←前へ   トップへ   次へ→
                       
                       
     8. Nibbedhabhāgiyasuttaṃ  
      語根 品詞 語基 意味  
      Nibbedha  nir-vyadh a 有(対) 決択、洞察  
      bhāgiya    a 依(属) 分有する、部分の →決択分  
      suttaṃ  sīv a 経、糸  
    訳文                
     「決択分経」(『相応部』46-28  
                       
                       
                       
    209-1.                
     209. ‘‘Nibbedhabhāgiyaṃ vo, bhikkhave, maggaṃ desessāmi;   
      語根 品詞 語基 意味  
      ‘‘Nibbedha  nir-vyadh a 有(対) 決択、洞察  
      bhāgiyaṃ    a 分有する、部分の →決択分  
      vo,    代的 あなたたち  
      bhikkhave,  bhikṣ u 比丘  
      maggaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      desessāmi;  diś 使 示す  
    訳文                
     「比丘たちよ、私はあなたがたへ決択分なる道を教示しようと思います。  
                       
                       
                       
    209-2.                
     taṃ suṇātha.   
      語根 品詞 語基 意味  
      taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha.  śru 聞く  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    209-3.                
     Katamo ca, bhikkhave, nibbedhabhāgiyo maggo?   
      語根 品詞 語基 意味  
      Katamo    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      nibbedha  nir-vyadh a 有(対) 決択、洞察  
      bhāgiyo    a 分有する、部分の →決択分  
      maggo?    a  
    訳文                
     では比丘たちよ、いかなるものが決択分なる道なのでしょうか。  
                       
                       
                       
    209-4.                
     Yadidaṃ –   
      語根 品詞 語基 意味  
      Yadidaṃ –    不変 すなわち  
    訳文                
     すなわち、  
                       
                       
                       
    209-5.                
     satta bojjhaṅgā.   
      語根 品詞 語基 意味  
      satta     
      bodhi  budh i 依(属) 覚、菩提、さとり  
      aṅgā.    a 中(男) 支分、部分 →覚支、菩提分  
    訳文                
     七覚支です。  
                       
                       
                       
    209-6.                
     Katame satta?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      satta?     
    訳文                
     いかなる七か。  
                       
                       
                       
    209-7.                
     Satisambojjhaṅgo…pe…   
      語根 品詞 語基 意味  
      Sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo…pe…    a 中(男) 部分、支分、肢体 →覚支、菩提分  
    訳文                
     念覚支……  
                       
                       
                       
    209-8.                
     upekkhāsambojjhaṅgo’’ti.   
      語根 品詞 語基 意味  
      upekkhā  upa-īkṣ ā 捨、無関心  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgo’’    a 中(男) 部分、支分、肢体 →覚支、菩提分  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     捨覚支です。  
                       
                       
                       
    209-9.                
     Evaṃ vutte āyasmā udāyī bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      vutte  vac 受 過分 a いわれた  
      āyasmā    ant 尊者、具寿  
      udāyī    in 人名、ウダーイン  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     このように言われて、尊者ウダーインは世尊へこう言った。  
                       
                       
                       
    209-10.                
     ‘‘kathaṃ bhāvitā nu kho, bhante, satta bojjhaṅgā kathaṃ bahulīkatā nibbedhāya saṃvattantī’’ti?  
      語根 品詞 語基 意味  
      ‘‘kathaṃ    不変 いかに、なぜに  
      bhāvitā  bhū 使 過分 a 修習された  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      satta     
      bodhi  budh i 依(属) 覚、菩提、さとり  
      aṅgā    a 中(男) 支分、部分 →覚支、菩提分  
      kathaṃ    不変 いかに、なぜに  
      bahulīkatā  bahulī-kṛ 過分 a 多修された  
      nibbedhāya  nir-vyadh a 決択、洞察  
      述語 語根 品詞 活用 人称 意味  
      saṃvattantī’’  saṃ-vṛt 転起する、作用する、導く  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「尊者よ、いったい、七覚支がいかに修習され、いかに多修されたなら、決択へと導くのでしょうか」と。  
                       
                       
                       
