←前へ   トップへ   次へ→
                       
                       
     7. Esanāvaggo  
      語根 品詞 語基 意味  
      Esanā  iṣ ā 依(属) 尋求、探索  
      vaggo    a 章、品  
    訳文                
     「尋求品」  
                       
                       
                       
     1. Esanāsuttaṃ  
      語根 品詞 語基 意味  
      Esanā  iṣ ā 依(属) 尋求、探索  
      suttaṃ  sīv a 経、糸  
    訳文                
     「尋求経」(『相応部』45-161  
                       
                       
                       
    161-1.                
     161. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    161-2.                
     ‘‘Tisso imā, bhikkhave, esanā.   
      語根 品詞 語基 意味  
      ‘‘Tisso     
      imā,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      esanā.  iṣ ā 尋求、探索  
    訳文                
     「比丘たちよ、これら三つの尋求があります。  
                       
                       
                       
    161-3.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      tisso?     
    訳文                
     いかなる三か。  
                       
                       
                       
    161-4.                
     Kāmesanā, bhavesanā, brahmacariyesanā –   
      語根 品詞 語基 意味  
      Kāma    a 男中 依(属) 欲、欲楽  
      esanā,  iṣ ā 尋求、探索  
      bhava  bhū a 依(属) 有、存在、生存、幸福、繁栄  
      esanā,  iṣ ā 尋求、探索  
      brahmacariya  bṛh, car a 依(属) 梵行  
      esanā –  iṣ ā 尋求、探索  
    訳文                
     欲尋求、有尋求、梵行尋求です。  
    メモ                
     ・梵行尋求とはmicchādiṭṭhisaṅkhātassa brahmacariyassa esanāであると『註』はいう。「邪見に基づいて考量された梵行の尋求」とでも解すべきか。  
                       
                       
                       
    161-5.                
     imā kho, bhikkhave, tisso esanā.   
      語根 品詞 語基 意味  
      imā    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      tisso     
      esanā.  iṣ ā 尋求、探索  
    訳文                
     比丘たちよ、これらが、三つの尋求です。  
                       
                       
                       
    161-6.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.   
      語根 品詞 語基 意味  
      Imāsaṃ    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      tissannaṃ     
      esanānaṃ  iṣ ā 尋求、探索  
      abhiññāya  abhi-jñā ā 神通、証知、自証  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo    a  
      bhāvetabbo.  bhū 使 未分 a 修習されるべき  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、八支聖道が修習されるべきです。  
                       
                       
                       
    161-7.                
     Katamo ariyo aṭṭhaṅgiko maggo?   
      語根 品詞 語基 意味  
      Katamo    代的 いずれの、どちらの  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo?    a  
    訳文                
     いかなるものが八支聖道なのでしょうか。  
                       
                       
                       
    161-8.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ…pe…  ni-śri 過分 a 依止した  
    訳文                
     比丘たちよ、ここに比丘は、遠離に依止し……正見を修習します……  
                       
                       
                       
    161-9.                
     sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ.  pari-nam in 変化する、向かう、結果する  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正定を修習します。  
                       
                       
                       
    161-10.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.  
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ (161-6.)  
      ayaṃ    代的 これ  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、この八支聖道が修習されるべきです。  
                       
                       
                       
    161-11.                
     ‘‘Tisso imā kho, bhikkhave, esanā.   
      語根 品詞 語基 意味  
      ‘‘Tisso imā kho, bhikkhave, esanā. (161-2.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら三つの尋求があります。  
                       
                       
                       
    161-12.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā tisso? (161-3.)  
    訳文                
     いかなる三か。  
                       
                       
                       
    161-13.                
     Kāmesanā, bhavesanā, brahmacariyesanā –   
      語根 品詞 語基 意味  
      Kāmesanā, bhavesanā, brahmacariyesanā – (161-4.)  
    訳文                
     欲尋求、有尋求、梵行尋求です。  
                       
                       
                       
    161-14.                
     imā kho, bhikkhave, tisso esanā.   
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso esanā. (161-5.)  
    訳文                
     比丘たちよ、これらが、三つの尋求です。  
                       
                       
                       
    161-15.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.   
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. (161-6.)  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、八支聖道が修習されるべきです。  
                       
                       
                       
    161-16.                
     Katamo ariyo aṭṭhaṅgiko maggo?   
      語根 品詞 語基 意味  
      Katamo ariyo aṭṭhaṅgiko maggo? (161-7.)  
    訳文                
     いかなるものが八支聖道なのでしょうか。  
                       
                       
                       
    161-17.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe… (161-8.)  
    訳文                
     比丘たちよ、ここに比丘は……正見を修習します……  
                       
                       
                       
