,    代的 私たち  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      述語 語根 品詞 活用 人称 意味  
      abhinandimha  abhi-nand 歓喜する、大いに喜ぶ  
      paṭikkosimha,  prati-kruś 叱る、非難する  
      pakkamimha –  pra-kram 出発する、進む  
    訳文                
     尊者よ、ときに我々は、彼ら異学外教の遍歴行者たちの所説へ歓喜せず、非難もしませんでした。歓喜せず、非難せず、座より立って出発しました。  
                       
                       
                       
    235-54.                
     ‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā’ti.  
      語根 品詞 語基 意味  
      ‘bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā’ti. (235-29.)  
    訳文                
     『我々は世尊の面前で、この所説の義をよく知ることとしよう』と」  
                       
                       
                       
    235-55.                
     ‘‘Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā –   
      語根 品詞 語基 意味  
      ‘‘Evaṃ    不変 このように、かくの如き  
      vādino,  vad in 説者  
      bhikkhave,  bhikṣ u 比丘  
      añña    代的 他の  
      titthiyā    a 外道、異学  
      paribbājakā  pari-vraj a 遍歴行者  
      evam    不変 このように、かくの如き  
      述語 語根 品詞 活用 人称 意味  
      assu  as ある、なる  
      語根 品詞 語基 意味  
      vacanīyā –  vac 未分 a いわれるべき  
    訳文                
     「比丘たちよ、そのように言う異学外教の遍歴行者たちは、このようにいわれるべきでしょう。  
                       
                       
                       
    235-56.                
     ‘kathaṃ bhāvitā panāvuso, mettācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā?   
      語根 品詞 語基 意味  
      ‘kathaṃ    不変 いかに、なぜに  
      bhāvitā  bhū 使 過分 a 修習された  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      āvuso,    不変 友よ  
      mettā    ā  
      ceto  cit as 依(属)  
      vimutti,  vi-muc 受 i 解脱  
      kiṃ    代的 有(持) 何、なぜ、いかに  
      gatikā  gam a 趣きの  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      kiṃ    代的 有(持) 何、なぜ、いかに  
      paramā,    a 最上の  
      kiṃ    代的 有(持) 何、なぜ、いかに  
      phalā,  phal a 中→女 結果、果実  
      kiṃ    代的 有(持) 何、なぜ、いかに  
      pariyosānā?    a 中→女 終末、終結、完了  
    訳文                
     『しからば友らよ、慈なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか。  
                       
                       
                       
    235-57.                
     Kathaṃ bhāvitā panāvuso, karuṇācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā?   
      語根 品詞 語基 意味  
      Kathaṃ bhāvitā panāvuso, karuṇācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? (235-56.)  
      karuṇā    ā  
    訳文                
     また友らよ、悲なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか。  
                       
                       
                       
    235-58.                
     Kathaṃ bhāvitā panāvuso, muditācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā?   
      語根 品詞 語基 意味  
      Kathaṃ bhāvitā panāvuso, muditācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? (235-56.)  
      muditā  mud ā  
    訳文                
     また友らよ、喜なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか。  
                       
                       
                       
    235-59.                
     Kathaṃ bhāvitā panāvuso, upekkhācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā’’’ti?   
      語根 品詞 語基 意味  
      Kathaṃ bhāvitā panāvuso, upekkhācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā’’’ (235-56.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     また友らよ、捨なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか』と。  
                       
                       
                       
