←前へ   トップへ   次へ→
                       
                       
     3. Dhammakathikasuttaṃ  
      語根 品詞 語基 意味  
      Dhamma  dhṛ a 男中 依(属)  
      kathika    名形 a 依(属) 説く、説者  
      suttaṃ  sīv a 経、糸  
    訳文                
     「法説者経」(『相応部』22-115  
    メモ                
     ・『相応部』12-16の同名経にパラレル。そちらで十二支縁起の支分が述べられている部分が、本経では五蘊になっている。そちらのメモも参照。  
                       
                       
                       
    115-1.                
     115. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    115-2.                
     Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      so    代的 それ、彼  
      bhikkhu  bhikṣ u 比丘  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方に坐ったその比丘は、世尊へこう言った。  
                       
                       
                       
    115-3.                
     ‘‘‘dhammakathiko dhammakathiko’ti, bhante, vuccati.   
      語根 品詞 語基 意味  
      ‘‘‘dhamma  dhṛ a 男中 依(属)  
      kathiko    名形 a 説く、説者  
      dhamma  dhṛ a 男中 依(属)  
      kathiko’    名形 a 説く、説者  
      ti,    不変 と、といって、かく、このように、ゆえに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      述語 語根 品詞 活用 人称 意味  
      vuccati.  vac 受 いわれる  
    訳文                
     「尊者よ、『法説者、法説者』といわれます。  
                       
                       
                       
    115-4.                
     Kittāvatā nu kho, bhante, dhammakathiko hotī’’ti?   
      語根 品詞 語基 意味  
      Kittāvatā    不変 どれだけで、どの範囲で、どの点から  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      dhamma  dhṛ a 男中 依(属)  
      kathiko    名形 a 説く、説者  
      述語 語根 品詞 活用 人称 意味  
      hotī’’  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者よ、いったいどれだけをもって法説者となるのでしょうか」  
                       
                       
                       
    115-5.                
     ‘‘Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti ‘dhammakathiko bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      ‘‘Rūpassa    a 色、物質、肉体、形相  
      ce,    不変 もし、たとえ  
      bhikkhu,  bhikṣ u 比丘  
      nibbidāya  nir-vid ā 厭、厭離、厭悪、厭逆  
      virāgāya    a 離貧、離、遠離、離欲、離貧者  
      nirodhāya  ni-rudh 受 a 滅、滅尽  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      deseti  diś 使 示す、指示する、教示する  
      語根 品詞 語基 意味  
      ‘dhamma  dhṛ a 男中 依(属)  
      kathiko    名形 a 説く、説者  
      bhikkhū’  bhikṣ u 比丘  
      ti    不変 と、といって、かく、このように、ゆえに  
      alaṃ    不変 適当な、当然の、十分に、満足して、沢山だ  
      vacanāya.  vac a 言葉  
    訳文                
     「比丘よ、もし〈色〉の厭離、離貪、滅尽のために法を教示するならば、『法説者たる比丘』といわれるに充分です。  
                       
                       
                       
    115-6.                
     Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. (115-5.)  
      paṭipanno  prati-pad 過分 a 行道した  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ‘dhamma  dhṛ a 男中 依(属)  
      anudhamma  anu-dhṛ a 依(対) 随法、如法  
      paṭipanno  prati-pad 過分 a 行道した  
    訳文                
     比丘よ、もし〈色〉の厭離、離貪、滅尽のために行道するならば、『法の随法を行道した比丘』といわれるに充分です。  
                       
                       
                       
    115-7.                
     Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya. (115-5.)  
      nibbidā  nir-vid ā 女(男中) 厭離、厭悪  
      virāgā  vi-raj a 離貪、遠離  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      述語 語根 品詞 活用 人称 意味  
      anupādā  an-upa-ā-dā 取著なき  
      語根 品詞 語基 意味  
      vimutto  vi-muc 過分 a 解脱した  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ‘diṭṭha  dṛś 過分 a 見られた  
      dhamma  dhṛ a 男中 依(処) 法 →現法  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      patto  pra-āp 過分 a 得達した  
    訳文                
     比丘よ、もし〈色〉の厭離、離貪、滅尽のゆえに取著なく解脱したならば、『現法において涅槃を得達した比丘』といわれるに充分です。  
                       
                       
                       
    115-8.                
     Vedanāya ce, bhikkhu…pe…   
      語根 品詞 語基 意味  
      Vedanāya  vid ā 受、感受、苦痛  
      ce,    不変 もし、たとえ  
      bhikkhu…pe…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈受〉の……  
                       
                       
                       
    115-9.                
     saññāya ce, bhikkhu…   
      語根 品詞 語基 意味  
      saññāya  saṃ-jñā ā 想、想念、概念、表象  
      ce,    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈想〉の……  
                       
                       
                       
    115-10.                
     saṅkhārānaṃ ce, bhikkhu…   
      語根 品詞 語基 意味  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
      ce,    不変 もし、たとえ  
      bhikkhu…  bhikṣ u 比丘  
    訳文                
     比丘よ、もし〈諸行〉の……  
                       
                       
                       
    115-11.                
     viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      viññāṇassa  vi-jñā a  
      ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. (115-5.)  
    訳文                
     「比丘よ、もし〈識〉の厭離、離貪、滅尽のために法を教示するならば、『法説者たる比丘』といわれるに充分です。  
                       
                       
                       
    115-12.                
     Viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya.   
      語根 品詞 語基 意味  
      Viññāṇassa  vi-jñā a  
      ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. (115-6.)  
    訳文                
     比丘よ、もし〈識〉の厭離、離貪、滅尽のために行道するならば、『法の随法を行道した比丘』といわれるに充分です。  
                       
                       
                       
    115-13.                
     Viññāṇassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā’’ti.   
      語根 品詞 語基 意味  
      Viññāṇassa  vi-jñā a  
      ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā’’ (115-7.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘よ、もし〈識〉の厭離、離貪、滅尽のゆえに取著なく解脱したならば、『現法において涅槃を得達した比丘』といわれるに充分です。  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system