←前へ   トップへ   次へ→
                       
                       
     8. Khajjanīyavaggo  
      語根 品詞 語基 意味  
      Khajjanīya  khād 受 未分 a 依(属) 所食、噛んで食べられるべき  
      vaggo    a 章、品  
    訳文                
     「所食品」  
                       
                       
                       
     1. Assādasuttaṃ  
      語根 品詞 語基 意味  
      Assāda  ā-svad a 依(属) 味、楽味  
      suttaṃ  sīv a 経、糸  
    訳文                
     「楽味経」(『相応部』22-73  
                       
                       
                       
    73-1.                
     73. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    73-2.                
     ‘‘Assutavā, bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      ‘‘Assutavā,  a-śru ant 無聞の、無経験の  
      bhikkhave,  bhikṣ u 比丘  
      puthujjano    a 凡夫  
      rūpassa    a 色、物質、肉体、形相  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     「比丘たちよ、無聞の凡夫は、〈色〉の楽味と危難と出離を如実に了知しません。  
                       
                       
                       
    73-3.                
     Vedanāya…   
      語根 品詞 語基 意味  
      Vedanāya…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    73-4.                
     saññāya…   
      語根 品詞 語基 意味  
      saññāya…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉の……  
                       
                       
                       
    73-5.                
     saṅkhārānaṃ…   
      語根 品詞 語基 意味  
      saṅkhārānaṃ…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉の……  
                       
                       
                       
    73-6.                
     viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      viññāṇassa  vi-jñā a  
      assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. (73-2.)  
    訳文                
     〈識〉の楽味と危難と出離を如実に了知しません。  
                       
                       
                       
    73-7.                
     Sutavā ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      Sutavā  śru ant 聞をそなえた、有聞の、博聞の  
      ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. (73-2.)  
      kho,    不変 じつに、たしかに  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
    訳文                
     しかして比丘たちよ、聞をそなえた聖者の弟子は、〈色〉の楽味と危難と出離を如実に了知します。  
                       
                       
                       
    73-8.                
     Vedanā …   
      語根 品詞 語基 意味  
      Vedanā …  vid ā 主(属) 受、感受、苦痛  
    訳文                
     〈受〉の……  
    メモ                
     ・Vedanā …とあるがVedanāya…の誤りであろう。  
                       
                       
                       
    73-9.                
     saññāya…   
      語根 品詞 語基 意味  
      saññāya…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉の……  
                       
                       
                       
    73-10.                
     saṅkhārānaṃ…   
      語根 品詞 語基 意味  
      saṅkhārānaṃ…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉の……  
                       
                       
                       
    73-11.                
     viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’ti.   
      語根 品詞 語基 意味  
      viññāṇassa  vi-jñā a  
      assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānātī’’ (73-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈識〉の楽味と危難と出離を如実に了知します」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system