←前へ   トップへ   次へ→
                       
                       
     4. Upādānaparipavattasuttaṃ  
      語根 品詞 語基 意味  
      Upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      paripavatta  pari-pra-vṛt a 依(属) 転変、回転?  
      suttaṃ  sīv a 経、糸  
    訳文                
     「取転経」(『相応部』22-56  
    メモ                
     ・paripavattaなる語は経中に出ず、辞書類にもない。語形から、経中に出るparivaṭṭaの変形とみなした。これは「円輪、集団、とりまき」を意味する男性名詞であるが、ここでは「転変、回転」を意味する形容詞parivattaの異体と思われる。そのうえで諸訳にならい「転」とした。  
                       
                       
                       
    56-1.                
     56. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    56-2.                
     ‘‘Pañcime, bhikkhave, upādānakkhandhā.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhā.    a 蘊、集まり  
    訳文                
     「比丘たちよ、これらの五取蘊があります。  
                       
                       
                       
    56-3.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    56-4.                
     Rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho.   
      語根 品詞 語基 意味  
      Rūpa    a 色、物質、肉体、形相  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      vedanā  vid ā 受、感受、苦痛  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      saññā  saṃ-jñā ā 想、想念、概念、表象  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      saṅkhāra  saṃ-kṛ a 行、為作、潜勢力、現象  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho,    a 蘊、幹  
      viññāṇa  vi-jñā a  
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandho.    a 蘊、幹  
    訳文                
     色取蘊、受取蘊、想取蘊、行取蘊、識取蘊です。  
                       
                       
                       
    56-5.                
     Yāvakīvañcāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.   
      語根 品詞 語基 意味  
      Yāva    不変 〜だけ、〜まで、〜の限り  
      kīvañ    不変 どれだけ、どれほど  
      ca    不変 と、また、そして、しかし  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      ime    代的 これら  
      pañca     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhe    a 蘊、肩  
      catu     
      parivaṭṭaṃ  pari-vṛt a 円輪、集団、とりまき  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññāsiṃ,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva    不変 それだけ、それほど、まず  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      sadevake    a 天ある  
      loke    a 世界、世間  
      samārake    a 魔ある  
      sabrahmake  sa-bṛh a 梵ある  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      anuttaraṃ    代的 無上の  
      sammā    不変 正しい、正しく  
      sambodhiṃ  saṃ-budh i 等覚  
      abhisambuddho  abhi-saṃ-budh a 現等覚した、現覚ある  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      paccaññāsiṃ.  prati-jñā 自称する、公言する、認める  
    訳文                
     比丘たちよ、どうあれ、これら五取蘊に対する四転を、私が如実に証知しないようなその間は、比丘たちよ、私は、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認することはありませんでした。  
                       
                       
                       
    56-6.                
     Yato ca khvāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke…pe…   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca khvāhaṃ, bhikkhave, ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke…pe…  (56-5.)  
      kho    不変 じつに、たしかに  
      atha    不変 ときに、また、そこに  
    訳文                
     そして比丘たちよ、これら五取蘊に対する四転を、如実に私が証知したため、そこで私は、天……を含む世界……  
                       
                       
                       
    56-7.                
     sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ’’.  
      語根 品詞 語基 意味  
      sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ’’. (56-5.)  
    訳文                
     ……王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認したのでした。  
                       
                       
                       
    56-8.                
     ‘‘Kathañca catuparivaṭṭaṃ?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca    不変 と、また、そして、しかし  
      catu     
      parivaṭṭaṃ?  pari-vṛt a 転変、回転  
    訳文                
     ではいかに四転を〔証知したのでしょうか〕。  
                       
                       
                       
    56-9.                
     Rūpaṃ abbhaññāsiṃ, rūpasamudayaṃ abbhaññāsiṃ, rūpanirodhaṃ abbhaññāsiṃ, rūpanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ;   
      語根 品詞 語基 意味  
      Rūpaṃ    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      abbhaññāsiṃ,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      rūpa    a 依(属) 色、物質、肉体、形相  
      samudayaṃ  saṃ-ud-i a 集、生起、原因  
      abbhaññāsiṃ,  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      abbhaññāsiṃ,  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminiṃ  gam 名形 in 男→女 行かせる、導く  
      paṭipadaṃ  prati-pad ā 道、行道  
      abbhaññāsiṃ;  同上  
    訳文                
     私は〈色〉を証知し、〈色〉の生起を証知し、〈色〉の滅尽を証知し、〈色〉の滅尽へ導く道を証知し、  
                       
