←前へ   トップへ   次へ→
                       
                       
     2. Mahāgosiṅgasuttaṃ  
      語根 品詞 語基 意味  
      Mahā    ant 大きい  
      gosiṅga    a 依(属) 地名、ゴーシンガ  
      suttaṃ sīv a 経、糸  
    訳文                
     「大ゴーシンガ経」(『中部』32  
                       
                       
                       
    332-1.                
     332. Evaṃ me sutaṃ –   
      語根 品詞 語基 意味  
      Evaṃ   不変 このように  
      me   代的  
      sutaṃ –  śru 名過分 a 聞かれた、所聞  
    訳文                
     このように私は聞いた。  
                       
                       
                       
    332-2.                
     ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ –   
      語根 品詞 語基 意味  
      ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      gosiṅga    a 地名、ゴーシンガ  
      sāla    a 依(属) 植物名、サーラ樹  
      vana    a 依(属) 林、森  
      dāye    a 森、林、園  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      sambahulehi    a 衆多の、多数の  
      abhiññātehi  abhi-jñā 過分 a 証知した、有名な  
      abhiññātehi  abhi-jñā 過分 a 証知した、有名な  
      therehi    a 長老  
      sāvakehi  śru a 弟子、声聞  
      saddhiṃ –    不変 共に、一緒に(具格支配)  
    訳文                
     ある時世尊は、衆多の、おのおの高名な長老弟子たちとともに、ゴーシンガ沙羅林園に住しておられた。  
    メモ                
     ・あるいは「おのおの証得した」か。  
                       
                       
                       
    332-3.                
     āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.   
      語根 品詞 語基 意味  
      āyasmatā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      sāriputtena    a 人名、サーリプッタ  
      āyasmatā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahāmoggallānena    a 人名、マハーモッガッラーナ  
      āyasmatā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahākassapena    a 人名、マハーカッサパ  
      āyasmatā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      anuruddhena    a 人名、アヌルッダ  
      āyasmatā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      revatena    a 人名、レーヴァタ  
      āyasmatā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      ānandena,  ā-nand a 人名、アーナンダ  
      aññehi    代的 他の、別の  
      ca    不変 と、また、そして、しかし  
      abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ. (332-2.)  
    訳文                
     〔すなわち〕尊者サーリプッタ、尊者マハーモッガッラーナ、尊者マハーカッサパ、尊者アヌルッダ、尊者レーヴァタ、尊者アーナンダ、またその他のおのおの高名な長老弟子たちとともに。  
                       
                       
                       
    332-4.                
     Atha kho āyasmā mahāmoggallāno sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahāmoggallāno    a 人名、マハーモッガッラーナ  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      paṭisallānā  prati-saṃ-lī a 宴坐、宴黙、独坐、独想、禅思  
      vuṭṭhito  vi-ud-sthā? 過分 a 立ち上がった、出定した  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      mahākassapo    a 人名、マハーカッサパ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに尊者マハーモッガッラーナは、夕暮れ時、独坐より出定して、尊者マハーカッサパのもとへ近づいた。  
                       
                       
                       
    332-5.                
     upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca –   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      āyasmantaṃ    ant 尊者、具寿  
      mahākassapaṃ    a 人名、マハーカッサパ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     ときに尊者マハーモッガッラーナは、夕暮れ時、独坐より出定して、尊者マハーカッサパのもとへ近づいた。  
                       
                       
                       
    332-6.                
     ‘‘āyāmāvuso, kassapa, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā’’ti.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘āyāmā  ā-yā いざ行こう  
      語根 品詞 語基 意味  
      āvuso,    不変 友よ  
      kassapa,    a 人名、カッサパ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamissāma  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      savanāyā’’  śru a 耳、聴聞  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「いざ行かん、友、カッサパよ、我々は聞法のため、尊者サーリプッタのもとへ近づくとしましょう」と。  
                       
                       
                       
    332-7.                
     ‘‘Evamāvuso’’ti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.   
      語根 品詞 語基 意味  
      ‘‘Evam    不変 このように、かくの如き  
      āvuso’’    不変 友よ  
      ti    不変 と、といって、かく、このように、ゆえに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahākassapo    a 人名、マハーカッサパ  
      āyasmato    ant 尊者、具寿  
      mahāmoggallānassa    a 人名、マハーモッガッラーナ  
      述語 語根 品詞 活用 人称 意味  
      paccassosi.  prati-śru 応諾する、同意する、答える  
    訳文                
     「そのように、友よ」と尊者マハーカッサパは、尊者マハーモッガッラーナへ応えた。  
                       
                       
                       
    332-8.                
     Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya.   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahāmoggallāno    a 人名、マハーモッガッラーナ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahākassapo    a 人名、マハーカッサパ  
      āyasmā    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      anuruddho    a 人名、アヌルッダ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamiṃsu  upa-saṃ-kram 能反 近づいた  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      savanāya.  śru a 耳、聴聞  
    訳文                
     そこで尊者マハーモッガッラーナ、尊者マハーカッサパ、また尊者アヌルッダは、聞法のため、尊者サーリプッタのもとへ近づいた。  
                       
                       
                       
    332-9.                
     Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.   
      述語 語根 品詞 活用 人称 意味  
      Addasā  dṛś 見る  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      ānando  ā-nand a 人名、アーナンダ  
      āyasmantañ    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahāmoggallānaṃ    a 人名、マハーモッガッラーナ  
      āyasmantañ    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      mahākassapaṃ    a 人名、マハーカッサパ  
      āyasmantañ    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      anuruddhaṃ    a 人名、アヌルッダ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      upasaṅkamante  upa-saṃ-kram 現分 ant 近づく  
      dhamma  dhṛ a 男中 依(属)  
      savanāya.  śru a 耳、聴聞  
    訳文                
     じつに尊者アーナンダは、聞法のため、尊者サーリプッタのもとへ近づく、尊者マハーモッガッラーナ、尊者マハーカッサパ、また尊者アヌルッダを見た。  
                       