    161-18.                
     sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinaya    a 有(持)  
      pariyosānaṃ  pari-ava-sā a 中→男 終結、完了  
      dosa    a 依(属) 瞋恚  
      vinaya    a 有(持)  
      pariyosānaṃ  pari-ava-sā a 中→男 終結、完了  
      moha    a 依(属) 愚痴  
      vinaya    a 有(持)  
      pariyosānaṃ.  pari-ava-sā a 中→男 終結、完了  
    訳文                
     貪欲の調伏をもって完成とし、瞋恚の調伏をもって完成とし、愚痴の調伏をもって完成とする正定を修習します。  
                       
                       
                       
    161-19.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.  
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (161-10.)  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、この八支聖道が修習されるべきです。  
                       
                       
                       
    161-20.                
     ‘‘Tisso imā kho, bhikkhave, esanā.   
      語根 品詞 語基 意味  
      ‘‘Tisso imā kho, bhikkhave, esanā. (161-11.)  
    訳文                
     比丘たちよ、これら三つの尋求があります。  
                       
                       
                       
    161-21.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā tisso? (161-3.)  
    訳文                
     いかなる三か。  
                       
                       
                       
    161-22.                
     Kāmesanā, bhavesanā, brahmacariyesanā –   
      語根 品詞 語基 意味  
      Kāmesanā, bhavesanā, brahmacariyesanā – (161-4.)  
    訳文                
     欲尋求、有尋求、梵行尋求です。  
                       
                       
                       
    161-23.                
     imā kho, bhikkhave, tisso esanā.   
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso esanā. (161-5.)  
    訳文                
     比丘たちよ、これらが、三つの尋求です。  
                       
                       
                       
    161-24.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.   
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. (161-6.)  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、八支聖道が修習されるべきです。  
                       
                       
                       
    161-25.                
     Katamo ariyo aṭṭhaṅgiko maggo?   
      語根 品詞 語基 意味  
      Katamo ariyo aṭṭhaṅgiko maggo? (161-7.)  
    訳文                
     いかなるものが八支聖道なのでしょうか。  
                       
                       
                       
    161-26.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe… (161-8.)  
    訳文                
     比丘たちよ、ここに比丘は……正見を修習します……  
                       
                       
                       
    161-27.                
     sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      amata  a-mṛ 名過分 a 依(対) 不死  
      ogadhaṃ  ava-gāh 名形 a 中→男 潜入した、深入した  
      amata  a-mṛ 名過分 a 有(持) 不死  
      parāyanaṃ  para-ā-i a 中→男 依佑、所趣処、彼岸  
      amata  a-mṛ 名過分 a 有(持) 不死  
      pariyosānaṃ.  pari-ava-sā a 中→男 終結、完了  
    訳文                
     不死へ深入し、不死を所趣とし、不死をもって完成とする正定を修習します。  
                       
                       
                       
    161-28.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.  
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (161-10.)  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、この八支聖道が修習されるべきです。  
                       
                       
                       
    161-29.                
     ‘‘Tisso imā kho, bhikkhave, esanā.   
      語根 品詞 語基 意味  
      ‘‘Tisso imā kho, bhikkhave, esanā. (161-11.)  
    訳文                
     比丘たちよ、これら三つの尋求があります。  
                       
                       
                       
    161-30.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā tisso? (161-3.)  
    訳文                
     いかなる三か。  
                       
                       
                       
    161-31.                
     Kāmesanā, bhavesanā, brahmacariyesanā –   
      語根 品詞 語基 意味  
      Kāmesanā, bhavesanā, brahmacariyesanā – (161-4.)  
    訳文                
     欲尋求、有尋求、梵行尋求です。  
                       
                       
                       
    161-32.                
     imā kho, bhikkhave, tisso esanā.   
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso esanā. (161-5.)  
    訳文                
     比丘たちよ、これらが、三つの尋求です。  
                       
                       
                       
    161-33.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.   
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. (161-6.)  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、八支聖道が修習されるべきです。  
                       
                       
                       
    161-34.                
     Katamo ariyo aṭṭhaṅgiko maggo?   
      語根 品詞 語基 意味  
      Katamo ariyo aṭṭhaṅgiko maggo? (161-7.)  
    訳文                
     いかなるものが八支聖道なのでしょうか。  
                       
                       
                       
    161-35.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe… (161-8.)  
    訳文                
     比丘たちよ、ここに比丘は……正見を修習します……  
                       
                       
                       
    161-36.                
     sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninnaṃ  ni-nam? a 下降の、傾いた、低い  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇaṃ  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāraṃ.    a 傾斜、坂道  
    訳文                
     涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある正定を修習します。  
                       
                       
                       
    161-37.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.  
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ abhiññāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (161-10.)  
    訳文                
     比丘たちよ、これら三つの尋求の証知のため、この八支聖道が修習されるべきです。  
                       
                       
                       
    161-38.                
     ‘‘Tisso imā, bhikkhave, esanā.   
      語根 品詞 語基 意味  
      ‘‘Tisso imā, bhikkhave, esanā. (161-2.)  
    訳文                
     比丘たちよ、これら三つの尋求があります。  
                       
