←前へ   トップへ   次へ→
                       
                       
     2-5. Dutiyādipācīnaninnasuttacatukkaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 有(持) 第二の、伴侶  
      ādi    i 男中 最初、初  
      pācīna    a 依(対) 東の  
      ninna  ni-nam? a 依(属) 下向の、傾ける  
      sutta  sīv a 経、糸  
      catukkaṃ    a 四の、四方、四辻  
    訳文                
     「第二の東向経」など四経(『相応部』45-9295  
                       
                       
                       
    92-1.                
     92-95. ‘‘Seyyathāpi, bhikkhave, yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      yamunā    ā 地名、ヤムナー(ガンガーの支流)  
      nadī    ī  
      pācīna    a 依(対) 東の  
      ninnā  ni-nam? a 下向の、傾ける  
      pācīna    a 依(対) 東の  
      poṇā  nam a 傾斜の、傾いた  
      pācīna    a 有(対) 東の  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     「たとえば比丘たちよ、ヤムナー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    92-2.                
     evameva kho, bhikkhave…pe…   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave…pe…  bhikṣ u 比丘  
    訳文                
     まさにそのように、比丘たちよ……  
                       
                       
                       
    93-1.                
     seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      seyyathāpi, bhikkhave, aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;  (92-1.)  
      aciravatī    ī 地名、アチラヴァティー  
    訳文                
     「たとえば比丘たちよ、アチラヴァティー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    93-2.                
     evameva kho, bhikkhave…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave…pe… (92-2.)  
    訳文                
     まさにそのように、比丘たちよ……  
                       
                       
                       
    94-1.                
     seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      seyyathāpi, bhikkhave, sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;  (92-1.)  
      sarabhū    ū 地名、サラブー  
    訳文                
     「たとえば比丘たちよ、サラブー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    94-2.                
     evameva kho, bhikkhave…pe…   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave…pe… (92-2.)  
    訳文                
     まさにそのように、比丘たちよ……  
                       
                       
                       
    95-1.                
     seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      seyyathāpi, bhikkhave, mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;  (92-1.)  
      mahī    ī 地名、マヒー  
    訳文                
     「たとえば比丘たちよ、マヒー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    95-2.                
     evameva kho, bhikkhave…pe….   
      語根 品詞 語基 意味  
      evameva kho, bhikkhave…pe… (92-2.)  
    訳文                
     まさにそのように、比丘たちよ……  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system