                       
                       
    56-10.                
     vedanaṃ…   
      語根 品詞 語基 意味  
      vedanaṃ…  vid ā 受、感受、苦痛  
    訳文                
     〈受〉を……  
                       
                       
                       
    56-11.                
     saññaṃ…   
      語根 品詞 語基 意味  
      saññaṃ…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈受〉を……  
                       
                       
                       
    56-12.                
     saṅkhāre…   
      語根 品詞 語基 意味  
      saṅkhāre…  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を……  
                       
                       
                       
    56-13.                
     viññāṇaṃ abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ.  
      語根 品詞 語基 意味  
      viññāṇaṃ  vi-jñā a  
      abbhaññāsiṃ, viññāṇasamudayaṃ abbhaññāsiṃ, viññāṇanirodhaṃ abbhaññāsiṃ, viññāṇanirodhagāminiṃ paṭipadaṃ abbhaññāsiṃ. (56-9.)  
      viññāṇa  vi-jñā a 依(属)  
    訳文                
     〈識〉を証知し、〈識〉の生起を証知し、〈識〉の滅尽を証知し、〈識〉の滅尽へ導く道を証知したのです。  
                       
                       
                       
    56-14.                
     ‘‘Katamañca, bhikkhave, rūpaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      rūpaṃ?    a 色、物質、肉体、形相  
    訳文                
     では比丘たちよ、いかなるものが〈色〉なのでしょうか。  
                       
                       
                       
    56-15.                
     Cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ.   
      語根 品詞 語基 意味  
      Cattāro     
      ca    不変 と、また、そして、しかし  
      mahā    ant 大きい  
      bhūtā  bhū 過分 a ある、なる →大種  
      catunnañ    男中女  
      ca    不変 と、また、そして、しかし  
      mahā    ant 大きい  
      bhūtānaṃ  bhū 過分 a ある、なる →大種  
      述語 語根 品詞 活用 人称 意味  
      upādāya  upa-ā-dā 取る、所造の  
      語根 品詞 語基 意味  
      rūpaṃ.    a 色、物質、肉体、形相  
    訳文                
     四大種および四大種所造の〈色〉。  
                       
                       
                       
    56-16.                
     Idaṃ vuccati, bhikkhave, rūpaṃ.   
      語根 品詞 語基 意味  
      Idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      rūpaṃ.    a 色、物質、肉体、形相  
    訳文                
     比丘たちよ、これが〈色〉といわれるのです。  
                       
                       
                       
    56-17.                
     Āhārasamudayā rūpasamudayo;   
      語根 品詞 語基 意味  
      Āhāra  ā-hṛ a 依(属)  
      samudayā  saṃ-ud-i a 集、生起、原因  
      rūpa    a 依(属) 色、物質、肉体、形相  
      samudayo;  saṃ-ud-i a 集、生起、原因  
    訳文                
     食の生起のゆえに〈色〉の生起があり、  
                       
                       
                       
    56-18.                
     āhāranirodhā rūpanirodho.   
      語根 品詞 語基 意味  
      āhāra  ā-hṛ a 依(属)  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodho.  ni-rudh 受 a 滅、滅尽  
    訳文                
     食の滅尽のゆえに〈色〉の滅尽があります。  
                       
                       
                       
    56-19.                
     Ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Ayam    代的 これ  
      eva    不変 まさに、のみ、じつに  
      ariyo    名形 a 聖なる  
      aṭṭha     
      aṅgiko    a 支分ある  
      maggo    a  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā,  prati-pad ā  
      seyyathidaṃ –    不変 それはこの如し、あたかも〜の如し  
    訳文                
     かの八支聖道こそが、〈色〉の滅尽へ導く道です。すなわち、  
                       
                       
                       
    56-20.                
     sammādiṭṭhi…pe…   
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      diṭṭhi…pe…  dṛś i 見、見解、意見  
    訳文                
     正見……  
                       
                       
                       
    56-21.                
     sammāsamādhi.  
      語根 品詞 語基 意味  
      sammā    不変 正しい、正しく  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     正定です。  
                       