    209-11.                
     ‘‘Idha, udāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjaṃ.   
      語根 品詞 語基 意味  
      ‘‘Idha,    不変 ここに、この世で、いま、さて  
      udāyi,    in 人名、ウダーイン  
      bhikkhu  bhikṣ u 比丘  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgaṃ    a 支分、部分 →覚支  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ  pari-nam in 変化する、向かう、結果する  
      vipulaṃ    a 広大な  
      mahaggataṃ    a 大きな、広大の  
      appamāṇaṃ    名形 a 無量の  
      abyāpajjaṃ.  vi-ā-pad 名未分 a 無悩害の、無瞋の、無恚の  
    訳文                
     「ウダーインよ、ここに比丘は、遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう、広大な、大きい、無量の、無悩害の念覚支を修習します。  
                       
                       
                       
    209-12.                
     So satisambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāleti;   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgaṃ    a 支分、部分 →覚支  
      bhāvitena  bhū 使 過分 a 修習された  
      cittena  cit a  
      anibbiddha  a-nir-vyadh 過分 a 有(持) 決択されない、洞察されない  
      pubbaṃ    代的 前の、先の、昔の  
      appadālita  a-pra-dal 使 過分 a 有(持) 破られない、砕破されない  
      pubbaṃ    代的 前の、先の、昔の  
      lobha    a 依(属) 貪、貪欲  
      khandhaṃ    a 肩、蘊  
      述語 語根 品詞 活用 人称 意味  
      nibbijjhati  a-nir-vyadh 突き刺す、傷つける、洞察する、知る  
      padāleti;  a-pra-dal 使 破る、砕破する  
    訳文                
     その者は念覚支を修習した心によって、以前は決択されず、以前は砕破されなかった貪欲の集まりを決択し、砕破します。  
                       
                       
                       
    209-13.                
     anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti;   
      語根 品詞 語基 意味  
      anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti; (209-12.)  
      dosa    a 依(属) 瞋恚  
    訳文                
     以前は決択されず、以前は砕破されなかった瞋恚の集まりを決択し、砕破します。  
                       
                       
                       
    209-14.                
     anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti…pe…   
      語根 品詞 語基 意味  
      anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti…pe… (209-12.)  
      moha    a 依(属) 愚痴  
    訳文                
     以前は決択されず、以前は砕破されなかった愚痴の集まりを決択し、砕破します……  
                       
                       
                       
    209-15.                
     upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjaṃ.   
      語根 品詞 語基 意味  
      upekkhā  upa-īkṣ ā 捨、無関心  
      sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ vipulaṃ mahaggataṃ appamāṇaṃ abyāpajjaṃ. (209-11.)  
    訳文                
     ウダーインよ、ここに比丘は、遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう、広大な、大きい、無量の、無悩害の捨覚支を修習します。  
                       
                       
                       
    209-16.                
     So upekkhāsambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāleti;   
      語根 品詞 語基 意味  
      So upekkhāsambojjhaṅgaṃ bhāvitena cittena anibbiddhapubbaṃ appadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāleti; (209-12.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
    訳文                
     その者は捨覚支を修習した心によって以前は決択されず、以前は砕破されなかった貪欲の集まりを決択し、砕破します。  
                       
                       
                       
    209-17.                
     anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti;   
      語根 品詞 語基 意味  
      anibbiddhapubbaṃ appadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāleti; (209-13.)  
    訳文                
     以前は決択されず、以前は砕破されなかった瞋恚の集まりを決択し、砕破します。  
                       
                       
                       
    209-18.                
     anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti.   
      語根 品詞 語基 意味  
      anibbiddhapubbaṃ appadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāleti. (209-14.)  
    訳文                
     以前は決択されず、以前は砕破されなかった愚痴の集まりを決択し、砕破します。  
                       
                       
                       
    209-19.                
     Evaṃ bhāvitā kho, udāyi, satta bojjhaṅgā evaṃ bahulīkatā nibbedhāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      bhāvitā kho, udāyi, satta bojjhaṅgā evaṃ bahulīkatā nibbedhāya saṃvattantī’’ti. (209-10.)  
      udāyi,    in 人名、ウダーイン  
    訳文                
     ウダーインよ、七覚支がこのように修習され、このように多修されたなら、決択へと導くのです」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system