                       
                       
    332-10.                
     Disvāna yenāyasmā revato tenupasaṅkami;   
      述語 語根 品詞 活用 人称 意味  
      Disvāna  dṛś 見る  
      語根 品詞 語基 意味  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      revato    a 人名、レーヴァタ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     見て、尊者レーヴァタのもとへ近づいた。  
                       
                       
                       
    332-11.                
     upasaṅkamitvā āyasmantaṃ revataṃ etadavoca –   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      āyasmantaṃ    ant 尊者、具寿  
      revataṃ    a 人名、レーヴァタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     近づいて、尊者レーヴァタへこういった。  
                       
                       
                       
    332-12.                
     ‘‘upasaṅkamantā kho amū, āvuso [āyasmantāvuso (ka.)] revata, sappurisā yenāyasmā sāriputto tena dhammassavanāya.   
      語根 品詞 語基 意味  
      ‘‘upasaṅkamantā  upa-saṃ-kram 現分 ant 近づく  
      kho    不変 じつに、たしかに  
      amū,    代的 それ、あれ  
      āvuso    不変 友よ  
      revata,    a 人名、レーヴァタ  
      sappurisā    a 善人、善士、正士  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      tena    代的 それ、彼、それによって、それゆえ  
      dhamma  dhṛ a 男中 依(属)  
      savanāya.  śru a 耳、聴聞  
    訳文                
     「友、レーヴァタよ、かの善き人々が、聞法のため、尊者サーリプッタのもとへ近づいています。  
                       
                       
                       
    332-13.                
     Āyāmāvuso revata, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā’’ti.   
      語根 品詞 語基 意味  
      Āyāmāvuso revata, yenāyasmā sāriputto tenupasaṅkamissāma dhammassavanāyā’’ti. (332-6.)  
      revata,    a 人名、レーヴァタ  
    訳文                
     いざ行かん、友、レーヴァタよ、我々は聞法のため、尊者サーリプッタのもとへ近づくとしましょう」と。  
                       
                       
                       
    332-14.                
     ‘‘Evamāvuso’’ti kho āyasmā revato āyasmato ānandassa paccassosi.   
      語根 品詞 語基 意味  
      ‘‘Evamāvuso’’ti kho āyasmā revato āyasmato ānandassa paccassosi. (332-7.)  
      revato    a 人名、レーヴァタ  
      ānandassa  ā-nand a 人名、アーナンダ  
    訳文                
     「そのように、友よ」と尊者レーヴァタは、尊者アーナンダへ応えた。  
                       
                       
                       
    332-15.                
     Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya.  
      語根 品詞 語基 意味  
      Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṃsu dhammassavanāya.(332-8.)  
      revato    a 人名、レーヴァタ  
      ānando  ā-nand a 人名、アーナンダ  
    訳文                
     そこで尊者レーヴァタと尊者アーナンダは、聞法のため、尊者サーリプッタのもとへ近づいた。  
                       
                       
                       
    333-1.                
     333. Addasā kho āyasmā sāriputto āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante.   
      述語 語根 品詞 活用 人称 意味  
      Addasā  dṛś 見る  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      āyasmantañ    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      revataṃ    a 人名、レーヴァタ  
      āyasmantañ    ant 尊者、具寿  
      ca    不変 と、また、そして、しかし  
      ānandaṃ  ā-nand a 人名、アーナンダ  
      dūrato    a 副奪 遠くから  
      eva    不変 まさに、のみ、じつに  
      āgacchante.  ā-gam 現分 ant 来る  
    訳文                
     ときに尊者サーリプッタは、遠くからやってくる尊者レーヴァタと尊者アーナンダを見た。  
                       
                       
                       
    333-2.                
     Disvāna āyasmantaṃ ānandaṃ etadavoca –   
      述語 語根 品詞 活用 人称 意味  
      Disvāna  dṛś 見る  
      語根 品詞 語基 意味  
      āyasmantaṃ    ant 尊者、具寿  
      ānandaṃ  ā-nand a 人名、アーナンダ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     見て、尊者アーナンダへこういった。  
                       
                       
                       
    333-3.                
     ‘‘etu kho āyasmā ānando!   
      述語 語根 品詞 活用 人称 意味  
      ‘‘etu  i いざ、来たれ  
      語根 品詞 語基 意味  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      ānando!  ā-nand a 人名、アーナンダ  
    訳文                
     「尊者アーナンダは来たれ。  
                       
                       
                       
    333-4.                
     Svāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa!   
      語根 品詞 語基 意味  
      Svāgataṃ  su-gam 過分 a よく来た、歓迎した、通暁した  
      āyasmato    ant 尊者、具寿  
      ānandassa  ā-nand a 人名、アーナンダ  
      bhagavato    ant 世尊  
      upaṭṭhākassa  upa-sthā a 奉仕者、随侍  
      bhagavato    ant 世尊  
      santika    a 有(処) 付近、面前  
      avacarassa!    a 中→男 界、行境 →側近者  
    訳文                
     世尊の随侍、世尊の側近たる尊者アーナンダを歓迎します。  
                       
                       
                       
    333-5.                
     Ramaṇīyaṃ, āvuso ānanda, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā [sabbapāliphullā (sī.)] sālā, dibbā, maññe, gandhā sampavanti;   
      語根 品詞 語基 意味  
      Ramaṇīyaṃ,  ram 未分 a 楽しい、美しい  
      āvuso    不変 友よ  
      ānanda,  ā-nand a 人名、アーナンダ  
      gosiṅga    a 地名、ゴーシンガ  
      sāla    a 依(属) 植物名、サーラ樹  
      vanaṃ,    a 林、森  
      dosinā    ā 月明かり、月夜  
      ratti,    i  
      sabba    名形 代的 すべて  
      phāliphullā  phal 強 過分 a 満開の  
      sālā,    a 植物名、サーラ樹  
      dibbā,    a 天の、神の  
      述語 語根 品詞 活用 人称 意味  
      maññe,  man 思うに、まるで  
      語根 品詞 語基 意味  
      gandhā    a  
      述語 語根 品詞 活用 人称 意味  
      sampavanti;  saṃ-pra-vā 吹く、香る  
    訳文                
     友、アーナンダよ、ゴーシンガ沙羅林は美しいところです。月明かりの夜、すべてのサーラ樹が満開となり、まるで天の香が薫っているようです。  
                       
