←前へ   トップへ   次へ→
                       
                       
     5. Assādasuttaṃ  
      語根 品詞 語基 意味  
      Assāda  ā-svad a 依(属) 味、楽味  
      suttaṃ  sīv a 経、糸  
    訳文                
     「楽味経」(『相応部』22-26  
                       
                       
                       
    26-1.                
     26. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    26-2.                
     ‘‘Pubbeva [pubbe (pī. ka.)] me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva [bodhisattassa (pī. ka.)] sato etadahosi –   
      語根 品詞 語基 意味  
      ‘‘Pubbe    不変 前に、以前に  
      eva    不変 まさに、のみ、じつに  
      me,    代的 属絶  
      bhikkhave,  bhikṣ u 比丘  
      sambodhā  saṃ-budh a 正覚、等覚  
      anabhisambuddhassa  an-abhi-saṃ-budh 過分 a 属絶 未だ現等覚せざる  
      bodhisattassa  budh a 属絶 菩薩  
      eva    不変 まさに、のみ、じつに  
      sato  as 現分 ant 属絶 ある、なる  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     「比丘たちよ、私が、等覚以前、現等覚せざる菩薩であったとき、この〔思い〕がおこりました。  
                       
                       
                       
    26-3.                
     ‘ko nu kho rūpassa assādo, ko ādīnavo, kiṃ nissaraṇaṃ?   
      語根 品詞 語基 意味  
      ‘ko    代的 何、誰  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho    不変 じつに、たしかに  
      rūpassa    a 色、物質、肉体、形相  
      assādo,  ā-svad a 楽味  
      ko    代的 何、誰  
      ādīnavo,    a 危難、過患  
      kiṃ    代的 何、なぜ、いかに  
      nissaraṇaṃ?  ni-sṛ a 出離、遠離  
    訳文                
     『いったい〈色〉の、何が楽味であり、何が危難であり、何が出離なのであろうか。  
                       
                       
                       
    26-4.                
     Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ?   
      語根 品詞 語基 意味  
      Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? (26-3.)  
      vedanāya  vid ā 受、感受、苦痛  
    訳文                
     〈受〉の、何が楽味であり、何が危難であり、何が出離なのであろうか。  
                       
                       
                       
    26-5.                
     Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ?   
      語根 品詞 語基 意味  
      Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? (26-3.)  
      saññāya  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉の、何が楽味であり、何が危難であり、何が出離なのであろうか。  
                       
                       
                       
    26-6.                
     Ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ?   
      語根 品詞 語基 意味  
      Ko saṅkhārānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? (26-3.)  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉の、何が楽味であり、何が危難であり、何が出離なのであろうか。  
                       
                       
                       
    26-7.                
     Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa’nti?   
      語根 品詞 語基 意味  
      Ko viññāṇassa assādo, ko ādīnavo, kiṃ nissaraṇa’n (26-3.)  
      viññāṇassa  vi-jñā a  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈識〉の、何が楽味であり、何が危難であり、何が出離なのであろうか』と。  
                       
                       
                       
    26-8.                
     Tassa mayhaṃ, bhikkhave, etadahosi –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      mayhaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     比丘たちよ、その私に、この〔思い〕が起こりました。  
                       
                       
                       
    26-9.                
     ‘yaṃ kho rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo.   
      語根 品詞 語基 意味  
      ‘yaṃ    代的 (関係代名詞)  
      kho    不変 じつに、たしかに  
      rūpaṃ    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      sukhaṃ    名形 a  
      somanassaṃ,  su-man a 喜、喜悦  
      ayaṃ    代的 これ  
      rūpassa    a 色、物質、肉体、形相  
      assādo.  ā-svad a 楽味  
    訳文                
     『〈色〉によって生ずる楽と喜。これが〈色〉の楽味である。  
                       
                       
                       
    26-10.                
     Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo.   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      rūpaṃ    a 色、物質、肉体、形相  
      aniccaṃ    a 無常の  
      dukkhaṃ    名形 a  
      vipariṇāma  vi-pari-nam  a 有(属) 変化、変易  
      dhammaṃ,  dhṛ a 男中  
      ayaṃ    代的 これ  
      rūpassa    a 色、物質、肉体、形相  
      ādīnavo.    a 危難、過患  
    訳文                
     〈色〉が無常であり、苦であり、変易の性質あるものである、そのこと。これが〈色〉の危難である。  
                       