    235-60.                
     Evaṃ puṭṭhā, bhikkhave, aññatitthiyā paribbājakā na ceva sampāyissanti, uttariñca vighātaṃ āpajjissanti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      puṭṭhā,  prach 過分 a 問われた  
      bhikkhave,  bhikṣ u 比丘  
      añña    代的 他の  
      titthiyā    a 外道、異学  
      paribbājakā  pari-vraj a 遍歴行者  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      述語 語根 品詞 活用 人称 意味  
      sampāyissanti,  saṃ-pra-ā-i 解答できる  
      語根 品詞 語基 意味  
      uttariñ    i 副対 さらに、それ以上  
      ca    不変 と、また、そして、しかし  
      vighātaṃ    a 破壊、殺戮、悩害、困惑、反論  
      述語 語根 品詞 活用 人称 意味  
      āpajjissanti.  ā-pad 来る、遭遇する、到達する  
    訳文                
     比丘たちよ、異学外教の遍歴行者たちは、このように問われても、解答することはできず、さらに混乱に陥ることでしょう。  
                       
                       
                       
    235-61.                
     Taṃ kissa hetu?   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      kissa    代的  
      hetu?  hi u 副対 因、原因、理由  
    訳文                
     それはなぜか。  
                       
                       
                       
    235-62.                
     Yathā taṃ, bhikkhave, avisayasmiṃ.   
      語根 品詞 語基 意味  
      Yathā    不変 〜のごとくに、〜のように  
      taṃ,    代的 それ  
      bhikkhave,  bhikṣ u 比丘  
      avisayasmiṃ.  a-viṣ a 男中 邪境の、非境の  
    訳文                
     比丘たちよ、そのことは、〔異学者にとって〕認識の範囲外にあるようなものだからです。  
                       
                       
                       
    235-63.                
     ‘‘Nāhaṃ taṃ, bhikkhave, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya, aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā’’.  
      語根 品詞 語基 意味  
      Na    不変 ない  
      ahaṃ    代的  
      taṃ,    代的 それ  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      passāmi  paś 見る  
      語根 品詞 語基 意味  
      sadevake    a 天ある  
      loke    a 世間、世界  
      samārake    a 魔ある  
      sabrahmake  sa-bṛh a 梵ある  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya,    a 男→女 人、人間  
      yo    代的 (関係代名詞)  
      imesaṃ    代的 これら  
      pañhānaṃ    a 問い  
      veyyākaraṇena  vi-ā-kṛ a 解答、授記  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      ārādheyya,  ā-rādh 使 喜ばせる  
      語根 品詞 語基 意味  
      aññatra    不変 除いて、以外で  
      tathāgatena  tathā-(ā-)gam a 如来  
          不変 あるいは  
      tathāgata  tathā-(ā-)gam a 依(属) 如来  
      sāvakena    a 声聞、弟子  
          不変 あるいは  
      ito    不変 これより、ここより  
          不変 あるいは  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      述語 語根 品詞 活用 人称 意味  
      sutvā’’. śru 聞く  
    訳文                
     比丘たちよ、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、如来、如来の弟子、あるいはここ(仏教)より聞いて〔答えを知った者〕以外に、これらの問いへの解答によって心を喜ばせる、そのような者を、私は見出しません。  
                       
                       
                       
    235-64.                
     ‘‘Kathaṃ bhāvitā ca, bhikkhave, mettācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ bhāvitā ca, bhikkhave, mettācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? (235-56.)  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
    訳文                
     では比丘たちよ、慈なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか。  
                       
                       
                       
    235-65.                
     Idha, bhikkhave, bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      mettā    ā 依(具)  
      sahagataṃ    a 倶行の、ともなる  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgaṃ    a 支分、部分 →覚支  
      述語 語根 品詞 活用 人称 意味  
      bhāveti…pe…  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘は……慈をともなう念覚支を修習します……  
                       
                       
                       
    235-66.                
     mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti (235-65.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ.  pari-nam in 変化する、向かう、結果する  
    訳文                
     ……遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう、慈をともなう捨覚支を修習します。  
                       
                       
                       