                       
                       
    333-6.                
     kathaṃrūpena, āvuso ānanda, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti?   
      語根 品詞 語基 意味  
      kathaṃ    不変 いかに、なぜに  
      rūpena,    a 中→男 色、物質、肉体、形相  
      āvuso    不変 友よ  
      ānanda,  ā-nand a 人名、アーナンダ  
      bhikkhunā  bhikṣ u 比丘  
      gosiṅga    a 地名、ゴーシンガ  
      sāla    a 依(属) 植物名、サーラ樹  
      vanaṃ    a 林、森  
      述語 語根 品詞 活用 人称 意味  
      sobheyyā’’  śubh 輝く、美しい  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     友、アーナンダよ、どのような比丘によって、ゴーシンガ沙羅林は輝くでしょうか」  
                       
                       
                       
    333-7.                
     ‘‘Idhāvuso sāriputta, bhikkhu bahussuto hoti sutadharo sutasannicayo.   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      bhikkhu  bhikṣ u 比丘  
      bahu    u 有(持) 多く  
      suto  śru 名過分 a 中→男 聞かれた、所聞  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      suta  śru 名過分 a 依(対) 聞かれた、所聞  
      dharo  dhṛ a 保つ、保持する  
      suta  śru 名過分 a 有(属) 聞かれた、所聞  
      sannicayo.  saṃ-ni-ci a 集積、蓄積  
    訳文                
     「友、サーリプッタよ、ここに、多聞の、所聞を保持し、所聞の蓄積ある比丘がいる〔としましょう〕。  
    メモ                
     ・これ以降「合誦経」などにパラレル。  
                       
                       
                       
    333-8.                
     Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā;   
      語根 品詞 語基 意味  
      Ye    代的 (関係代名詞)  
      te    代的 それら、彼ら  
      dhammā  dhṛ a 男中  
      ādi    i 男中 依(処) 最初、初  
      kalyāṇā    a 善い、善良の、善巧なる  
      majjhe    名形 a 中、中間の  
      kalyāṇā    a 善い、善良の、善巧なる  
      pariyosāna  pari-o-sā 使 a 依(処) 終末、完結、完了  
      kalyāṇā    a 善い、善良の、善巧なる  
      sātthā    a 義ある、有義の(sa-attha)  
      sabyañjanā;    a 字ある  
    訳文                
     およそ、完全に円満し清浄な梵行を説く、始めよく、半ばよく、終わりよく、意義をそなえ字句をそなえたそれらの諸教法。  
    メモ                
     ・次文の訳が一部こちらに。  
                       
                       
                       
    333-9.                
     kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā [dhatā (sī. syā. kaṃ. pī.)], vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā.   
      語根 品詞 語基 意味  
      kevala    a 独一、独存、完全、全部  
      paripuṇṇaṃ  pari-pṝ 過分 a 円満した、充満した、完全な  
      parisuddhaṃ  pari-śudh 過分 a 清浄の  
      brahmacariyaṃ  bṛh, car a 梵行  
      述語 語根 品詞 活用 人称 意味  
      abhivadanti,  abhi-vad よく話す、挨拶する、迎える  
      語根 品詞 語基 意味  
      tathārūpā    a そのような  
      assa    代的 これ  
      dhammā  dhṛ a 男中  
      bahu    u 多く  
      sutā  śru 名過分 a 中→男 聞かれた、所聞  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      dhātā,    a 満足した/dhatā(保持された)の異体  
      vacasā  vac as 語、言  
      paricitā,  pari-ci 過分 a 集められた、集積された  
      manasā  man as  
      anupekkhitā  anu-pra-īkṣ 過分 a 観察、熟慮、考慮された  
      diṭṭhiyā  dṛś i  
      suppaṭividdhā.  su-prati-vyadh 過分 a よく洞察、理解される  
    訳文                
     彼に、そのような諸教法が多く聞かれ、保持され、言葉によって集められ、意によって観察され、見によって洞察されます。  
                       
                       
                       
    333-10.                
     So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi anuppabandhehi [appabaddhehi (sī. pī.)] anusayasamugghātāya.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      catassannaṃ     
      parisānaṃ    ā 会衆、集会所  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      deseti  diś 使 示す  
      語根 品詞 語基 意味  
      parimaṇḍalehi    a 丸い、完全の  
      pada    a 足、句  
      byañjanehi    a 相、字句  
      anuppabandhehi  anu-pra-bandh a 中? 絶え間なき?  
      anusaya  anu-śī a 依(属) 随眠、煩悩  
      samugghātāya.  saṃ-ud-han a 根絶、断絶  
    訳文                
     彼は四衆へ、完全で絶え間なき字句によって、随眠の根絶のため、法を示します。  
    メモ                
     ・anuppabandhehiについては、PTS辞書のAnupabandhatiの項の、to follow immediately, to be incessant, to keep on (without stopping), to continueという解説から類推した。  
                       
                       
                       
    333-11.                
     Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.  
      語根 品詞 語基 意味  
      Evarūpena   a かくのごとき  
      kho,    不変 じつに、たしかに  
      āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti. (333-6.)  
      sāriputta,    a 人名、サーリプッタ  
    訳文                
     友、サーリプッタよ、このような比丘によって、ゴーシンガ沙羅林は輝くことでしょう」  
                       
                       
                       