                       
                       
    161-39.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā tisso? (161-3.)  
    訳文                
     いかなる三か。  
                       
                       
                       
    161-40.                
     Kāmesanā, bhavesanā, brahmacariyesanā –   
      語根 品詞 語基 意味  
      Kāmesanā, bhavesanā, brahmacariyesanā – (161-4.)  
    訳文                
     欲尋求、有尋求、梵行尋求です。  
                       
                       
                       
    161-41.                
     imā kho, bhikkhave, tisso esanā.   
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso esanā. (161-5.)  
    訳文                
     比丘たちよ、これらが、三つの尋求です。  
                       
                       
                       
    161-42.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ pariññāya…pe…   
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ (161-6.)  
      pariññāya…pe…  pari-jñā ā 遍知、暁了、知悉  
    訳文                
     比丘たちよ、これら三つの尋求の遍知のため、八支聖道が修習されるべきです……  
                       
                       
                       
    161-43.                
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (Yadapi abhiññā, tadapi pariññāya vitthāretabbaṃ.)  
      語根 品詞 語基 意味  
      ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (161-10.)  
    訳文                
     ……この八支聖道が修習されるべきです。  
                       
                       
                       
    161-44.                
     ‘‘Tisso imā, bhikkhave, esanā.   
      語根 品詞 語基 意味  
      ‘‘Tisso imā, bhikkhave, esanā. (161-2.)  
    訳文                
     比丘たちよ、これら三つの尋求があります。  
                       
                       
                       
    161-45.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā tisso? (161-3.)  
    訳文                
     いかなる三か。  
                       
                       
                       
    161-46.                
     Kāmesanā, bhavesanā, brahmacariyesanā –   
      語根 品詞 語基 意味  
      Kāmesanā, bhavesanā, brahmacariyesanā – (161-4.)  
    訳文                
     欲尋求、有尋求、梵行尋求です。  
                       
                       
                       
    161-47.                
     imā kho, bhikkhave, tisso esanā.   
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso esanā. (161-5.)  
    訳文                
     比丘たちよ、これらが、三つの尋求です。  
                       
                       
                       
    161-48.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ parikkhayāya…pe…   
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ (161-6.)  
      parikkhayāya…pe…  pari-kṣi a 遍尽、尽滅  
    訳文                
     比丘たちよ、これら三つの尋求の遍尽のため、八支聖道が修習されるべきです……  
                       
                       
                       
    161-49.                
     ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (Yadapi abhiññā, tadapi parikkhayāya vitthāretabbaṃ.)  
      語根 品詞 語基 意味  
      ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (161-10.)  
    訳文                
     ……この八支聖道が修習されるべきです。  
                       
                       
                       
    161-50.                
     ‘‘Tisso imā, bhikkhave, esanā.   
      語根 品詞 語基 意味  
      ‘‘Tisso imā, bhikkhave, esanā. (161-2.)  
    訳文                
     比丘たちよ、これら三つの尋求があります。  
                       
                       
                       
    161-51.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā tisso? (161-3.)  
    訳文                
     いかなる三か。  
                       
                       
                       
    161-52.                
     Kāmesanā, bhavesanā, brahmacariyesanā –   
      語根 品詞 語基 意味  
      Kāmesanā, bhavesanā, brahmacariyesanā – (161-4.)  
    訳文                
     欲尋求、有尋求、梵行尋求です。  
                       
                       
                       
    161-53.                
     imā kho, bhikkhave, tisso esanā.   
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso esanā. (161-5.)  
    訳文                
     比丘たちよ、これらが、三つの尋求です。  
                       
                       
                       
    161-54.                
     Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo.   
      語根 品詞 語基 意味  
      Imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ pahānāya ariyo aṭṭhaṅgiko maggo bhāvetabbo. (161-6.)  
      pahānāya  pra-hā a 捨断  
    訳文                
     比丘たちよ、これら三つの尋求の捨断のため、八支聖道が修習されるべきです。  
                       
                       
                       
    161-55.                
     Katamo ariyo aṭṭhaṅgiko maggo?   
      語根 品詞 語基 意味  
      Katamo ariyo aṭṭhaṅgiko maggo? (161-7.)  
    訳文                
     いかなるものが八支聖道なのでしょうか。  
                       
                       
                       
    161-56.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe… (161-8.)  
    訳文                
     比丘たちよ、ここに比丘は……正見を修習します……  
                       
                       
                       
    161-57.                
     sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe…   
      語根 品詞 語基 意味  
      sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe… (161-9.)  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正定を修習します……  
                       
                       
                       
    161-58.                
     imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti.   
      語根 品詞 語基 意味  
      imāsaṃ kho, bhikkhave, tissannaṃ esanānaṃ pahānāya ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo’’ti. (161-10.)  
      pahānāya  pra-hā a 捨断  
    訳文                
     比丘たちよ、これら三つの尋求の捨断のため、この八支聖道が修習されるべきです」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system