←前へ   トップへ   次へ→
                       
                       
     8. Dutiyasoṇasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      soṇa    a 依(属) 人名、ソーナ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二のソーナ経」(『相応部』22-50  
                       
                       
                       
    50-1.                
     50. Evaṃ me sutaṃ –   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      me    代的  
      sutaṃ –  śru 名過分 a 所聞、聞かれた  
    訳文                
     私はこのように聞いた。  
                       
                       
                       
    50-2.                
     ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.   
      語根 品詞 語基 意味  
      ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      rājagahe    a 地名、ラージャガハ、王舎城  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      veḷuvane    a 竹林  
      kalandakanivāpe.  ni-vap a 地名、カランダカニヴァーパ(リスの餌場)  
    訳文                
     あるとき世尊はラージャガハの竹林、カランダカニヴァーパに住しておられた。  
                       
                       
                       
    50-3.                
     Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      soṇo    a 人名、ソーナ  
      gahapati    i 依(属) 家主、居士、資産家  
      putto    a 息子  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、居士の息子ソーナが世尊へ近づいた。  
                       
                       
                       
    50-4.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    50-5.                
     Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinnaṃ  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      soṇaṃ    a 人名、ソーナ  
      gahapati    i 依(属) 家主、居士、資産家  
      puttaṃ    a 息子  
      bhagavā    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った居士の息子ソーナへ、世尊はこう仰った。  
                       
                       
                       
    50-6.                
     ‘‘Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti, rūpasamudayaṃ nappajānanti, rūpanirodhaṃ nappajānanti, rūpanirodhagāminiṃ paṭipadaṃ nappajānanti;   
      語根 品詞 語基 意味  
      ‘‘Ye    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      keci,    代的 何らかの、何者であれ  
      soṇa,    a 人名、ソーナ  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      rūpaṃ    a 色、物質、肉体、形相  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānanti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      rūpa    a 依(属) 色、物質、肉体、形相  
      samudayaṃ  saṃ-ud-i a 集、生起、原因  
      na    不変 ない  
      pajānanti,  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodhaṃ  ni-rudh 受 a 滅、滅尽  
      na    不変 ない  
      pajānanti,  同上  
      rūpa    a 依(属) 色、物質、肉体、形相  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminiṃ  gam 名形 in 男→女 行かせる、導く  
      paṭipadaṃ  prati-pad ā 道、行道  
      na    不変 ない  
      pajānanti;  同上  
    訳文                
     「ソーナよ、誰であれ沙門あるいは婆羅門たちで、〈色〉を了知せず、〈色〉の生起を了知せず、〈色〉の滅尽を了知せず、〈色〉の滅尽へ導く道を了知せず、  
                       
                       
                       
    50-7.                
     vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti;   
      語根 品詞 語基 意味  
      vedanaṃ  vid ā 受、感受、苦痛  
      nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti; (50-6.)  
      vedanā vid ā 依(属) 受、感受、苦痛  
    訳文                
     〈受〉を了知せず、〈受〉の生起を了知せず、〈受〉の滅尽を了知せず、〈受〉の滅尽へ導く道を了知せず、  
                       
                       
                       
    50-8.                
     saññaṃ nappajānanti…pe…   
      語根 品詞 語基 意味  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      nappajānanti…pe… (50-6.)  
    訳文                
     〈想〉を了知せず……  
                       
                       
                       
    50-9.                
     saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti;   
      語根 品詞 語基 意味  
      saṅkhāre  saṃ-kṛ a 行、為作、潜勢力、現象  
      nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti; (50-6.)  
      saṅkhāra  saṃ-kṛ a 依(属) 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉を了知せず、〈諸行〉の生起を了知せず、〈諸行〉の滅尽を了知せず、〈諸行〉の滅尽へ導く道を了知せず、  
                       
                       
                       