    334-1.                
     334. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ revataṃ etadavoca –   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      vutte,  vac 受 過分 a 男中 いわれた  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      āyasmantaṃ    ant 尊者、具寿  
      revataṃ    a 人名、レーヴァタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     このようにいわれて、尊者サーリプッタは、尊者レーヴァタへこういった。  
                       
                       
                       
    334-2.                
     ‘‘byākataṃ kho, āvuso revata, āyasmatā ānandena yathāsakaṃ paṭibhānaṃ.   
      語根 品詞 語基 意味  
      ‘‘byākataṃ  vi-ā-kṛ 過分 a 解答された  
      kho,    不変 じつに、たしかに  
      āvuso    不変 友よ  
      revata,    a 人名、レーヴァタ  
      āyasmatā    ant 尊者、具寿  
      ānandena  ā-nand a 人名、アーナンダ  
      yathā    不変 〜のごとくに、〜のように  
      sakaṃ    a 自分の  
      paṭibhānaṃ.  prati-bhaṇ a 理解、解明、弁才、機知  
    訳文                
     「友、レーヴァタよ、尊者アーナンダによって、自分の理解のとおり、解答されました。  
    メモ                
     ・paṭibhānaについては、PTS辞書のunderstanding, illumination, intelligence; readiness or confidence of speech, promptitude, witという解説を参照した。『パーリ』は注で、「理解」の義はprati-bhāから来たものであるとしている。  
     ・ここではyathāsakaṃ paṭibhānaṃ. にかけたが、yathāsakaという形容詞と見て、「自分なりの理解」と訳すべきかも知れない。  
                       
                       
                       
    334-3.                
     Tattha dāni mayaṃ āyasmantaṃ revataṃ pucchāma –   
      語根 品詞 語基 意味  
      Tattha    不変 そこで、そこに、そのとき、そのなかで  
      dāni    不変 今、いまや  
      mayaṃ    代的 私たち  
      āyasmantaṃ    ant 尊者、具寿  
      revataṃ    a 人名、レーヴァタ  
      述語 語根 品詞 活用 人称 意味  
      pucchāma –  prach 問う  
    訳文                
     そこでいま、私は尊者レーヴァタに問います。  
    メモ                
     ・複数形なのは謙譲の表現であろう。  
                       
                       
                       
    334-4.                
     ‘ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;   
      語根 品詞 語基 意味  
      ‘ramaṇīyaṃ, āvuso revata, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; (333-5.)  
      revata,    a 人名、レーヴァタ  
    訳文                
     友、レーヴァタよ、ゴーシンガ沙羅林は美しいところです。月明かりの夜、すべてのサーラ樹が満開となり、まるで天の香が薫っているようです。  
                       
                       
                       
    334-5.                
     kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti?   
      語根 品詞 語基 意味  
      kathaṃrūpena, āvuso revata, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? (333-5.)  
      revata,    a 人名、レーヴァタ  
    訳文                
     友、レーヴァタよ、どのような比丘によって、ゴーシンガ沙羅林は輝くでしょうか」  
                       
                       
                       
    334-6.                
     ‘‘Idhāvuso sāriputta, bhikkhu paṭisallānārāmo hoti paṭisallānarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ.   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      bhikkhu  bhikṣ u 比丘  
      paṭisallāna  prati-saṃ-lī a 有(属) 独坐、禅思、宴黙  
      ārāmo  ā-ram a 喜び  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      paṭisallāna  prati-saṃ-lī a 依(対) 独坐、禅思、宴黙  
      rato,  ram 過分 a 楽しんだ  
      ajjhattaṃ    a 内の、自らの  
      ceto    as 依(属)  
      samatham  śam a 止、止息、寂止  
      anuyutto  anu-yuj 過分 a 実践した  
      anirākata  a-nir-ā-kṛ  過分 a 有(持) 無視しない  
      jhāno,  dhyai a 中→男 禅定  
      vipassanāya  vi-paś ā 観、内観  
      samannāgato,  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      brūhetā  bṛh ar 増益者  
      suñña    名形 a 空なる  
      agārānaṃ.    a 家、家屋、在家  
    訳文                
     「友、サーリプッタよ、ここに、独坐の喜びあり、独坐を楽しみ、内なる心の止を実践し、禅定をおろそかにせず、観を具足した、諸々の空屋の増益者たる比丘がいる〔としましょう〕。  
    メモ                
     ・しばしばsamathavipassanāは対置されるが、ここではそのような認識があるかどうか。またそれらと、paṭisallānajhānaとは、どのような関係と考えられていたのであろうか。  
                       
                       
                       
    334-7.                
     Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.  
      語根 品詞 語基 意味  
      Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti. (333-11.)  
    訳文                
     友、サーリプッタよ、このような比丘によって、ゴーシンガ沙羅林は輝くことでしょう」  
                       
                       
                       
    335-1.                
     335. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca –   
      語根 品詞 語基 意味  
      Evaṃ vutte, āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca – (334-1.)  
      anuruddhaṃ    a 人名、アヌルッダ  
    訳文                
     このようにいわれて、尊者サーリプッタは、尊者アヌルッダへこういった。  
                       
                       
                       
    335-2.                
     ‘‘byākataṃ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṃ paṭibhānaṃ.   
      語根 品詞 語基 意味  
      ‘‘byākataṃ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṃ paṭibhānaṃ. (334-2.)  
      anuruddha,    a 人名、アヌルッダ  
      revatena    a 人名、レーヴァタ  
    訳文                
     「友、アヌルッダよ、尊者レーヴァタによって、自分の理解のとおり、解答されました。  
                       
                       
                       
    335-3.                
     Tattha dāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma –   
      語根 品詞 語基 意味  
      Tattha dāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma – (334-3.)  
      anuruddhaṃ    a 人名、アヌルッダ  
    訳文                
     そこでいま、私は尊者アヌルッダに問います。  
                       
                       
                       