                       
                       
    26-11.                
     Yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpassa nissaraṇaṃ.   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      rūpasmiṃ    a 色、物質、肉体、形相  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinayo  vi-nī a 律、調伏  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      pahānaṃ,  pra-hā a 捨断  
      idaṃ    代的 これ  
      rūpassa    a 色、物質、肉体、形相  
      nissaraṇaṃ.  ni-sṛ a 出離、遠離  
    訳文                
     〈色〉に関する欲貪の調伏、欲貪の捨断。これが〈色〉の出離である。  
                       
                       
                       
    26-12.                
     Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo [yā (ka.)].   
      語根 品詞 語基 意味  
      Yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vedanāya assādo. (26-9.)  
      vedanaṃ  vid ā 受、感受、苦痛  
      vedanāya  vid ā 受、感受、苦痛  
    訳文                
     〈受〉によって生ずる楽と喜。これが〈受〉の楽味である。  
                       
                       
                       
    26-13.                
     Yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo.   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      vedanā  vid ā 受、感受、苦痛  
      aniccā    a 無常の  
      dukkhā    名形 a 中→女  
      vipariṇāma  vi-pari-nam  a 有(属) 変化、変易  
      dhammā,  dhṛ a 男中→女  
      ayaṃ    代的 これ  
      vedanāya  vid ā 受、感受、苦痛  
      ādīnavo.    a 危難、過患  
    訳文                
     〈受〉が無常であり、苦であり、変易の性質あるものである、そのこと。これが〈受〉の危難である。  
                       
                       
                       
    26-14.                
     Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ.   
      語根 品詞 語基 意味  
      Yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇaṃ. (26-11.)  
      vedanāya  vid ā 受、感受、苦痛  
      vedanāya  vid ā 受、感受、苦痛  
    訳文                
     〈受〉に関する欲貪の調伏、欲貪の捨断。これが〈受〉の出離である。  
                       
                       
                       
    26-15.                
     Yaṃ saññaṃ paṭicca uppajjati…pe…   
      語根 品詞 語基 意味  
      Yaṃ saññaṃ paṭicca uppajjati…pe… (26-9.)  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     〈想〉によって生ずる……  
                       
                       
                       
    26-16.                
     yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṅkhārānaṃ assādo.   
      語根 品詞 語基 意味  
      yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ saṅkhārānaṃ assādo. (26-9.)  
      vedanaṃ  vid ā 受、感受、苦痛  
      vedanāya  vid ā 受、感受、苦痛  
    訳文                
     〈諸行〉によって生ずる楽と喜。これが〈諸行〉の楽味である。  
                       
                       
                       
    26-17.                
     Yaṃ [ye (sī. ka.)] saṅkhārā aniccā dukkhā vipariṇāmadhammā, ayaṃ saṅkhārānaṃ ādīnavo.   
      語根 品詞 語基 意味  
      Yaṃ    代的 (関係代名詞)  
      saṅkhārā  saṃ-kṛ a 行、為作、潜勢力、現象  
      aniccā    a 無常の  
      dukkhā    名形 a 中→男  
      vipariṇāma  vi-pari-nam  a 有(属) 変化、変易  
      dhammā,  dhṛ a 男中  
      ayaṃ    代的 これ  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
      ādīnavo.    a 危難、過患  
    訳文                
     〈諸行〉が無常であり、苦であり、変易の性質あるものである、そのこと。これが〈諸行〉の危難である。  
                       
                       
                       
    26-18.                
     Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārānaṃ nissaraṇaṃ.   
      語根 品詞 語基 意味  
      Yo saṅkhāresu chandarāgavinayo chandarāgappahānaṃ, idaṃ saṅkhārānaṃ nissaraṇaṃ. (26-11.)  
      saṅkhāresu  saṃ-kṛ a 行、為作、潜勢力、現象  
      saṅkhārānaṃ  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     〈諸行〉に関する欲貪の調伏、欲貪の捨断。これが〈諸行〉の出離である。  
                       
                       
                       
    26-19.                
     Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo.   
      語根 品詞 語基 意味  
      Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇassa assādo. (26-9.)  
      viññāṇaṃ  vi-jñā a  
      viññāṇassa  vi-jñā a  
    訳文                
     〈識〉によって生ずる楽と喜。これが〈識〉の楽味である。  
                       
                       
                       
