←前へ   トップへ   次へ→
                       
                       
     2. Kāyasuttaṃ  
      語根 品詞 語基 意味  
      Kāya    a 依(属) 身体、集まり  
      suttaṃ  sīv a 経、糸  
    訳文                
     「身経」(『相応部』46-2  
                       
                       
                       
    183-1.                
     183. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    183-2.                
     ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      ayaṃ    代的 これ  
      kāyo    a 身体  
      āhāra  ā-hṛ a 有(具)  
      ṭhitiko,  sthā a 住立の、存続する  
      āhāraṃ  ā-hṛ a  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      tiṭṭhati,  sthā 住立する、立つ  
      語根 品詞 語基 意味  
      anāhāro  an-ā-hṛ a 食なき、原因のない  
      no    不変 ない、否  
      tiṭṭhati;  同上  
    訳文                
     「たとえば比丘たちよ、この身は食による住立あるものであり、食によって住立し、食なくば住立しません。  
    メモ                
     ・āhāraṭṭhitikoāhāra-ṭhitiが有財釈をおこした際、標識-ikaが付されたものと解した。  
                       
                       
                       
    183-3.                
     evameva kho, bhikkhave, pañca nīvaraṇā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.  
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      pañca     
      nīvaraṇā    a 男中  
      āhāra  ā-hṛ a 有(具)  
      ṭhitikā,  sthā a 存続の、住立する  
      āhāraṃ  ā-hṛ a  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      tiṭṭhanti,  sthā 立つ、住立する  
      語根 品詞 語基 意味  
      anāhārā  an-ā-hṛ  a 男中 食なき  
      no    不変 ない、否  
      tiṭṭhanti.  同上  
    訳文                
     まさにそのように比丘たちよ、五蓋は食による住立あるものであり、食によって住立し、食なくば住立しません。  
                       
                       
                       
    183-4.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko    代的 何、誰  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      āhāro  ā-hṛ a  
      anuppannassa  an-ud-pad 過分 a 未生の  
          不変 あるいは  
      kāma    a 男中 依(与) 欲、欲楽  
      chandassa    a 欲、意欲、志欲  
      uppādāya,  ud-pad a 男中 生起  
      uppannassa  ud-pad 過分 a 生じた  
          不変 あるいは  
      kāma    a 男中 依(与) 欲、欲楽  
      chandassa    a 欲、意欲、志欲  
      bhiyyo    不変 さらに多く  
      bhāvāya  bhū a 性質、状態 →増大  
      vepullāya?    a 広大、方広、成満  
    訳文                
     では比丘たちよ、いかなる食が、未生の欲貪の生起のため、あるいは已生の欲貪の増大、成満のためのものなのでしょうか。  
                       
                       
                       
    183-5.                
     Atthi, bhikkhave, subhanimittaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Atthi,  as ある、なる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      subha  śubh a 清浄な、美しい、幸福の  
      nimittaṃ.    a 相、特相  
    訳文                
     比丘たちよ、清浄相がありますが、  
                       
                       
                       
    183-6.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha    不変 そこで、そこに、そのとき、そのなかで  
      ayoniso    不変 非如理  
      manasikāra  man, kṛ a 依(属) 作意  
      bahulīkāro –  kṛ a 多作  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    183-7.                
     ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayam    代的 これ  
      āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. (183-4.)  
    訳文                
     これが未生の欲貪の生起のため、あるいは已生の欲貪の増大、成満のための食なのです。  
                       
                       
                       
    183-8.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? (183-4.)  
      byāpādassa  vi-ā-pad a 瞋恚  
    訳文                
     では比丘たちよ、いかなる食が、未生の瞋恚の生起のため、あるいは已生の瞋恚の増大、成満のためのものなのでしょうか。  
                       
                       
                       
    183-9.                
     Atthi, bhikkhave, paṭighanimittaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, paṭighanimittaṃ. (183-5.)  
      paṭigha  prati-han a 男中 瞋、障碍、有対  
    訳文                
     比丘たちよ、障碍相がありますが、  
                       
                       
                       