    235-67.                
     So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      sace    不変 もし  
      述語 語根 品詞 活用 人称 意味  
      ākaṅkhati  ā-kāṅkṣ 意欲する、希望する、願う  
      語根 品詞 語基 意味  
      ‘appaṭikūle    a 無厭の、無厭逆の  
      paṭikūla    a 依(属) 厭逆、異逆  
      saññī  saṃ-jñā in 有想の  
      述語 語根 品詞 活用 人称 意味  
      vihareyya’n  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ti,    不変 と、といって、かく、このように、ゆえに  
      paṭikūla    a 依(属) 厭逆、異逆  
      saññī  saṃ-jñā in 有想の  
      tattha    不変 そこで、そこに、そのとき、そのなかで  
      述語 語根 品詞 活用 人称 意味  
      viharati.  vi-hṛ 住する  
    訳文                
     もし彼が『私は、無厭逆なるものに対して、厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは厭逆想ある者として住します。  
    メモ                
     ・『長部』28「歓喜経」、『中部』152「根修習経」などにパラレル。それらでは神変や根の修習と関連づけられている。  
                       
                       
                       
    235-68.                
     Sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      Sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati. (235-67.)  
      ‘paṭikūle    a 厭逆、異逆  
      appaṭikūla    a 依(属) 無厭の、無厭逆の  
    訳文                
     もし『私は、厭逆なるものに対して、無厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは無厭逆想ある者として住します。  
                       
                       
                       
    235-69.                
     Sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      Sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati. (235-67, 68.)  
      ca    不変 と、また、そして、しかし  
    訳文                
     もし『私は、無厭逆なるものと厭逆なるものに対して、厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは厭逆想ある者として住します。  
                       
                       
                       
    235-70.                
     Sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      Sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati. (235-68, 69.)  
    訳文                
     もし『私は、厭逆なるものと無厭逆なるものに対して、無厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは無厭逆想ある者として住します。  
                       
                       
                       
    235-71.                
     Sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako ca tattha viharati sato sampajāno, subhaṃ vā kho pana vimokkhaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      Sace    不変 もし  
      述語 語根 品詞 活用 人称 意味  
      ākaṅkhati  ā-kāṅkṣ 意欲する、希望する、願う  
      語根 品詞 語基 意味  
      ‘appaṭikūlañ    a 厭逆、異逆  
      ca    不変 と、また、そして、しかし  
      paṭikūlañ    a 無厭の、無厭逆の  
      ca    不変 と、また、そして、しかし  
      tad    代的 それ  
      ubhayaṃ    代的 両方の  
      述語 語根 品詞 活用 人称 意味  
      abhinivajjetvā  abhi-ni-vṛi 回避する、除く  
      語根 品詞 語基 意味  
      upekkhako  upa-īkṣ a 捨なる、無関心な  
      述語 語根 品詞 活用 人称 意味  
      vihareyyaṃ  vi-hṛ 住する  
      語根 品詞 語基 意味  
      sato  smṛ 過分 a 憶念した、念の、念のある、具念、正念の  
      sampajāno’  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      ti,    不変 と、といって、かく、このように、ゆえに  
      upekkhako  upa-īkṣ a 捨なる、無関心な  
      ca    不変 と、また、そして、しかし  
      tattha    不変 そこで、そこに、そのとき、そのなかで  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      sato  smṛ 過分 a 憶念した、念の、念のある、具念、正念の  
      sampajāno,  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      subhaṃ  śubh 名形 a 清い、清浄の  
          不変 あるいは  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      vimokkhaṃ  vi-muc a 解脱  
      述語 語根 品詞 活用 人称 意味  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharati.  同上  
    訳文                
     もし『私は、厭逆のものと無厭逆のもの、その両方を回避して、捨をそなえた正念正知の者として住しよう』と願ったならば、そのばあい、かれは捨をそなえた正念正知の者として住し、あるいは清浄な解脱に達して住します。  
    メモ                
     ・「捨」「正念正知」は第三禅のストックフレーズであり、悲以降の修習がそれぞれ空無辺処等の境地をして至りうる上限とされていることから、この「清浄な解脱」とは第四禅であろうか。第四禅のフレーズにはやはり「清浄」と訳しうるpārisuddhiṃの語が含まれることもいちおうの傍証か。第三禅天の最上位が「遍浄天」subhakiṇhāであるから、このことであるかもしれない。  
                       