    26-20.                
     Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo.   
      語根 品詞 語基 意味  
      Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇassa ādīnavo. (26-10.)  
      viññāṇaṃ  vi-jñā a  
      viññāṇassa  vi-jñā a  
    訳文                
     〈識〉が無常であり、苦であり、変易の性質あるものである、そのこと。これが〈識〉の危難である。  
                       
                       
                       
    26-21.                
     Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ’’’.  
      語根 品詞 語基 意味  
      Yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇassa nissaraṇaṃ’’’.(26-11.)  
      viññāṇasmiṃ  vi-jñā a  
      viññāṇassa  vi-jñā a  
    訳文                
     〈識〉に関する欲貪の調伏、欲貪の捨断。これが〈識〉の出離である』〔と〕。  
                       
                       
                       
    26-22.                
     ‘‘Yāvakīvañcāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ [abhisambuddho (sī.)].   
      語根 品詞 語基 意味  
      ‘‘Yāva    不変 〜だけ、〜まで、〜の限り  
      kīvañ    不変 どれだけ、どれほど  
      ca    不変 と、また、そして、しかし  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      imesaṃ    代的 これら  
      pañcannaṃ     
      upādāna  upa-ā-dā a 依(属) 取、取着、執着  
      khandhānaṃ    a 蘊、集まり  
      evaṃ    不変 このように、かくの如き  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      assādato  ā-svad a 楽味  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      ādīnavato    a 危難、過患  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      nissaraṇato  ni-sṛ 代的 出離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññāsiṃ,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva    不変 それだけ、それほど、まず  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      sadevake    a 天ある  
      loke    a 世界、世間  
      samārake    a 魔ある  
      sabrahmake  sa-bṛh a 梵ある  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      anuttaraṃ    代的 無上の  
      sammā    不変 正しい、正しく  
      sambodhiṃ  saṃ-budh i 等覚  
      abhisambuddho  abhi-saṃ-budh a 現等覚した、現覚ある  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      paccaññāsiṃ.  prati-jñā 自称する、公言する、認める  
    訳文                
     比丘たちよ、どうあれ、これら五取蘊に関し、このように楽味を楽味として、危難を危難として、また出離を出離として、私が如実に証知しないようなその間は、比丘たちよ、私は、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認することはありませんでした。  
    メモ                
     ・『相応部』14-30「四界経」にパラレル。  
                       
                       
                       
    26-23.                
     Yato ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ;   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca khvāhaṃ, bhikkhave, imesaṃ pañcannaṃ upādānakkhandhānaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ; (26-22.)  
      kho    不変 じつに、たしかに  
    訳文                
     そして比丘たちよ、これら五取蘊に関し、楽味を楽味として、危難を危難として、また出離を出離として、如実に私が証知したため、  
                       
                       
                       
    26-24.                
     athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.   
      語根 品詞 語基 意味  
      atha    不変 ときに、また、そこに  
      ahaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. (26-22.)  
    訳文                
     そこで私は、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認したのでした。  
                       
                       
                       
    26-25.                
     Ñāṇañca pana me dassanaṃ udapādi –   
      語根 品詞 語基 意味  
      Ñāṇañ  jñā a 智、智慧  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      me    代的  
      dassanaṃ    a 見、見ること  
      述語 語根 品詞 活用 人称 意味  
      udapādi –  ud-pad 生じる、発生する  
    訳文                
     しかして、私には智と見が生じました。  
                       
                       
                       
    26-26.                
     ‘akuppā me vimutti [cetovimutti (sī. pī. ka.)];   
      語根 品詞 語基 意味  
      ‘akuppā    a 不動の、堅固な  
      me    代的  
      vimutti;  vi-muc 受 i 解脱  
    訳文                
     『私の解脱は不動のものとなった。  
                       
                       
                       
    26-27.                
     ayamantimā jāti;   
      語根 品詞 語基 意味  
      ayam    代的 これ  
      antimā    a 最終の、最後の  
      jāti;  jan i 生、誕生、生まれ、種類  
    訳文                
     これが最後の〈生〉である。  
                       
                       
                       
    26-28.                
     natthi dāni punabbhavo’’’ti.   
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      dāni    不変 今、いまや  
      puna    不変 さらに、ふたたび  
      bhavo’’’  bhū a 有、存在、生存、幸福、繁栄  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     今や再有は存在しない』と」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system