    335-4.                
     ‘ramaṇīyaṃ, āvuso anuruddha, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;   
      語根 品詞 語基 意味  
      ‘ramaṇīyaṃ, āvuso anuruddha, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; (333-5.)  
      anuruddha,    a 人名、アヌルッダ  
    訳文                
     友、アヌルッダよ、ゴーシンガ沙羅林は美しいところです。月明かりの夜、すべてのサーラ樹が満開となり、まるで天の香が薫っているようです。  
                       
                       
                       
    335-5.                
     kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti?   
      語根 品詞 語基 意味  
      kathaṃrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? (333-5.)  
      anuruddha,    a 人名、アヌルッダ  
    訳文                
     友、アヌルッダよ、どのような比丘によって、ゴーシンガ沙羅林は輝くでしょうか」  
                       
                       
                       
    335-6.                
     ‘‘Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi.   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      bhikkhu  bhikṣ u 比丘  
      dibbena    a 天の  
      cakkhunā    us  
      visuddhena  vi-śudh 過分 a 清い、清浄の  
      atikkanta  ati-kram 過分 a 超えた、過ぎた  
      mānusakena    a 人の  
      sahassaṃ    a  
      lokānaṃ    a 世界、世間  
      述語 語根 品詞 活用 人称 意味  
      voloketi.  vi-ava-lok 見る、観察する  
    訳文                
     「友、サーリプッタよ、ここに比丘が、清浄で超人的な天眼によって千の世界を見る〔としましょう〕。  
                       
                       
                       
    335-7.                
     Seyyathāpi, āvuso sāriputta, cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ volokeyya;   
      語根 品詞 語基 意味  
      Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      cakkhumā    ant 眼ある  
      puriso    a 人、男  
      upari    i 上の  
      pāsāda  pra-ā-sad a 依(属) 高殿、楼閣  
      vara    名形 a 男中 依(対) 優れた、高貴の、最上の  
      gato  gam 過分 a 行った  
      sahassaṃ    a  
      nemi    i 車の外輪  
      maṇḍalānaṃ    a 円、円輪  
      述語 語根 品詞 活用 人称 意味  
      volokeyya;  vi-ava-lok 見る、観察する  
    訳文                
     友、サーリプッタよ、あたかも眼ある人が高楼の最上階へ上がって、千の円い輪を見るであろう、  
    メモ                
     ・『註』をみるに、「高楼の房舎において、中心に止住して、外周と外周を打ちつけて立つ円輪の一千を、窓を開けてみる」pāsādapariveṇe nābhiyā patiṭṭhitānaṃ nemivaṭṭiyā nemivaṭṭiṃ āhacca ṭhitānaṃ nemimaṇḍalānaṃ sahassaṃ vātapānaṃ vivaritvā olokeyya, 云々とある。円形の房が寄り集まっている、その屋根を上から見る、ということであろうか。  
                       
                       
                       
    335-8.                
     evameva kho, āvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi.   
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ voloketi. (335-6.)  
    訳文                
     じつにそのように、友、サーリプッタよ、比丘が、清浄で超人的な天眼によって千の世界を見るのです。  
                       
                       
                       
    335-9.                
     Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.  
      語根 品詞 語基 意味  
      Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti. (333-11.)  
    訳文                
     友、サーリプッタよ、このような比丘によって、ゴーシンガ沙羅林は輝くことでしょう」  
                       
                       
                       
    336-1.                
     336. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca –   
      語根 品詞 語基 意味  
      Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca – (334-1.)  
      mahākassapaṃ    a 人名、マハーカッサパ  
    訳文                
     このようにいわれて、尊者サーリプッタは、尊者マハーカッサパへこういった。  
                       
                       
                       
    336-2.                
     ‘‘byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ.   
      語根 品詞 語基 意味  
      ‘‘byākataṃ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṃ paṭibhānaṃ. (334-2.)  
      kassapa,    a 人名、カッサパ  
      anuruddhena    a 人名、アヌルッダ  
    訳文                
     「友、カッサパよ、尊者アヌルッダによって、自分の理解のとおり、解答されました。  
                       
                       
                       
    336-3.                
     Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma –   
      語根 品詞 語基 意味  
      Tattha dāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma – (334-3.)  
      mahākassapaṃ    a 人名、マハーカッサパ  
    訳文                
     そこでいま、私は尊者マハーカッサパに問います。  
                       
                       
                       
    336-4.                
     ‘ramaṇīyaṃ, āvuso kassapa, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;   
      語根 品詞 語基 意味  
      ‘ramaṇīyaṃ, āvuso kassapa, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; (333-5.)  
      kassapa,    a 人名、カッサパ  
    訳文                
     友、カッサパよ、ゴーシンガ沙羅林は美しいところです。月明かりの夜、すべてのサーラ樹が満開となり、まるで天の香が薫っているようです。  
                       
                       
                       
    336-5.                
     kathaṃrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti?   
      語根 品詞 語基 意味  
      kathaṃrūpena, āvuso kassapa, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? (333-5.)  
      kassapa,    a 人名、カッサパ  
    訳文                
     友、カッサパよ、どのような比丘によって、ゴーシンガ沙羅林は輝くでしょうか」  
                       
                       
                       