                       
                       
    56-22.                
     ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya, evaṃ rūpasamudayaṃ abhiññāya, evaṃ rūpanirodhaṃ abhiññāya, evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.   
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      evaṃ    不変 このように、かくの如き  
      rūpaṃ    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      abhiññāya,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      evaṃ    不変 このように、かくの如き  
      rūpa    a 依(属) 色、物質、肉体、形相  
      samudayaṃ  saṃ-ud-i a 集、生起、原因  
      abhiññāya,  同上  
      evaṃ    不変 このように、かくの如き  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      abhiññāya,  同上  
      evaṃ    不変 このように、かくの如き  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminiṃ  gam 名形 in 男→女 行かせる、導く  
      paṭipadaṃ  prati-pad ā 道、行道  
      abhiññāya  同上  
      rūpassa    a 色、物質、肉体、形相  
      nibbidāya  nir-vid ā 厭、厭離、厭悪、厭逆  
      virāgāya    a 離貧、離、遠離、離欲、離貧者  
      nirodhāya  ni-rudh 受 a 滅、滅尽  
      paṭipannā,  prati-pad 過分 a 行道した  
      te    代的 それら、彼ら  
      suppaṭipannā.  su-prati-pad 過分 a よく行道した、善行者  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈色〉を証知し、そのように〈色〉の生起を証知し、そのように〈色〉の滅尽を証知し、そのように〈色〉の滅尽へ導く道を証知し、〈色〉の厭悪のため、離貪のため、滅尽のため行道する者たち。彼らは善行者たちです。  
                       
                       
                       
    56-23.                
     Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.  
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      suppaṭipannā,  su-prati-pad 過分 a よく行道した、善行者  
      te    代的 それら、彼ら  
      imasmiṃ    代的 男中 これ  
      dhamma  dhṛ a 男中  
      vinaye  vi-nī a 律、調伏  
      述語 語根 品詞 活用 人称 意味  
      gādhanti.  gādh 堅住する、足場をもつ  
    訳文                
     善行者たち、彼らはこの法と律に堅住します。  
                       
                       
                       
    56-24.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya…pe…   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya…pe… (56-22.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈色〉を証知し……  
                       
                       
                       
    56-25.                
     evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya, rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā.   
      語根 品詞 語基 意味  
      evaṃ rūpanirodhagāminiṃ paṭipadaṃ abhiññāya, rūpassa (56-22.)  
      nibbidā  nir-vid ā 女(男中) 厭離、厭悪  
      virāgā  vi-raj a 離貪、遠離  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      anupādā  an-upa-ā-dā 取著なき  
      vimuttā  vi-muc 過分 a 解脱した  
      te    代的 それら、彼ら  
      suvimuttā.  su-vi-muc 過分 a よく解脱した  
    訳文                
     ……そのように〈色〉の滅尽へ導く道を証知し、〈色〉の厭悪のゆえ、離貪のゆえ、滅尽のゆえ解脱した者たち。彼らは善解脱者たちです。  
                       
                       
                       
    56-26.                
     Ye suvimuttā te kevalino.   
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      suvimuttā  su-vi-muc 過分 a よく解脱した  
      te    代的 それら、彼ら  
      kevalino.    in 独一の、完全な  
    訳文                
     善解脱者たち、彼らは完全者たちです。  
                       
                       
                       
    56-27.                
     Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.  
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      kevalino    in 独一の、完全な  
      vaṭṭaṃ  vṛt 名過分 a 輪転、輪廻  
      tesaṃ    代的 それら、彼ら  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      paññāpanāya.  pra-jñā a 施設、設営、告知  
    訳文                
     完全者たち、彼らには施設のための輪転が存在しません。  
    メモ                
     ・「施設のための輪転」、つまり「来生のための転生」ということなのだと解した。  
                       
                       
                       
    56-28.                
     ‘‘Katamā ca, bhikkhave, vedanā?   
      語根 品詞 語基 意味  
      ‘‘Katamā    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      vedanā?  vid ā 受、感受、苦痛  
    訳文                
     では比丘たちよ、いかなるものが〈受〉なのでしょうか。  
                       
                       
                       
