←前へ   トップへ   次へ→
                       
                       
     7. Tatiyaassādasuttaṃ  
      語根 品詞 語基 意味  
      Tatiya    a 第三の  
      assāda  ā-svad a 依(属) 味、楽味  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第三の楽味経」(『相応部』22-28  
                       
                       
                       
    28-1.                
     28. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    28-2.                
     ‘‘No cedaṃ, bhikkhave, rūpassa assādo abhavissa nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      ‘‘No    不変 ない、否  
      ce    不変 もし、たとえ  
      idaṃ,    代的 副対 これ  
      bhikkhave,  bhikṣ u 比丘  
      rūpassa    a 色、物質、肉体、形相  
      assādo  ā-svad a 楽味  
      述語 語根 品詞 活用 人称 意味  
      abhavissa  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      idaṃ    代的 副対 これ  
      sattā    a 有情、衆生  
      rūpasmiṃ    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      sārajjeyyuṃ.  saṃ-raj 執着する、貪着する  
    訳文                
     比丘たちよ、もし、〈色〉の楽味が存在しないのであれば、有情たちが〈色〉に対し貪着することはないでしょう。  
    メモ                
     ・『相応部』14-33「若此不存経」にパラレル。そこに同じくidaṃを虚辞的に扱った。  
                       
                       
                       
    28-3.                
     Yasmā ca kho, bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṃ sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā    代的 (関係代名詞)  
      ca    不変 と、また、そして、しかし  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      rūpassa    a 色、物質、肉体、形相  
      assādo,  ā-svad a 楽味  
      tasmā    代的 それ、彼  
      sattā    a 有情、衆生  
      rūpasmiṃ    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      sārajjanti.  saṃ-raj 執着する、貪着する  
    訳文                
     しかし比丘たちよ、〈色〉の楽味は存在しており、それゆえ有情たちは〈色〉に対し貪着するのです。  
                       
                       
                       
    28-4.                
     No cedaṃ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṃ sattā rūpasmiṃ nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, rūpassa ādīnavo abhavissa nayidaṃ sattā rūpasmiṃ (28-2.)  
      ādīnavo    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindeyyuṃ.  nir-vid 厭う、厭離する  
    訳文                
     比丘たちよ、もし、〈色〉の危難が存在しないのであれば、有情たちが〈色〉に対し厭悪することはないでしょう。  
                       
                       
                       
    28-5.                
     Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṃ nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi rūpassa ādīnavo, tasmā sattā rūpasmiṃ (28-3.)  
      ādīnavo,    a 危難、過患  
      述語 語根 品詞 活用 人称 意味  
      nibbindanti.  nir-vid 厭う、厭離する  
    訳文                
     しかし比丘たちよ、〈色〉の危難は存在しており、それゆえ有情たちは〈色〉に対し厭悪するのです。  
                       
                       
                       
    28-6.                
     No cedaṃ, bhikkhave, rūpassa nissaraṇaṃ abhavissa nayidaṃ sattā rūpasmā nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, rūpassa nissaraṇaṃ abhavissa nayidaṃ sattā (28-2.)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      rūpasmā    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      nissareyyuṃ.  ni-sṛ 出離する、遠離する  
    訳文                
     比丘たちよ、もし、〈色〉の出離が存在しないのであれば、有情たちが〈色〉から出離することはないでしょう。  
                       
                       
                       
    28-7.                
     Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṃ, tasmā sattā rūpasmā nissaranti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi rūpassa nissaraṇaṃ, tasmā sattā (28-3.)  
      nissaraṇaṃ,  ni-sṛ a 出離、遠離  
      rūpasmā    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      nissaranti.  ni-sṛ 出離する、遠離する  
    訳文                
     しかし比丘たちよ、〈色〉の出離は存在しており、それゆえ有情たちは〈色〉から出離するのです。  
                       
                       
                       
    28-8.                
     No cedaṃ, bhikkhave, vedanāya…pe…   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, (28-2.)  
      vedanāya…pe…  vid ā 受、感受、苦痛  
    訳文                
     比丘たちよ、もし、〈受〉の……  
                       
                       
                       
    28-9.                
     no cedaṃ, bhikkhave, saññāya…   
      語根 品詞 語基 意味  
      no cedaṃ, bhikkhave, (28-2.)  
      saññāya…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     比丘たちよ、もし、〈想〉の……  
                       
                       
                       
    28-10.                
     no cedaṃ, bhikkhave, saṅkhārānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā saṅkhārehi nissareyyuṃ.   
      語根 品詞 語基 意味  
      no cedaṃ, bhikkhave, saṅkhārānaṃ nissaraṇaṃ abhavissa, nayidaṃ sattā saṅkhārehi nissareyyuṃ. (28-6.)  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
      saṅkhārehi  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     ……比丘たちよ、もし、〈諸行〉の出離が存在しないのであれば、有情たちが〈諸行〉から出離することはないでしょう。  
                       
                       
                       
    28-11.                
     Yasmā ca kho, bhikkhave, atthi saṅkhārānaṃ nissaraṇaṃ, tasmā sattā saṅkhārehi nissaranti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi saṅkhārānaṃ nissaraṇaṃ, tasmā sattā saṅkhārehi nissaranti. (28-7.)  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
      saṅkhārehi  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     しかし比丘たちよ、〈諸行〉の出離は存在しており、それゆえ有情たちは〈諸行〉から出離するのです。  
                       