    336-6.                
     ‘‘Idhāvuso sāriputta, bhikkhu attanā ca āraññiko hoti āraññikattassa ca vaṇṇavādī, attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī, attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī.   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      bhikkhu  bhikṣ u 比丘  
      attanā    an 副具 自ら  
      ca    不変 と、また、そして、しかし  
      āraññiko    a 林住の、林野の  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      āraññikattassa    a 林住者性  
      ca    不変 と、また、そして、しかし  
      vaṇṇa    a 依(属) 容色、階級、称讃  
      vādī,  vad in 説者、論者  
      attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, (同上)  
      piṇḍapātiko    a 常乞食者  
      piṇḍapātikattassa    a 常乞食者性  
      attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī, (同上)  
      paṃsukūliko    a 糞拭衣者  
      paṃsukūlikattassa    a 糞拭衣者性  
      attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī, (同上)  
      te     
      cīvariko    a 衣の  
      te     
      cīvarikattassa    a 衣性  
      attanā ca appiccho hoti appicchatāya ca vaṇṇavādī, (同上)  
      appa    名形 a 有(持) 少ない  
      iccho  iṣ ā 女→男 欲求  
      appa    名形 a 有(持) 少ない  
      icchatāya  iṣ ā 欲求性  
      attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī, (同上)  
      santuṭṭho  saṃ-tuṣ 過分 a 満足した、知足の  
      santuṭṭhiyā  saṃ-tuṣ i 知足  
      attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī, (同上)  
      pavivitto  pra-vi-vic 過分 a 遠離した、独居の  
      pavivekassa  pra-vi-vic a 遠離、独居  
      attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī, (同上)  
      asaṃsaṭṭho  a-saṃ-sṛj 過分 a 合会せざる、雑処なき  
      asaṃsaggassa  a-saṃ-sṛj a 不合会、不衆会  
      attanā ca āraddhavīriyo hoti vīriyārambhassa ca vaṇṇavādī, (同上)  
      āraddha  ā-rabh 過分 a 有(持) 励んだ  
      vīriyo    a 中→男 精進  
      vīriya    a 依(属) 精進  
      ārambhassa    a 努力、発勤  
      attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī, (同上)  
      sīla    a 依(具)  
      sampanno  saṃ-pad 過分 a 具足した  
      sīla    a 依(属)  
      sampadāya  saṃ-pad ā 具足、成就  
      attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī, (同上)  
      samādhi  saṃ-ā-dhā i 依(具) 三昧、定  
      samādhi  saṃ-ā-dhā i 依(属) 三昧、定  
      attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī, (同上)  
      paññā  pra-jñā ā 依(具) 智慧  
      paññā  pra-jñā ā 依(属) 智慧  
      attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī, (同上)  
      vimutti  vi-muc 受 i 依(具) 解脱  
      vimutti  vi-muc 受 i 依(属) 解脱  
      attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. (同上)  
      vimutti  vi-muc 受 i 解脱  
      ñāṇa  jñā a 智慧  
      dassana  dṛś a 依(具)  
      dassana  dṛś a 依(属)  
    訳文                
     「友、サーリプッタよ、ここに比丘がいる〔としましょう〕。彼は、自ら林住者であり、また林住者たることの称讃者です。自ら常乞食者であり、また常乞食者たることの称讃者です。自ら糞拭衣者であり、また糞拭衣者たることの称讃者です。自ら三衣者であり、また三衣者たることの称讃者です。自ら小欲者であり、また小欲者たることの称讃者です。自ら知足した者であり、また知足の称讃者です。自ら遠離した者であり、また遠離の称讃者です。自ら合会せざる者であり、また不合会の称讃者です。自ら精進に励んだ者であり、また精進発勤の称讃者です。自ら戒を具足した者であり、また戒の具足の称讃者です。自ら定を具足した者であり、また定の具足の称讃者です。自ら慧を具足した者であり、また慧の具足の称讃者です。自ら解脱を具足した者であり、また解脱の具足の称讃者です。自ら解脱智見を具足した者であり、また解脱智見の具足の称讃者です。  
                       
                       
                       
    336-7.                
     Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.  
      語根 品詞 語基 意味  
      Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti. (333-11.)  
    訳文                
     友、サーリプッタよ、このような比丘によって、ゴーシンガ沙羅林は輝くことでしょう」  
                       
                       
                       
    337-1.                
     337. Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca –   
      語根 品詞 語基 意味  
      Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca – (334-1.)  
      mahāmoggallānaṃ    a 人名、マハーモッガッラーナ  
    訳文                
     このようにいわれて、尊者サーリプッタは、尊者マハーモッガッラーナへこういった。  
                       
                       
                       
    337-2.                
     ‘‘byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ.   
      語根 品詞 語基 意味  
      ‘‘byākataṃ kho, āvuso moggallāna, āyasmatā mahākassapena yathāsakaṃ paṭibhānaṃ. (334-2.)  
      moggallāna,    a 人名、モッガッラーナ  
      mahākassapena    a 人名、マハーカッサパ  
    訳文                
     「友、モッガッラーナよ、尊者マハーカッサパによって、自分の理解のとおり、解答されました。  
                       
                       
                       
    337-3.                
     Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma –   
      語根 品詞 語基 意味  
      Tattha dāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma – (334-3.)  
      mahāmoggallānaṃ    a 人名、マハーモッガッラーナ  
    訳文                
     そこでいま、私は尊者マハーモッガッラーナに問います。  
                       
                       
                       
    337-4.                
     ‘ramaṇīyaṃ, āvuso moggallāna, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;   
      語根 品詞 語基 意味  
      ‘ramaṇīyaṃ, āvuso moggallāna, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; (333-5.)  
      moggallāna,    a 人名、モッガッラーナ  
    訳文                
     友、モッガッラーナよ、ゴーシンガ沙羅林は美しいところです。月明かりの夜、すべてのサーラ樹が満開となり、まるで天の香が薫っているようです。  
                       
                       
                       
    337-5.                
     kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti?   
      語根 品詞 語基 意味  
      kathaṃrūpena, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? (333-5.)  
      moggallāna,    a 人名、モッガッラーナ  
    訳文                
     友、モッガッラーナよ、どのような比丘によって、ゴーシンガ沙羅林は輝くでしょうか」  
                       
                       
                       
