←前へ   トップへ   次へ→
                       
                       
     8. Paṭhamameghasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      megha    a 依(属) 雲、雨雲  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の雨雲経」(『相応部』45-156  
                       
                       
                       
    156-1.                
     156. ‘‘Seyyathāpi, bhikkhave, gimhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      gimhānaṃ    a 夏、夏期  
      pacchime    a 男中 後の、最後の  
      māse    a 男中  
      ūhataṃ  ud-hṛ/ud-han 過分 a 挙げられた、取り出された/汚された、乱された  
      rajo    as  
      jallaṃ,    a 塵、汚物  
      tam    代的 それ  
      enaṃ    代的 これ(tamenaṃで「直ちに、やがて」の場合も)  
      mahā    ant 大きい  
      akāla    a 非時の、適時でない  
      megho    a 雲、雨雲  
      ṭhānaso  sthā a 副奪 場所、状態、理由、道理(副奪で「即座に、自然に」)  
      述語 語根 品詞 活用 人称 意味  
      antaradhāpeti  dhā 使 滅没させる、隠没させる  
      vūpasameti;  vi-upa-śam 使 鎮める、寂静となす  
    訳文                
     「たとえば比丘たちよ、夏の終わりの月に、巻き上げられた塵芥。それを大きな時ならぬ雨雲がただちに消滅させ、鎮静させます。  
                       
                       
                       
    156-2.                
     evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bhāvento  bhū 使 現分 a 修習する  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bahulīkaronto  kṛ 現分 a 多作する  
      uppanna  ud-pad 過分 a 生起した、発生した  
      uppanne  ud-pad 過分 a 生じた、発生した  
      pāpake    a 悪しき  
      akusale    a 不善の  
      dhamme  dhṛ a 男中  
      ṭhānaso  sthā a 副奪 場所、状態、理由、道理(副奪で「即座に、自然に」)  
      述語 語根 品詞 活用 人称 意味  
      antaradhāpeti  dhā 使 滅没させる、隠没させる  
      vūpasameti.  vi-upa-śam 使 鎮める、寂静となす  
    訳文                
     まさにそのように、比丘たちよ、比丘は、八支聖道を修習し、八支聖道を多作して、そのつど生じた悪しき不善の諸法を、ただちに消滅させ、鎮静させます。  
                       
                       
                       
    156-3.                
     Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?   
      語根 品詞 語基 意味  
      Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti? (156-2.)  
    訳文                
     では比丘たちよ、比丘は、いかに八支聖道を修習し、八支聖道を多作して、そのつど生じた悪しき不善の諸法を、ただちに消滅させ、鎮静させるのでしょうか。  
                       
                       
                       
    156-4.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti…pe…  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘は……正見を修習します……  
                       
                       
                       
    156-5.                
     sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe…   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ…pe…  pari-nam in 変化する、向かう、結果する  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正定を修習します……  
                       
                       
                       
    156-6.                
     evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī’’ti.   
      語根 品詞 語基 意味  
      evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī’’ (156-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、比丘は、そのように八支聖道を修習し、八支聖道を多作して、そのつど生じた悪しき不善の諸法を、ただちに消滅させ、鎮静させるのです」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system