    183-10.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (183-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    183-11.                
     ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. (183-7, 8.)  
    訳文                
     これが未生の瞋恚の生起のため、あるいは已生の瞋恚の増大、成満のための食なのです。  
                       
                       
                       
    183-12.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassathinamiddhassa uppādāya, uppannassathinamiddhassa bhiyyobhāvāya vepullāya? (183-4.)  
      anuppannassa  an-ud-pad 過分 a 未生の  
      uppannassa  ud-pad 過分 a 生じた  
      thina    a 惛沈  
      middhassa    a 睡眠(すいめん) →惛眠  
    訳文                
     では比丘たちよ、いかなる食が、未生の惛眠の生起のため、あるいは已生の惛眠の増大、成満のためのものなのでしょうか。  
                       
                       
                       
    183-13.                
     Atthi, bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (183-5.)  
      arati  a-ram i 不快、不楽  
      tandi    ī 倦怠、懶惰  
      vijambhitā  vi-jṛmbh ā 欠伸  
      bhatta  bhuj 名過分 a 依(具) 食した、食物  
      sammado    a 食後の眠気  
      cetaso  cit as  
      ca    不変 と、また、そして、しかし  
      līnattaṃ.  lī? a 退縮  
    訳文                
     比丘たちよ、不楽、倦怠、欠伸、食後の眠気、また心の退縮がありますが、  
                       
                       
                       
    183-14.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (183-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    183-15.                
     ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya. (183-7, 12.)  
    訳文                
     これが未生の惛眠の生起のため、あるいは已生の惛眠の増大、成満のための食なのです。  
                       
                       
                       
    183-16.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? (183-12.)  
      uddhacca    a 掉挙  
      kukkuccassa    a 悪作、悔 →掉悔  
    訳文                
     では比丘たちよ、いかなる食が、未生の掉悔の生起のため、あるいは已生の掉悔の増大、成満のためのものなのでしょうか。  
                       
                       
                       
    183-17.                
     Atthi, bhikkhave, cetaso avūpasamo.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (183-5.)  
      cetaso  cit as  
      avūpasamo.  a-vi-upa-śam  a 非寂静の、非寂止の  
    訳文                
     比丘たちよ、心の非寂止がありますが、  
                       
                       
                       
    183-18.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (183-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    183-19.                
     ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya. (183-7, 16.)  
    訳文                
     これが未生の掉悔の生起のため、あるいは已生の掉悔の増大、成満のための食なのです。  
                       
                       
                       
    183-20.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannāyavicikicchāya uppādāya, uppannāyavicikicchāya bhiyyobhāvāya vepullāya? (183-4.)  
      anuppannāya  an-ud-pad  過分 a 未生の  
      uppannāya  ud-pad 過分 a 生じた  
      vicikicchāya  vi-cit ā 疑、疑惑  
    訳文                
     では比丘たちよ、いかなる食が、未生の疑の生起のため、あるいは已生の疑の増大、成満のためのものなのでしょうか。  
                       
                       
                       
    183-21.                
     Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (183-5.)  
      vicikicchā  vi-cit 意 ā 依(属) 疑、疑念、猶予  
      ṭhānīyā  sthā 未分 a 立たれるべき、あるべき、地位の  
      dhammā.  dhṛ a 男中  
    訳文                
     比丘たちよ、疑が住立するような諸法がありますが、  
                       
                       
                       
    183-22.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (183-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    183-23.                
     ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. (183-7, 20.)  
    訳文                
     これが未生の疑の生起のため、あるいは已生の疑の増大、成満のための食なのです。  
                       
                       
                       
    183-24.                
     ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati;   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati; (183-2.)  
    訳文                
     たとえば比丘たちよ、この身は食による住立あるものであり、食によって住立し、食なくば住立しません。  
                       
                       
                       
    183-25.                
     evameva kho, bhikkhave, ime pañca nīvaraṇā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.  
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, ime pañca nīvaraṇā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti. (183-3.)  
      ime    代的 これら  
    訳文                
     まさにそのように比丘たちよ、これら五蓋は食による住立あるものであり、食によって住立し、食なくば住立しません。  
                       