    337-6.                
     ‘‘Idhāvuso sāriputta, dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti, no ca saṃsādenti [saṃsārenti (ka.)], dhammī ca nesaṃ kathā pavattinī hoti.   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      āvuso    不変 友よ  
      sāriputta,    a 人名、サーリプッタ  
      dve     
      bhikkhū  bhikṣ u 比丘  
      abhidhamma  abhi-dhṛ a 依(属) アビダンマ、論、勝法  
      kathaṃ    ā  
      述語 語根 品詞 活用 人称 意味  
      kathenti,    話す  
      語根 品詞 語基 意味  
      te    代的 それら、彼ら  
      aññamaññaṃ    代的 互い  
      pañhaṃ    a 問い  
      述語 語根 品詞 活用 人称 意味  
      pucchanti,  prach 問う  
      語根 品詞 語基 意味  
      aññamaññassa    代的 互い  
      pañhaṃ    a 問い  
      puṭṭhā  prach 過分 a 問われた  
      述語 語根 品詞 活用 人称 意味  
      vissajjenti,  vi-sṛj 捨てる、やる、答える  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      saṃsādenti,  saṃ-sad 使 沈める、失敗する、放棄する、中止する  
      語根 品詞 語基 意味  
      dhammī  dhṛ ī 法の  
      ca    不変 と、また、そして、しかし  
      nesaṃ    代的 それら、彼ら  
      kathā    ā  
      pavattinī    in 好転させる、有用な  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、存在する  
    訳文                
     「友、サーリプッタよ、ここに二人の比丘が、勝法の話を語る〔としましょう〕。彼らは互いに問いを問い、互いの問われた問いへ答え、放棄することなく、彼らの法の話は有意義なものとなってゆきます。  
    メモ                
     ・釈尊在世のときの物語であるから、abhidhammaは「アビダンマ」ではないはずである。そこで勝法としたが、アビダンマが所与のものとなった後代の増広である可能性もあろうか。  
     ・これまでの四人は、アーナンダが多聞、レーヴァタが禅定、アヌルッダが天眼、カッサパが頭陀と、それぞれ『増支部』「一集」「其第一品」で称讃されている徳目を述べているが、神通第一のモッガッラーナや智慧第一のサーリプッタはそうでないようである。  
                       
                       
                       
    337-7.                
     Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.  
      語根 品詞 語基 意味  
      Evarūpena kho, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti. (333-11.)  
    訳文                
     友、サーリプッタよ、このような比丘によって、ゴーシンガ沙羅林は輝くことでしょう」  
                       
                       
                       
    338-1.                
     338. Atha kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      mahāmoggallāno    a 人名、マハーモッガッラーナ  
      āyasmantaṃ    ant 尊者、具寿  
      sāriputtaṃ    a 人名、サーリプッタ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     ときに尊者マハーモッガッラーナは、尊者サーリプッタへこういった。  
                       
                       
                       
    338-2.                
     ‘‘byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ.   
      語根 品詞 語基 意味  
      ‘‘byākataṃ kho, āvuso sāriputta, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. (334-2.)  
      sāriputta,    a 人名、サーリプッタ  
      amhehi    代的 私たち  
      sabbehi    名形 代的 中→男 すべて  
      eva    不変 まさに、のみ、じつに  
    訳文                
     「友、サーリプッタよ、我々全員によって、自分の理解のとおり、解答されました。  
                       
                       
                       
    338-3.                
     Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma –   
      語根 品詞 語基 意味  
      Tattha dāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma – (334-3.)  
      sāriputtaṃ    a 人名、サーリプッタ  
    訳文                
     そこでいま、私は尊者サーリプッタに問います。  
                       
                       
                       
    338-4.                
     ‘ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;   
      語根 品詞 語基 意味  
      ‘ramaṇīyaṃ, āvuso sāriputta, gosiṅgasālavanaṃ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti; (333-5.)  
      sāriputta,    a 人名、サーリプッタ  
    訳文                
     友、サーリプッタよ、ゴーシンガ沙羅林は美しいところです。月明かりの夜、すべてのサーラ樹が満開となり、まるで天の香が薫っているようです。  
                       
                       
                       
    338-5.                
     kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti?   
      語根 品詞 語基 意味  
      kathaṃrūpena, āvuso sāriputta, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’’ti? (333-5.)  
      sāriputta,    a 人名、サーリプッタ  
    訳文                
     友、サーリプッタよ、どのような比丘によって、ゴーシンガ沙羅林は輝くでしょうか」  
                       
                       
                       
    338-6.                
     ‘‘Idhāvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati.   
      語根 品詞 語基 意味  
      ‘‘Idha    不変 ここに、この世で、いま、さて  
      āvuso    不変 友よ  
      moggallāna,    a 人名、モッガッラーナ  
      bhikkhu  bhikṣ u 比丘  
      cittaṃ  cit a  
      vasaṃ    a 男中 副対 自在、力、影響力  
      述語 語根 品詞 活用 人称 意味  
      vatteti,  vṛt 使 転起させる、行かせる、行使する、遂行する  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      ca    不変 と、また、そして、しかし  
      bhikkhu  bhikṣ u 比丘  
      cittassa  cit a  
      vasena    a 男中 副具 自在、力、影響力、〜によって  
      述語 語根 品詞 活用 人称 意味  
      vattati.  vṛt 転ずる、おこる、存在する  
    訳文                
     友、モッガッラーナよ、ここに、比丘があって、心を自在に転起させる〔としましょう〕。比丘が心によって転ずるのではありません。  
                       
                       
                       
    338-7.                
     So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati;   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      yāya    代的 (関係代名詞)  
      vihāra  vi-hṛ a 依(属)  
      samāpattiyā  saṃ-ā-pad i 定、等至  
      述語 語根 品詞 活用 人称 意味  
      ākaṅkhati  ā-kāṅkṣ 希望する、意欲する  
      語根 品詞 語基 意味  
      pubbaṇha    a 依(属) 午前  
      samayaṃ  saṃ-i a 副対  
      viharituṃ,  vi-hṛ 不定 住すること  
      tāya    代的 それ、彼女  
      vihāra  vi-hṛ a 依(属)  
      samāpattiyā  saṃ-ā-pad i 定、等至  
      pubbaṇha    a 依(属) 午前  
      samayaṃ  saṃ-i a 副対  
      述語 語根 品詞 活用 人称 意味  
      viharati;  vi-hṛ 住する  
    訳文                
     かれは、およそ住等至へ午前中に住することを欲したならば、その住等至へ午前中に住します。  
    メモ                
     ・住等至について『原始』の注では「精神統一の力によって身も心も安らかに平等となった状態にとどまる」ことと説明されている。  
                       