                       
                       
    235-72.                
     Subhaparamāhaṃ, bhikkhave, mettācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato.  
      語根 品詞 語基 意味  
      Subha  śubh a 有(持) 清浄な、美しい、幸福の  
      paramaṃ    a 最上の  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      mettā    ā 依(具)  
      ceto  cit as 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      述語 語根 品詞 活用 人称 意味  
      vadāmi,  vad 言う  
      語根 品詞 語基 意味  
      idha    不変 ここに、この世で、いま、さて  
      paññassa  pra-jñā ā 女→男 智慧  
      bhikkhuno  bhikṣ u 比丘  
      uttari    不変 より上の、超えて  
      vimuttiṃ  vi-muc 受 i 解脱  
      appaṭivijjhato.  a-prati-vyadh 現分 ant 貫通しない、通達しない、洞察しない  
    訳文                
     比丘たちよ、私は慈なる心解脱を、清浄を最上とするものとして説きます。〔まだ〕智慧が此世的であり、より上位の解脱へ通達できない比丘のためものです。  
    メモ                
     ・Idhapaññassaとは「まさにここでの智慧があったとしても、ここでの智慧の者はこの世を行き過ぎることはできない。その、ここでの智慧の者の、世間的な智慧の者の、という意味である」 idheva paññā assa, nayimaṃ lokaṃ atikkamatīti idhapañño, tassa idhapaññassa, lokiyapaññassāti attho.   
                       
                       
                       
    235-73.                
     ‘‘Kathaṃ bhāvitā ca, bhikkhave, karuṇācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ bhāvitā ca, bhikkhave, karuṇācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? (235-64.)  
      karuṇā    ā  
    訳文                
     では比丘たちよ、悲なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか。  
                       
                       
                       
    235-74.                
     Idha, bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe… (235-65.)  
      karuṇā    ā 依(具)  
    訳文                
     比丘たちよ、ここに比丘は……悲をともなう念覚支を修習します……  
                       
                       
                       
    235-75.                
     karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      karuṇā    ā 依(具)  
      sahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (235-66.)  
    訳文                
     ……遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう、悲をともなう捨覚支を修習します。  
                       
                       
                       
    235-76.                
     So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati…pe…   
      語根 品詞 語基 意味  
      So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati…pe… (235-67.)  
    訳文                
     もし彼が『私は、無厭逆なるものに対して、厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは厭逆想ある者として住します……  
                       
                       
                       
    235-77.                
     sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.   
      語根 品詞 語基 意味  
      sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. (235-71.)  
    訳文                
     もし『私は、厭逆のものと無厭逆のもの、その両方を回避して、捨をそなえた正念正知の者として住しよう』と願ったならば、そのばあい、かれは捨をそなえた正念正知の者として住し、  
                       
                       
                       
    235-78.                
     Sabbaso vā pana rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      Sabbaso    不変 あまねく  
          不変 あるいは  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      rūpa    a 依(属) 色、物質  
      saññānaṃ  saṃ-jñā ā 想、想念、概念、表象  
      samatikkamā  saṃ-ati-kram a 超える、越度する  
      paṭigha  prati-han a 男中 依(属) 瞋恚、いかり、障碍、対碍、有対  
      saññānaṃ  saṃ-jñā ā 想、想念、概念、表象 →有対想  
      atthaṅgamā    a 滅没  
      nānatta    a 種々、雑多  
      saññānaṃ  saṃ-jñā ā 想、想念、概念、表象  
      amanasikārā  a-man, kṛ a 不作意  
      ‘ananto    a 無辺の、無限の、無量の  
      ākāso’    a 虚空、空  
      ti    不変 と、といって、かく、このように、ゆえに  
      ākāsānañca   a 空無辺  
      āyatanaṃ  ā-yam a 処、入処  
      述語 語根 品詞 活用 人称 意味  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharati.  vi-hṛ 住する  
    訳文                
     あるいはまた、あまねく色想を超えることより、有対想の滅没より、種々の想の不作意より、『虚空は無辺なり』と、空無辺処に達して住します。  
                       
