←前へ   トップへ   次へ→
                       
                       
     3. Dutiyasamudayasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      samudaya  saṃ-ud-i a 依(属) 集、生起、原因  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の生起経」(『相応部』22-75  
    メモ                
     ・前経の後半に同じ。  
                       
                       
                       
    75-1.                
     75. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    75-2.                
     ‘‘Sutavā, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘‘Sutavā,  śru ant 聞をそなえた、有聞の、博聞の  
      bhikkhave,  bhikṣ u 比丘  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      rūpassa    a 色、物質、肉体、形相  
      samudayañ  saṃ-ud-i a 集、生起、原因  
      ca    不変 と、また、そして、しかし  
      atthaṅgamañ  gam a 没、滅没  
      ca    不変 と、また、そして、しかし  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     「比丘たちよ、聞をそなえた聖者の弟子は、〈色〉の生起と滅没、楽味と危難と出離を如実に了知します。  
                       
                       
                       
    75-3.                
     Vedanāya…   
      語根 品詞 語基 意味  
      Vedanāya…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    75-4.                
     saññāya…   
      語根 品詞 語基 意味  
      saññāya…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉の……  
                       
                       
                       
    75-5.                
     saṅkhārānaṃ…   
      語根 品詞 語基 意味  
      saṅkhārānaṃ…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉の……  
                       
                       
                       
    75-6.                
     viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’ti.   
      語根 品詞 語基 意味  
      viññāṇassa  vi-jñā a  
      samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’ (75-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈識〉の生起と滅没、楽味と危難と出離を如実に了知します」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system