←前へ   トップへ   次へ→
                       
                       
     7. Ākāsasuttaṃ  
      語根 品詞 語基 意味  
      Ākāsa    a 依(属) 虚空  
      suttaṃ  sīv a 経、糸  
    訳文                
     「虚空経」(『相応部』45-155  
                       
                       
                       
    155-1.                
     155. ‘‘Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti –   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      ākāse    a 空、虚空  
      vividhā    a 種々の  
      vātā  a  
      述語 語根 品詞 活用 人称 意味  
      vāyanti –  吹く  
    訳文                
     「たとえば比丘たちよ、虚空には種々の風が吹きます。  
    メモ                
     ・『相応部』36-12の同名経にパラレル。そちらのメモもみよ。  
                       
                       
                       
    155-2.                
     puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti;   
      語根 品詞 語基 意味  
      puratthimā    a 東方の  
      pi    不変 〜もまた、けれども、たとえ  
      vātā  a  
      述語 語根 品詞 活用 人称 意味  
      vāyanti,  吹く  
      語根 品詞 語基 意味  
      pacchimā    a 後の、最後の、西の  
      pi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti; (同上)  
      uttarā    代的 北の  
      dakkhiṇā    代的 南の、右の、巧みな  
      sarajā  sa-raj a 塵ある  
      arajā  a-raj a 塵なき  
      sītā    a 冷たい  
      uṇhā    a 熱い  
      parittā    a 小さい、少ない  
      adhimattā    a 増上、極度の  
    訳文                
     東の風も吹き、西の風も吹き、北の風も吹き、南の風も吹き、塵ある風も吹き、塵なき風も吹き、冷たい風も吹き、熱い風も吹き、弱い風も吹き、強い風も吹きます。  
                       
                       
                       
    155-3.                
     evameva kho, bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāparipūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhuno  bhikṣ u 属絶 比丘  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bhāvayato  bhū 使 現分 ant 属絶 修習する  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bahulīkaroto  kṛ 現分 ant 属絶 多作する  
      cattāro     
      pi    不変 〜もまた、けれども、たとえ  
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhānā  pra-sthā a 中(男) 出発、発趣 →念処  
      bhāvanā  bhū 使 ā 依(属) 修習  
      pāripūriṃ  pari-pūr ī 完全、円満  
      述語 語根 品詞 活用 人称 意味  
      gacchanti,  gam 行く  
      語根 品詞 語基 意味  
      cattāro     
      pi    不変 〜もまた、けれども、たとえ  
      sammappadhānā  pra-dhā a 中(男) 正勤  
      bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāparipūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti. (同上)  
      iddhi    i 依(属) 神通、神変  
      pādā    a 足 →神足  
      pañca     
      indriyāni    a 根、感覚器官  
      balāni    名形 a  
      satta     
      bojjhi  budh i 依(属) 覚、菩提  
      aṅgā    a 中(男) 支分、部分 →覚支、菩提分  
    訳文                
     まさにそのように、比丘たちよ、八支聖道を修習し、八支聖道を多作する比丘には、四念処も修習の円満に至り、四正勤も修習の円満に至り、四神足も修習の円満に至り、五根も修習の円満に至り、五力も修習の円満に至り、七覚支も修習の円満に至ります。  
                       
                       
                       
    155-4.                
     Kathañca, bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti?   
      語根 品詞 語基 意味  
      Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchanti? (155-3.)  
    訳文                
     では比丘たちよ、いかに八支聖道を修習し、八支聖道を多作する比丘には、四念処も修習の円満に至り、四正勤も修習の円満に至り、四神足も修習の円満に至り、五根も修習の円満に至り、五力も修習の円満に至り、七覚支も修習の円満に至るのでしょうか。  
                       
                       
                       
    155-5.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti…pe…  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘は……正見を修習します……  
                       
                       
                       
    155-6.                
     sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe…   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ…pe…  pari-nam in 変化する、向かう、結果する  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正定を修習します……  
                       
                       
                       
    155-7.                
     evaṃ kho, bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchantī’’ti.   
      語根 品詞 語基 意味  
      evaṃ kho, bhikkhave, bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṃ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṃ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṃ gacchanti, pañcapi indriyāni bhāvanāpāripūriṃ gacchanti, pañcapi balāni bhāvanāpāripūriṃ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchantī’’ (155-3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、そのように八支聖道を修習し、八支聖道を多作する比丘には、四念処も修習の円満に至り、四正勤も修習の円満に至り、四神足も修習の円満に至り、五根も修習の円満に至り、五力も修習の円満に至り、七覚支も修習の円満に至ります」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system