←前へ   トップへ   次へ→
                       
                       
     1. Gaṅgāpeyyālavaggo  
      語根 品詞 語基 意味  
      Gaṅgā    ā 依(属) 地名、ガンガー  
      peyyāla    a 依(属) 略、中略  
      vaggo    a 章、品  
    訳文                
     「ガンガー略品」(『相応部』45-91  
    メモ                
     ・次品とあわせて四十八経となるが、その内訳は、譬喩における河が六種、河の向かう先が東と海で二種、八支聖道の説明が遠離云々・貪欲云々・不死云々・涅槃云々の四種、という要素の組み合わせである。遠離云々が本品であり、あと三つが次品になる。  
                       
                       
                       
     1. Paṭhamapācīnaninnasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      pācīna    a 依(対) 東の  
      ninna  ni-nam? a 依(属) 下向の、傾ける  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の東向経」  
                       
                       
                       
    91-1.                
     91. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    91-2.                
     ‘‘Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      gaṅgā    ā 地名、ガンガー  
      nadī    ī  
      pācīna    a 依(対) 東の  
      ninnā  ni-nam? a 下向の、傾ける  
      pācīna    a 依(対) 東の  
      poṇā  nam a 傾斜の、傾いた  
      pācīna    a 有(対) 東の  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     「たとえば比丘たちよ、ガンガー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    91-3.                
     evameva kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bhāvento  bhū 使 現分 a 修習する  
      ariyaṃ    名形 a 聖なる  
      aṭṭha     
      aṅgikaṃ    a 支分ある  
      maggaṃ    a  
      bahulīkaronto  kṛ 現分 a 多作する  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninno  ni-nam? a 下降の、傾いた、低い  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇo  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāro.    a 傾斜、坂道  
    訳文                
     まさにそのように、比丘たちよ、比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります。  
                       
                       
                       
    91-4.                
     Kathañca, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?   
      語根 品詞 語基 意味  
      Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? (91-3.)  
    訳文                
     では比丘たちよ、いかに比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのでしょうか。  
                       
                       
                       
    91-5.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha   ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ…pe…  pari-nam in 変化する、向かう、結果する  
    訳文                
     比丘たちよ、ここに比丘は、遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正見を修習します……  
                       
                       
                       
    91-6.                
     sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 棄捨  
      pariṇāmiṃ.  pari-nam in 変化する、向かう、結果する  
    訳文                
     遠離に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正定を修習します。  
                       
                       
                       
    91-7.                
     Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ti.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ (91-3.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、このように比丘は、八支聖道を修習し、八支聖道を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのです」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system