                       
                       
    235-79.                
     Ākāsānañcāyatanaparamāhaṃ, bhikkhave, karuṇācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato.  
      語根 品詞 語基 意味  
      Ākāsānañca   a 空無辺  
      āyatana  ā-yam a 有(持) 処、入処  
      paramāhaṃ, bhikkhave, karuṇācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato. (235-72.)  
      karuṇā    ā  
    訳文                
     比丘たちよ、私は悲なる心解脱を、空無辺処を最上とするものとして説きます。〔まだ〕智慧が此世的であり、より上位の解脱へ通達できない比丘のためものです。  
                       
                       
                       
    235-80.                
     ‘‘Kathaṃ bhāvitā ca, bhikkhave, muditācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ bhāvitā ca, bhikkhave, muditācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? (235-64.)  
      muditā  mud ā  
    訳文                
     では比丘たちよ、喜なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか。  
                       
                       
                       
    235-81.                
     Idha, bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti…pe… (235-65.)  
      muditā  mud ā 依(具)  
    訳文                
     比丘たちよ、ここに比丘は……喜をともなう念覚支を修習します……  
                       
                       
                       
    235-82.                
     muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      muditā  mud ā 依(具)  
      sahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (235-66.)  
    訳文                
     ……遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう、喜をともなう捨覚支を修習します。  
                       
                       
                       
    235-83.                
     So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati …pe…   
      語根 品詞 語基 意味  
      So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati …pe… (235-67.)  
    訳文                
     もし彼が『私は、無厭逆なるものに対して、厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは厭逆想ある者として住します……  
                       
                       
                       
    235-84.                
     sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.   
      語根 品詞 語基 意味  
      sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. (235-71.)  
    訳文                
     もし『私は、厭逆のものと無厭逆のもの、その両方を回避して、捨をそなえた正念正知の者として住しよう』と願ったならば、そのばあい、かれは捨をそなえた正念正知の者として住し、  
                       
                       
                       
    235-85.                
     Sabbaso vā pana ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      Sabbaso    不変 あまねく  
          不変 あるいは  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      ākāsānañca   a 空無辺  
      āyatanaṃ  ā-yam a 処、入処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      ‘anantaṃ    a 無辺の、無限の、無量の  
      viññāṇa’n  vi-jñā a  
      ti    不変 と、といって、かく、このように、ゆえに  
      viññāṇañca  vi-jñā a 識無辺  
      āyatanaṃ  ā-yam a 処、入処  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      述語 語根 品詞 活用 人称 意味  
      viharati.  vi-hṛ 住する  
    訳文                
     あるいはまた、あまねく空無辺処を超えて『識は無辺なり』と、識無辺処に達して住します。  
                       
                       
                       
    235-86.                
     Viññāṇañcāyatanaparamāhaṃ, bhikkhave, muditācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato.  
      語根 品詞 語基 意味  
      Viññāṇañca vi-jñā a 識無辺  
      āyatana  ā-yam a 有(持) 処、入処  
      paramāhaṃ, bhikkhave, muditācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato. (235-72.)  
      muditā  mud ā  
    訳文                
     比丘たちよ、私は喜なる心解脱を、識無辺処を最上とするものとして説きます。〔まだ〕智慧が此世的であり、より上位の解脱へ通達できない比丘のためものです。  
                       
                       
                       
    235-87.                
     ‘‘Kathaṃ bhāvitā ca, bhikkhave, upekkhācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā?   
      語根 品詞 語基 意味  
      ‘‘Kathaṃ bhāvitā ca, bhikkhave, upekkhācetovimutti, kiṃgatikā hoti, kiṃparamā, kiṃphalā, kiṃpariyosānā? (235-64.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
    訳文                
     では比丘たちよ、喜なる心解脱はいかに修習され、何を帰趣とし、何を最上とし、何を結果とし、何を完成とするものとなるのでしょうか。  
                       