    50-10.                
     viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti.   
      語根 品詞 語基 意味  
      viññāṇaṃ  vi-jñā a  
      nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. (50-6.)  
      viññāṇa  vi-jñā a 依(属)  
    訳文                
     〈識〉を了知せず、〈識〉の生起を了知せず、〈識〉の滅尽を了知せず、〈識〉の滅尽へ導く道を了知しないような者たち。  
                       
                       
                       
    50-11.                
     Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.  
      語根 品詞 語基 意味  
      Na    不変 ない  
      me    代的  
      te,    代的 それら、彼ら  
      soṇa,    a 人名、ソーナ  
      samaṇā  śram a 沙門  
          不変 あるいは  
      brāhmaṇā  bṛh a 婆羅門  
          不変 あるいは  
      samaṇesu  śram a 沙門  
          不変 あるいは  
      samaṇa  śram a 沙門  
      sammatā  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      brāhmaṇesu  bṛh a 婆羅門  
          不変 あるいは  
      brāhmaṇa  bṛh a 婆羅門  
      sammatā,  saṃ-man 過分 a 考えられた、尊敬された、選ばれた、同意の  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      te    代的 それら、彼ら  
      āyasmanto    ant 尊者、具寿  
      sāmañña  śram a 依(属) 沙門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      brahmañña  bṛh 名形 a 依(属) 婆羅門性  
      atthaṃ    a 男中 義、意味  
          不変 あるいは  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharanti.  vi-hṛ 住する  
    訳文                
     ソーナよ、私は、それらの沙門あるいは婆羅門たちが、沙門のなかの沙門であるとは考えず、あるいは婆羅門のなかの婆羅門であるとは考えません。そして、それらの尊者たちが、沙門たることの義、あるいは婆羅門たることの義を現法において自証し、作証し、成就して住することはありません。  
                       
                       
                       
    50-12.                
     ‘‘Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ pajānanti, rūpasamudayaṃ pajānanti, rūpanirodhaṃ pajānanti, rūpanirodhagāminiṃ paṭipadaṃ pajānanti;   
      語根 品詞 語基 意味  
      ‘‘Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ pajānanti, rūpasamudayaṃ pajānanti, rūpanirodhaṃ pajānanti, rūpanirodhagāminiṃ paṭipadaṃ pajānanti; (50-6.)  
      ca    不変 と、また、そして、しかし  
      kho    不変 じつに、たしかに  
    訳文                
     しかしてソーナよ、誰であれ沙門あるいは婆羅門たちで、〈色〉を了知し、〈色〉の生起を了知し、〈色〉の滅尽を了知し、〈色〉の滅尽へ導く道を了知し、  
                       
                       
                       
    50-13.                
     vedanaṃ pajānanti…pe…   
      語根 品詞 語基 意味  
      vedanaṃ pajānanti…pe… (50-7.)  
    訳文                
     〈受〉を了知し……  
                       
                       
                       
    50-14.                
     saññaṃ pajānanti…   
      語根 品詞 語基 意味  
      saññaṃ pajānanti… (50-8.)  
    訳文                
     〈想〉を了知せず……  
                       
                       
                       
    50-15.                
     saṅkhāre pajānanti…   
      語根 品詞 語基 意味  
      saṅkhāre pajānanti… (50-9.)  
    訳文                
     〈諸行〉を了知し……  
                       
                       
                       
    50-16.                
     viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti.   
      語根 品詞 語基 意味  
      viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. (50-10.)  
    訳文                
     〈識〉を了知し、〈識〉の生起を了知し、〈識〉の滅尽を了知し、〈識〉の滅尽へ導く道を了知するような者たち。  
                       
                       
                       
    50-17.                
     Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti.   
      語根 品詞 語基 意味  
      Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ (50-11.)  
      kho    不変 じつに、たしかに  
      eva    不変 まさに、のみ、じつに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ソーナよ、私は、それらの沙門あるいは婆羅門たちが、沙門のなかの沙門であると考え、あるいは婆羅門のなかの婆羅門であると考えます。そして、それらの尊者たちは、沙門たることの義、あるいは婆羅門たることの義を現法において自証し、作証し、成就して住するのです」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system