    56-29.                
     Chayime, bhikkhave, vedanākāyā –   
      語根 品詞 語基 意味  
      Cha     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      vedanā  vid ā 依(属) 受、感受、苦痛  
      kāyā –    a 身、身体、集まり  
    訳文                
     比丘たちよ、これら六受身があります。  
                       
                       
                       
    56-30.                
     cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.   
      語根 品詞 語基 意味  
      cakkhu    us 依(処)  
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā,  vid ā 受、感受、苦痛  
      sota  śru as 依(処)  
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā,  vid ā 受、感受、苦痛  
      ghāna    a 依(処)  
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā,  vid ā 受、感受、苦痛  
      jivhā    ā 依(処)  
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā,  vid ā 受、感受、苦痛  
      kāya    a 依(処) 身体、集まり   
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā,  vid ā 受、感受、苦痛  
      mano  man as 依(処)  
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     眼触所生の〈受〉、耳触所生の〈受〉、鼻触所生の〈受〉、舌触所生の〈受〉、身触所生の〈受〉、意触所生の〈受〉。  
                       
                       
                       
    56-31.                
     Ayaṃ vuccati, bhikkhave, vedanā.   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     比丘たちよ、これが〈受〉といわれるのです。  
                       
                       
                       
    56-32.                
     Phassasamudayā vedanāsamudayo;   
      語根 品詞 語基 意味  
      Phassa  spṛś  a 依(属) 触、接触  
      samudayā  saṃ-ud-i a 集、生起、原因  
      vedanā vid ā 依(属) 受、感受、苦痛  
      samudayo;  saṃ-ud-i a 集、生起、原因  
    訳文                
     〈触〉の生起のゆえに〈受〉の生起があり、  
                       
                       
                       
    56-33.                
     phassanirodhā vedanānirodho.   
      語根 品詞 語基 意味  
      phassa  spṛś  a 依(属) 触、接触  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      vedanā vid ā 依(属) 受、感受、苦痛  
      nirodho.  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈触〉の滅尽のゆえに〈受〉の滅尽があります。  
                       
                       
                       
    56-34.                
     Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – (56-19.)  
      vedanā vid ā 依(属) 受、感受、苦痛  
    訳文                
     かの八支聖道こそが、〈受〉の滅尽へ導く道です。すなわち、  
                       
                       
                       
    56-35.                
     sammādiṭṭhi…pe…   
      語根 品詞 語基 意味  
      sammādiṭṭhi…pe… (56-20.)  
    訳文                
     正見……  
                       
                       
                       
    56-36.                
     sammāsamādhi.  
      語根 品詞 語基 意味  
      sammāsamādhi. (56-21.)  
    訳文                
     正定です。  
                       
                       
                       
    56-37.                
     ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.   
      語根 品詞 語基 意味  
      ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya, evaṃ vedanāsamudayaṃ abhiññāya, evaṃ vedanānirodhaṃ abhiññāya, evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. (56-22.)  
      vedanaṃ  vid ā 受、感受、苦痛  
      vedanā vid ā 依(属) 受、感受、苦痛  
      vedanāya  vid ā 受、感受、苦痛  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈受〉を証知し、そのように〈受〉の生起を証知し、そのように〈受〉の滅尽を証知し、そのように〈受〉の滅尽へ導く道を証知し、〈受〉の厭悪のため、離貪のため、滅尽のため行道する者たち。彼らは善行者たちです。  
                       
                       
                       
    56-38.                
     Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.  
      語根 品詞 語基 意味  
      Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti. (56-23.)  
    訳文                
     善行者たち、彼らはこの法と律に堅住します。  
                       
                       
                       
    56-39.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe…   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya…pe… (56-24.)  
      vedanaṃ  vid ā 受、感受、苦痛  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈受〉を証知し……  
                       
                       
                       
    56-40.                
     evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya…pe…   
      語根 品詞 語基 意味  
      evaṃ vedanānirodhagāminiṃ paṭipadaṃ abhiññāya…pe… (56-25.)  
      vedanā vid ā 依(属) 受、感受、苦痛  
    訳文                
     ……そのように〈受〉の滅尽へ導く道を証知し……  
                       
                       
                       
    56-41.                
     vaṭṭaṃ tesaṃ natthi paññāpanāya.  
      語根 品詞 語基 意味  
      vaṭṭaṃ tesaṃ natthi paññāpanāya. (56-27.)  
    訳文                
     ……彼らには施設のための輪転が存在しません。  
                       