                       
                       
    183-26.                
     ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati;   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati; (183-2.)  
    訳文                
     たとえば比丘たちよ、この身は食による住立あるものであり、食によって住立し、食なくば住立しません。  
                       
                       
                       
    183-27.                
     evameva kho, bhikkhave, satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti.  
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhanti. (183-3.)  
      satta     
      bodhi  budh i 覚、菩提、さとり  
      aṅgā    a 中(男) 支分、部分 →七覚支、七菩提分  
    訳文                
     まさにそのように比丘たちよ、七覚支は食による住立あるものであり、食によって住立し、食なくば住立しません。  
                       
                       
                       
    183-28.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā (183-4.)  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgassa    a 支分、部分 →覚支、菩提分  
      bhāvanāya  bhū 使 ā 修習  
      pāripūriyā?  pari-pūr ī 完全、円満  
    訳文                
     では比丘たちよ、いかなる食が、未生の念覚支の生起のため、あるいは已生の念覚支の修習の完成のためのものなのでしょうか。  
                       
                       
                       
    183-29.                
     Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. (183-21.)  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅga    a 依(属) 支分、部分 →覚支、菩提分  
    訳文                
     比丘たちよ、念覚支が住立するような諸法がありますが、  
                       
                       
                       
    183-30.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (183-6.)  
      yoniso    不変 根本より、如理に  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    183-31.                
     ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā. (183-7, 28.)  
    訳文                
     これが未生の念覚支の生起のため、あるいは已生の念覚支の修習の完成のための食なのです。  
                       
                       
                       
    183-32.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? (183-28.)  
      dhamma  dhṛ a 男中 依(属)  
      vicaya  vi-ci a 簡択、調査 →択法  
    訳文                
     では比丘たちよ、いかなる食が、未生の択法覚支の生起のため、あるいは已生の択法覚支の修習の完成のためのものなのでしょうか。  
                       
                       
                       
    183-33.                
     Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, hīnapaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (183-5.)  
      kusala    a 善き、善巧の、巧みな  
      akusalā    a 不善の  
      dhammā,  dhṛ a 男中  
      sāvajja    a 有罪の、呵責すべき  
      anavajjā    a 無罪の、呵責すべからず  
      dhammā,  dhṛ a 男中  
      hīna  過分 a 捨てられた、劣った  
      paṇītā  pra-nī 過分 a 適用された、優れた  
      dhammā,  dhṛ a 男中  
      kaṇha    a 黒い  
      sukka    a 白い  
      sappaṭibhāgā  sa-prati-bhuj a 類似の、両方をそなえた、対偶の  
      dhammā.  dhṛ a 男中  
    訳文                
     比丘たちよ、善・不善の諸法、有罪・無罪の諸法、劣・優の諸法、黒・白・倶分の諸法がありますが、  
                       
                       
                       
    183-34.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (183-30.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    183-35.                
     ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā. (183-7, 32.)  
    訳文                
     これが未生の択法覚支の生起のため、あるいは已生の択法覚支の修習の完成のための食なのです。  
                       
                       
                       
    183-36.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? (183-28.)  
      vīriya    a 精進  
    訳文                
     では比丘たちよ、いかなる食が、未生の精進覚支の生起のため、あるいは已生の精進覚支の修習の完成のためのものなのでしょうか。  
                       
                       
                       
    183-37.                
     Atthi, bhikkhave, ārambhadhātu [ārabbhadhātu (syā. ka.)] nikkamadhātu parakkamadhātu.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (183-5.)  
      ārambha  ā-rabh a 依(属) 努力、発勤  
      dhātu    u 界、要素  
      nikkama    a 依(属) 精勤、努力  
      dhātu    u 界、要素  
      parakkama    a 依(属) 努力、勇猛  
      dhātu.    u 界、要素  
    訳文                
     比丘たちよ、努力の要素、精勤の要素、勇猛の要素がありますが、  
                       
                       
                       