                       
                       
    28-12.                
     No cedaṃ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, viññāṇassa assādo abhavissa, nayidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ. (28-2.)  
      viññāṇassa  vi-jñā a  
      viññāṇasmiṃ  vi-jñā a  
    訳文                
     比丘たちよ、もし、〈識〉の楽味が存在しないのであれば、有情たちが〈識〉に対し貪着することはないでしょう。  
                       
                       
                       
    28-13.                
     Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi viññāṇassa assādo, tasmā sattā viññāṇasmiṃ sārajjanti. (28-3.)  
      viññāṇassa  vi-jñā a  
      viññāṇasmiṃ  vi-jñā a  
    訳文                
     しかし比丘たちよ、〈識〉の楽味は存在しており、それゆえ有情たちは〈識〉に対し貪着するのです。  
                       
                       
                       
    28-14.                
     No cedaṃ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ. (28-4.)  
      viññāṇassa  vi-jñā a  
      viññāṇasmiṃ  vi-jñā a  
    訳文                
     比丘たちよ、もし、〈識〉の危難が存在しないのであれば、有情たちが〈識〉に対し厭悪することはないでしょう。  
                       
                       
                       
    28-15.                
     Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṃ nibbindanti.   
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṃ nibbindanti. (28-5.)  
      viññāṇassa  vi-jñā a  
      viññāṇasmiṃ  vi-jñā a  
    訳文                
     しかし比丘たちよ、〈識〉の危難は存在しており、それゆえ有情たちは〈識〉に対し厭悪するのです。  
                       
                       
                       
    28-16.                
     No cedaṃ, bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā nissareyyuṃ.   
      語根 品詞 語基 意味  
      No cedaṃ, bhikkhave, viññāṇassa nissaraṇaṃ abhavissa, nayidaṃ sattā viññāṇasmā nissareyyuṃ. (28-6.)  
      viññāṇassa  vi-jñā a  
      viññāṇasmā  vi-jñā a  
    訳文                
     比丘たちよ、もし、〈識〉の出離が存在しないのであれば、有情たちが〈識〉から出離することはないでしょう。  
                       
                       
                       
    28-17.                
     Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṃ, tasmā sattā viññāṇasmā nissaranti.  
      語根 品詞 語基 意味  
      Yasmā ca kho, bhikkhave, atthi viññāṇassa nissaraṇaṃ, tasmā sattā viññāṇasmā nissaranti. (28-7.)  
      viññāṇassa  vi-jñā a  
      viññāṇasmā  vi-jñā a  
      述語 語根 品詞 活用 人称 意味  
      nissaranti.  ni-sṛ 出離する、遠離する  
    訳文                
     しかし比丘たちよ、〈識〉の出離は存在しており、それゆえ有情たちは〈識〉から出離するのです。  
                       
                       
                       
    28-18.                
     ‘‘Yāvakīvañca, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññaṃsu [nābbhaññiṃsu (sī.)];   
      語根 品詞 語基 意味  
      ‘‘Yāva    不変 〜だけ、〜まで、〜の限り  
      kīvañ    不変 どれだけ、どれほど  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      imesaṃ    代的 これら  
      pañcannaṃ     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhānaṃ    a 蘊、集まり  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      assādato  ā-svad a 楽味  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      ādīnavato    a 危難、過患  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      nissaraṇato  ni-sṛ 代的 出離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññaṃsu:  abhi-jñā 証知する、自証する  
    訳文                
     比丘たちよ、どうあれ、有情たちが、これら五取蘊に関し、楽味を楽味として、危難を危難として、また出離を出離として、如実に証知しないようなその間。  
                       
                       
                       
    28-19.                
     neva tāva, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu.   
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva,    不変 それだけ、それほど、まず  
      bhikkhave,  bhikṣ u 比丘  
      sattā    a 有情、衆生  
      sadevakā    a 天ある  
      lokā    a 世界、世間  
      samārakā    a 魔ある  
      sabrahmakā  sa-bṛh a 梵天とともなる  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      nissaṭā  ni-sṛ 過分 a 出離した、逃れた  
      visaṃyuttā  vi-saṃ-yuj 過分 a 離縛した  
      vippamuttā  vi-pra-muc 過分 a 脱した、自由となった  
      vimariyādīkatena  kṛ 過分 a 制限の無い、自由になった、解放された  
      cetasā  cit as  
      述語 語根 品詞 活用 人称 意味  
      vihariṃsu.  vi-hṛ 能反 住する  
    訳文                
     比丘たちよ、その間は、有情たちは天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々より逃れ、離縛し、自由となり、解放された心をもって住することはありません。  
                       
                       
                       
    28-20.                
     Yato ca kho, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu;   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca kho, bhikkhave, sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññaṃsu; (28-18.)  
      kho,    不変 じつに、たしかに  
    訳文                
     しかし比丘たちよ、有情たちが、これら五取蘊に関し、楽味を楽味として、危難を危難として、また出離を出離として、如実に証知するならば、  
                       
                       
                       
    28-21.                
     atha, bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā viharanti’’.   
      語根 品詞 語基 意味  
      atha,    不変 ときに、また、そこに  
      bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā (28-19.)  
      述語 語根 品詞 活用 人称 意味  
      viharanti’’.  vi-hṛ 住する  
    訳文                
     比丘たちよ、その場合、有情たちは天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々より逃れ、離縛し、自由となり、解放された心をもって住するのです」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system