                       
                       
    56-42.                
     ‘‘Katamā ca, bhikkhave, saññā?   
      語根 品詞 語基 意味  
      ‘‘Katamā ca, bhikkhave, (56-28.)  
      saññā?  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     では比丘たちよ、いかなるものが〈想〉なのでしょうか。  
                       
                       
                       
    56-43.                
     Chayime, bhikkhave, saññākāyā –   
      語根 品詞 語基 意味  
       Chayime, bhikkhave, saññākāyā – (56-29.)  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
    訳文                
     比丘たちよ、これら六想身があります。  
                       
                       
                       
    56-44.                
     rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.   
      語根 品詞 語基 意味  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      sadda    a 依(属) 音、声、語  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      gandha    a 依(属)  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      rasa    a 依(属) 味、汁、作用、実質  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      phoṭṭhabba  spṛś 名未分 a 依(属) 触、所触、触れられるべきもの  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      dhamma  dhṛ a 男中 依(属)  
      saññā.  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈色想〉、〈声想〉、〈香想〉、〈味想〉、〈触想〉、〈法想〉。  
                       
                       
                       
    56-45.                
     Ayaṃ vuccati, bhikkhave, saññā.   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, (56-31.)  
    訳文                
     比丘たちよ、これが〈想〉といわれるのです。  
                       
                       
                       
    56-46.                
     Phassasamudayā saññāsamudayo;   
      語根 品詞 語基 意味  
      Phassasamudayā saññāsamudayo; (56-32.)  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
    訳文                
     〈触〉の生起のゆえに〈想〉の生起があり、  
                       
                       
                       
    56-47.                
     phassanirodhā saññānirodho.   
      語根 品詞 語基 意味  
      phassanirodhā saññānirodho. (56-33.)  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
    訳文                
     〈触〉の滅尽のゆえに〈想〉の滅尽があります。  
                       
                       
                       
    56-48.                
     Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā, seyyathidaṃ – (56-19.)  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
    訳文                
     かの八支聖道こそが、〈想〉の滅尽へ導く道です。すなわち、  
                       
                       
                       
    56-49.                
     sammādiṭṭhi…pe…   
      語根 品詞 語基 意味  
      sammādiṭṭhi…pe… (56-20.)  
    訳文                
     正見……  
                       
                       
                       
    56-50.                
     sammāsamādhi…pe…   
      語根 品詞 語基 意味  
      sammāsamādhi…pe… (56-21.)  
    訳文                
     正定です……  
                       
                       
                       
    56-51.                
     vaṭṭaṃ tesaṃ natthi paññāpanāya.  
      語根 品詞 語基 意味  
      vaṭṭaṃ tesaṃ natthi paññāpanāya. (56-27.)  
    訳文                
     ……彼らには施設のための輪転が存在しません。  
                       
                       
                       
    56-52.                
     ‘‘Katame ca, bhikkhave, saṅkhārā?   
      語根 品詞 語基 意味  
      ‘‘Katame    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      saṅkhārā?  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     では比丘たちよ、いかなるものが〈諸行〉なのでしょうか。  
                       
                       
                       
    56-53.                
     Chayime, bhikkhave, cetanākāyā –   
      語根 品詞 語基 意味  
      Chayime, bhikkhave, cetanākāyā – (56-29.)  
      cetanā  cit ā 依(属) 思、意思  
    訳文                
     比丘たちよ、これら六思身があります。  
                       
                       
                       
    56-54.                
     rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā.   
      語根 品詞 語基 意味  
      rūpa    a 依(処) 色、物質、肉体、形相  
      sañcetanā,  saṃ-cit ā  
      sadda    a 依(処) 音、声、語  
      sañcetanā,  saṃ-cit ā  
      gandha    a 依(処)  
      sañcetanā,  saṃ-cit ā  
      rasa    a 依(処) 味、汁、作用、実質  
      sañcetanā,  saṃ-cit ā  
      phoṭṭhabba  spṛś 名未分 a 依(処) 触、所触、触れられるべきもの  
      sañcetanā,  saṃ-cit ā  
      dhamma  dhṛ a 男中 依(処)  
      saññā.  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈色思〉、〈声思〉、〈香思〉、〈味思〉、〈触思〉、〈法思〉。  
                       