    183-38.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (183-30.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    183-39.                
     ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā. (183-7, 36.)  
    訳文                
     これが未生の精進覚支の生起のため、あるいは已生の精進覚支の修習の完成のための食なのです。  
                       
                       
                       
    183-40.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? (183-28.)  
      pīti    i 喜、喜悦  
    訳文                
     では比丘たちよ、いかなる食が、未生の喜覚支の生起のため、あるいは已生の喜覚支の修習の完成のためのものなのでしょうか。  
                       
                       
                       
    183-41.                
     Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. (183-29, 40.)  
    訳文                
     比丘たちよ、喜覚支が住立するような諸法がありますが、  
                       
                       
                       
    183-42.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (183-30.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    183-43.                
     ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā. (183-7, 40.)  
    訳文                
     これが未生の喜覚支の生起のため、あるいは已生の喜覚支の修習の完成のための食なのです。  
                       
                       
                       
    183-44.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? (183-28.)  
      passaddhi  pra-śrambh i 軽安、安息、止  
    訳文                
     では比丘たちよ、いかなる食が、未生の軽安覚支の生起のため、あるいは已生の軽安覚支の修習の完成のためのものなのでしょうか。  
                       
                       
                       
    183-45.                
     Atthi, bhikkhave, kāyapassaddhi, cittapassaddhi.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (183-5.)  
      kāya    a 依(属) 身体、集まり  
      passaddhi,  pra-śrambh i 軽安、安息、止  
      citta  cit a 依(属)  
      passaddhi.  pra-śrambh i 軽安、安息、止  
    訳文                
     比丘たちよ、身の軽安と心の軽安がありますが、  
                       
                       
                       
    183-46.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (183-30.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    183-47.                
     ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā. (183-7, 44.)  
    訳文                
     これが未生の軽安覚支の生起のため、あるいは已生の軽安覚支の修習の完成のための食なのです。  
                       
                       
                       
    183-48.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? (183-28.)  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     では比丘たちよ、いかなる食が、未生の定覚支の生起のため、あるいは已生の定覚支の修習の完成のためのものなのでしょうか。  
                       
                       
                       
    183-49.                
     Atthi, bhikkhave, samathanimittaṃ [samādhinimittaṃ (syā.)] abyagganimittaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (183-5.)  
      samatha  śam a 依(属) 止、サマタ  
      nimittaṃ    a 相、特相  
      abyagga    a 動揺・混乱・困惑しない  
      nimittaṃ.    a 相、特相  
    訳文                
     比丘たちよ、止の相、不乱の相がありますが、  
                       
                       
                       
    183-50.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (183-30.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    183-51.                
     ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā. (183-7, 48.)  
    訳文                
     これが未生の定覚支の生起のため、あるいは已生の定覚支の修習の完成のための食なのです。  
                       
                       
                       
    183-52.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? (183-28.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
    訳文                
     では比丘たちよ、いかなる食が、未生の捨覚支の生起のため、あるいは已生の捨覚支の修習の完成のためのものなのでしょうか。  
                       
                       
                       
    183-53.                
     Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. (183-29, 52.)  
    訳文                
     比丘たちよ、捨覚支が住立するような諸法がありますが、  
                       
                       
                       
    183-54.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (183-30.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    183-55.                
     ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā. (183-7, 52.)  
    訳文                
     これが未生の捨覚支の生起のため、あるいは已生の捨覚支の修習の完成のための食なのです。  
                       
                       
                       
    183-56.                
     ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati;   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati; (183-2.)  
    訳文                
     たとえば比丘たちよ、この身は食による住立あるものであり、食によって住立し、食なくば住立しません。  
                       
                       
                       
    183-57.                
     evameva kho, bhikkhave, ime satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhantī’’ti.   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave, ime satta bojjhaṅgā āhāraṭṭhitikā, āhāraṃ paṭicca tiṭṭhanti, anāhārā no tiṭṭhantī’’ (183-27.)  
      ime    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     まさにそのように比丘たちよ、これら七覚支は食による住立あるものであり、食によって住立し、食なくば住立しません」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system