                       
                       
    338-8.                
     yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ [majjhantikasamayaṃ (sī. syā. kaṃ. pī. ka.)] viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati;   
      語根 品詞 語基 意味  
      yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; (338-7.)  
      majjhanhika    a 依(属) 日中、正午、真昼  
    訳文                
     およそ住等至へ昼時に住することを欲したならば、その住等至へ昼時に住します。  
                       
                       
                       
    338-9.                
     yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.   
      語根 品詞 語基 意味  
      yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. (338-7.)  
      sāyanha    a 依(属) 夕方  
    訳文                
     およそ住等至へ夕暮れ時に住することを欲したならば、その住等至へ夕暮れ時に住します。  
                       
                       
                       
    338-10.                
     Seyyathāpi, āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa.   
      語根 品詞 語基 意味  
      Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      āvuso    不変 友よ  
      moggallāna,    a 人名、モッガッラーナ  
      rañño    an  
          不変 あるいは  
      rāja    an 依(属)  
      mahā    ant 大きい  
      amattassa    a 大臣  
          不変 あるいは  
      nānā    不変 種々に  
      rattānaṃ  raj 過分 a 染色した  
      dussānaṃ    a 布地、衣服  
      dussa    a 依(属) 布地、衣服  
      karaṇḍako    a 籠、箱  
      pūro  pṝ a 充満の、一杯  
      述語 語根 品詞 活用 人称 意味  
      assa.  as これ  
    訳文                
     友、モッガッラーナよ、あたかも王あるいは王の大臣に、様々に染められた衣服の、充満した衣服箱があるとします。  
                       
                       
                       
    338-11.                
     So yaññadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya;   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      yaṃ   代的 (関係代名詞)  
      yad   代的 (関係代名詞)  
      eva    不変 まさに、のみ、じつに  
      dussa    a 依(属) 布地、衣服  
      yugaṃ    a 軛、一対  
      述語 語根 品詞 活用 人称 意味  
      ākaṅkheyya  ā-kāṅkṣ 希望する、意欲する  
      語根 品詞 語基 意味  
      pubbaṇha    a 依(属) 午前  
      samayaṃ  saṃ-i a 副対  
      pārupituṃ,  pra-vṛ 不定 着ること  
      taṃ    代的 それ  
      tad    代的 それ  
      eva    不変 まさに、のみ、じつに  
      dussa    a 依(属) 布地、衣服  
      yugaṃ    a 軛、一対  
      pubbaṇha    a 依(属) 午前  
      samayaṃ  saṃ-i a 副対  
      述語 語根 品詞 活用 人称 意味  
      pārupeyya;  pra-vṛ 着る、着衣する  
    訳文                
     かれは、およそそれぞれ衣服の揃いを午前中に着ることを欲したならば、そのそれぞれ衣服の揃いを午前中に着ます。  
                       
                       
                       
    338-12.                
     yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya;   
      語根 品詞 語基 意味  
      yaññadeva dussayugaṃ ākaṅkheyya majjhanhikasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ majjhanhikasamayaṃ pārupeyya; (338-11.)  
      majjhanhika    a 依(属) 日中、正午、真昼  
    訳文                
     かれは、およそそれぞれ衣服の揃いを昼時に着ることを欲したならば、そのそれぞれ衣服の揃いを昼時に着ます。  
                       
                       
                       
    338-13.                
     yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya.   
      語根 品詞 語基 意味  
      yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ, taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya. (338-11.)  
      sāyanha    a 依(属) 夕方  
    訳文                
     かれは、およそそれぞれ衣服の揃いを夕暮れ時に着ることを欲したならば、そのそれぞれ衣服の揃いを夕暮れ時に着ます。  
                       
                       
                       
    338-14.                
     Evameva kho, āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati.   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      āvuso moggallāna, bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. (338-6.)  
    訳文                
     じつにそのように、友、モッガッラーナよ、比丘が心を自在に転起させるのです。比丘が心によって転ずるのではありません。  
                       
                       
                       
    338-15.                
     So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati;   
      語根 品詞 語基 意味  
      So yāya vihārasamāpattiyā ākaṅkhati pubbaṇhasamayaṃ viharituṃ, tāya vihārasamāpattiyā pubbaṇhasamayaṃ viharati; (338-7.)  
    訳文                
     かれは、およそ住等至へ午前中に住することを欲したならば、その住等至へ午前中に住します。  
                       
                       
                       
    338-16.                
     yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati;   
      語根 品詞 語基 意味  
      yāya vihārasamāpattiyā ākaṅkhati majjhanhikasamayaṃ viharituṃ, tāya vihārasamāpattiyā majjhanhikasamayaṃ viharati; (338-8.)  
    訳文                
     およそ住等至へ昼時に住することを欲したならば、その住等至へ昼時に住します。  
                       
                       
                       
    338-17.                
     yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati.   
      語根 品詞 語基 意味  
      yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. (338-9.)  
    訳文                
     およそ住等至へ夕暮れ時に住することを欲したならば、その住等至へ夕暮れ時に住します。  
                       
                       
                       
    338-18.                
     Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti.  
      語根 品詞 語基 意味  
      Evarūpena kho, āvuso moggallāna, bhikkhunā gosiṅgasālavanaṃ sobheyyā’’ti. (333-11.)  
      moggallāna,    a 人名、モッガッラーナ  
    訳文                
     友、モッガッラーナよ、このような比丘によって、ゴーシンガ沙羅林は輝くことでしょう」  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system