                       
                       
    56-55.                
     Ime vuccanti, bhikkhave, saṅkhārā.   
      語根 品詞 語基 意味  
      Ime    代的 これら  
      述語 語根 品詞 活用 人称 意味  
      vuccanti,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      saṅkhārā.  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     比丘たちよ、これらが〈諸行〉といわれるのです。  
                       
                       
                       
    56-56.                
     Phassasamudayā saṅkhārasamudayo;   
      語根 品詞 語基 意味  
      Phassasamudayā saṅkhārasamudayo; (56-32.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     〈触〉の生起のゆえに〈諸行〉の生起があり、  
                       
                       
                       
    56-57.                
     phassanirodhā saṅkhāranirodho.   
      語根 品詞 語基 意味  
      phassanirodhā saṅkhāranirodho. (56-33.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     〈触〉の滅尽のゆえに〈諸行〉の滅尽があります。  
                       
                       
                       
    56-58.                
     Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – (56-19.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     かの八支聖道こそが、〈受〉の滅尽へ導く道です。すなわち、  
                       
                       
                       
    56-59.                
     sammādiṭṭhi…pe…   
      語根 品詞 語基 意味  
      sammādiṭṭhi…pe… (56-20.)  
    訳文                
     正見……  
                       
                       
                       
    56-60.                
     sammāsamādhi.  
      語根 品詞 語基 意味  
      sammāsamādhi. (56-21.)  
    訳文                
     正定です。  
                       
                       
                       
    56-61.                
     ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.   
      語根 品詞 語基 意味  
      ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. (56-22.)  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈諸行〉を証知し、そのように〈諸行〉の生起を証知し、そのように〈諸行〉の滅尽を証知し、そのように〈諸行〉の滅尽へ導く道を証知し、〈諸行〉の厭悪のため、離貪のため、滅尽のため行道する者たち。彼らは善行者たちです。  
                       
                       
                       
    56-62.                
     Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.  
      語根 品詞 語基 意味  
      Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti. (56-23.)  
    訳文                
     善行者たち、彼らはこの法と律に堅住します。  
                       
                       
                       
    56-63.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya, evaṃ saṅkhārasamudayaṃ abhiññāya, evaṃ saṅkhāranirodhaṃ abhiññāya, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ abhiññāya saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. (56-24, 25, 61.)  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈諸行〉を証知し、そのように〈諸行〉の生起を証知し、そのように〈諸行〉の滅尽を証知し、そのように〈諸行〉の滅尽へ導く道を証知し、〈諸行〉の厭悪のゆえ、離貪のゆえ、滅尽のゆえ解脱した者たち。彼らは善解脱者たちです。  
                       
                       
                       
    56-64.                
     Ye suvimuttā, te kevalino.   
      語根 品詞 語基 意味  
      Ye suvimuttā, te kevalino. (56-26.)  
    訳文                
     善解脱者たち、彼らは完全者たちです。  
                       
                       
                       
    56-65.                
     Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya.  
      語根 品詞 語基 意味  
      Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāya. (56-27.)  
    訳文                
     完全者たち、彼らには施設のための輪転が存在しません。  
                       
                       
                       
    56-66.                
     ‘‘Katamañca, bhikkhave, viññāṇaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamañca, bhikkhave, (56-14.)  
      viññāṇaṃ?  vi-jñā a  
    訳文                
     では比丘たちよ、いかなるものが〈識〉なのでしょうか。  
                       
                       
                       
    56-67.                
     Chayime, bhikkhave, viññāṇakāyā –   
      語根 品詞 語基 意味  
      Chayime, bhikkhave, viññāṇakāyā – (56-29.)  
      viññāṇa  vi-jñā a 依(属)  
    訳文                
     比丘たちよ、これら六識身があります。  
                       
                       
                       
    56-68.                
     cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ.   
      語根 品詞 語基 意味  
      cakkhu    us 依(処)  
      viññāṇaṃ,  vi-jñā a  
      sota  śru as 依(処)  
      viññāṇaṃ,  vi-jñā a  
      ghāna    a 依(処)  
      viññāṇaṃ,  vi-jñā a  
      jivhā    ā 依(処)  
      viññāṇaṃ,  vi-jñā a  
      kāya    a 依(処) 身体、集まり  
      viññāṇaṃ,  vi-jñā a  
      mano  man as 依(処)  
      viññāṇaṃ.  vi-jñā a  
    訳文                
     〈眼識〉、〈耳識〉、〈鼻識〉、〈舌識〉、〈身識〉、〈意識〉。  
                       