                       
                       
    235-88.                
     Idha, bhikkhave, bhikkhu upekkhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu upekkhāsahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe… (235-65, 66.)  
      upekkhā  upa-īkṣ ā 依(具) 捨、無関心  
    訳文                
     比丘たちよ、ここに比丘は、遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう、捨をともなう念覚支を修習します……  
                       
                       
                       
    235-89.                
     upekkhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      upekkhā  upa-īkṣ ā 依(具) 捨、無関心  
      sahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (235-66.)  
    訳文                
     ……遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう、捨をともなう捨覚支を修習します。  
    メモ                
     ・四無量心の捨と七覚支のそれは別物ということであろうか。  
                       
                       
                       
    235-90.                
     So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      So sace ākaṅkhati ‘appaṭikūle paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati. (235-67.)  
    訳文                
     もし彼が『私は、無厭逆なるものに対して、厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは厭逆想ある者として住します。  
                       
                       
                       
    235-91.                
     Sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      Sace ākaṅkhati ‘paṭikūle appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati. (235-68.)  
    訳文                
     もし『私は、厭逆なるものに対して、無厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは無厭逆想ある者として住します。  
                       
                       
                       
    235-92.                
     Sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      Sace ākaṅkhati ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyya’nti, paṭikūlasaññī tattha viharati. (235-69.)  
    訳文                
     もし『私は、無厭逆なるものと厭逆なるものに対して、厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは厭逆想ある者として住します。  
                       
                       
                       
    235-93.                
     Sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati.   
      語根 品詞 語基 意味  
      Sace ākaṅkhati ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyya’nti, appaṭikūlasaññī tattha viharati. (235-70.)  
    訳文                
     もし『私は、厭逆なるものと無厭逆なるものに対して、無厭逆想ある者として住しよう』と願ったならば、そのばあい、かれは無厭逆想ある者として住します。  
                       
                       
                       
    235-94.                
     Sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.   
      語根 品詞 語基 意味  
      Sace ākaṅkhati ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. (235-77.)  
    訳文                
     もし『私は、厭逆のものと無厭逆のもの、その両方を回避して、捨をそなえた正念正知の者として住しよう』と願ったならば、そのばあい、かれは捨をそなえた正念正知の者として住し、  
                       
                       
                       
    235-95.                
     Sabbaso vā pana viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati.   
      語根 品詞 語基 意味  
      Sabbaso    不変 あまねく  
          不変 あるいは  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      viññāṇañca  vi-jñā a 識無辺  
      āyatanaṃ  ā-yam a 処、入処  
      述語 語根 品詞 活用 人称 意味  
      samatikkamma  saṃ-ati-kram 超える、越度する  
      語根 品詞 語基 意味  
      ‘na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      kiñcī’    代的  
      ti    不変 と、といって、かく、このように、ゆえに  
      ākiñcañña    a 無所有  
      āyatanaṃ  ā-yam a 処、入処  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      述語 語根 品詞 活用 人称 意味  
      viharati.  vi-hṛ 住する  
    訳文                
     あるいはまた、あまねく識無辺処を超えて『何も存在しない』と、無所有処に達して住します。  
                       
                       
                       
    235-96.                
     Ākiñcaññāyatanaparamāhaṃ, bhikkhave, upekkhācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato’’ti.   
      語根 品詞 語基 意味  
      Ākiñcañña    a 無所有  
      āyatana  ā-yam a 有(持) 処、入処  
      paramāhaṃ, bhikkhave, upekkhācetovimuttiṃ vadāmi, idhapaññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato’’ (235-72.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、私は捨なる心解脱を、無所有処を最上とするものとして説きます。〔まだ〕智慧が此世的であり、より上位の解脱へ通達できない比丘のためものです」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system