                       
                       
    56-69.                
     Idaṃ vuccati, bhikkhave, viññāṇaṃ.   
      語根 品詞 語基 意味  
      Idaṃ vuccati, bhikkhave, (56-14.)  
      viññāṇaṃ.  vi-jñā a  
    訳文                
     比丘たちよ、これが〈識〉といわれるのです。  
                       
                       
                       
    56-70.                
     Nāmarūpasamudayā viññāṇasamudayo;   
      語根 品詞 語基 意味  
      Nāmarūpa    a 依(属) 名色  
      samudayā  saṃ-ud-i a 集、生起、原因  
      viññāṇa  vi-jñā a 依(属)  
      samudayo;  saṃ-ud-i a 集、生起、原因  
    訳文                
     〈名色〉の生起のゆえに〈識〉の生起があり、  
                       
                       
                       
    56-71.                
     nāmarūpanirodhā viññāṇanirodho.   
      語根 品詞 語基 意味  
      nāmarūpa    a 依(属) 名色  
      nirodhā  ni-rudh 受 a 滅、滅尽  
      viññāṇa  vi-jñā a 依(属)  
      nirodho.  ni-rudh 受 a 滅、滅尽  
    訳文                
     〈名色〉の滅尽のゆえに〈識〉の滅尽があります。  
                       
                       
                       
    56-72.                
     Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ –   
      語根 品詞 語基 意味  
      Ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – (56-19.)  
      viññāṇa  vi-jñā a 依(属)  
    訳文                
     かの八支聖道こそが、〈識〉の滅尽へ導く道です。すなわち、  
                       
                       
                       
    56-73.                
     sammādiṭṭhi…pe…   
      語根 品詞 語基 意味  
      sammādiṭṭhi…pe… (56-20.)  
    訳文                
     正見……  
                       
                       
                       
    56-74.                
     sammāsamādhi.  
      語根 品詞 語基 意味  
      sammāsamādhi. (56-21.)  
    訳文                
     正定です。  
                       
                       
                       
    56-75.                
     ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.   
      語根 品詞 語基 意味  
      ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā. (56-21.)  
      viññāṇaṃ  vi-jñā a  
      viññāṇa  vi-jñā a 依(属)  
      viññāṇassa  vi-jñā a  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈識〉を証知し、そのように〈識〉の生起を証知し、そのように〈識〉の滅尽を証知し、そのように〈識〉の滅尽へ導く道を証知し、〈識〉の厭悪のため、離貪のため、滅尽のため行道する者たち。彼らは善行者たちです。  
                       
                       
                       
    56-76.                
     Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti.  
      語根 品詞 語基 意味  
      Ye suppaṭipannā, te imasmiṃ dhammavinaye gādhanti. (56-23.)  
    訳文                
     善行者たち、彼らはこの法と律に堅住します。  
                       
                       
                       
    56-77.                
     ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya, evaṃ viññāṇasamudayaṃ abhiññāya, evaṃ viññāṇanirodhaṃ abhiññāya, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. (56-24, 25, 75.)  
    訳文                
     比丘たちよ、誰であれ、沙門たちあるいは婆羅門たちで、そのように〈識〉を証知し、そのように〈識〉の生起を証知し、そのように〈識〉の滅尽を証知し、そのように〈識〉の滅尽へ導く道を証知し、〈識〉の厭悪のゆえ、離貪のゆえ、滅尽のゆえ解脱した者たち。彼らは善解脱者たちです。  
                       
                       
                       
    56-78.                
     Ye suvimuttā, te kevalino.   
      語根 品詞 語基 意味  
      Ye suvimuttā, te kevalino. (56-26.)  
    訳文                
     善解脱者たち、彼らは完全者たちです。  
                       
                       
                       
    56-79.                
     Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāyā’’ti.   
      語根 品詞 語基 意味  
      Ye kevalino vaṭṭaṃ tesaṃ natthi paññāpanāyā’’ (56-27.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     完全者たち、彼らには施設のための輪転が存在しません」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system