←前へ   トップへ   次へ→
                       
                       
     (26) 6. Upasampadāvaggo  
      語根 品詞 語基 意味  
      Upasampadā  upa-saṃ-pad ā 依(属) 具足、受戒  
      vaggo    a 章、品  
    訳文                
     「受戒品」  
                       
                       
                       
     1. Upasampādetabbasuttaṃ  
      語根 品詞 語基 意味  
      Upasampādetabba  upa-saṃ-pad 使 未分 a 依(属) 具足戒を授けられるべき  
      suttaṃ  sīv a 経、糸  
    訳文                
     「応受戒経」(『増支部』5-251  
                       
                       
                       
    251-1.                
     251. [mahāva. 84] ‘‘Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgatena  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhunā  bhikṣ u 比丘  
      upasampādetabbaṃ.  upa-saṃ-pad 使 未分 a 具足戒を授けられるべき  
    訳文                
     「比丘たちよ、五つの法を具足した比丘によって、具足戒が授けられるべきです。  
                       
                       
                       
    251-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    251-3.                
     Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti;   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      asekhena  a-śikṣ a 無学  
      sīla    a 依(属)  
      khandhena    a 蘊、集まり  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      述語 語根 品詞 活用 人称 意味  
      hoti;  bhū ある、なる、存在する  
    訳文                
     比丘たちよ、ここに比丘が、無学の戒蘊を具足し、  
                       
                       
                       
    251-4.                
     asekhena samādhikkhandhena samannāgato hoti;   
      語根 品詞 語基 意味  
      asekhena samādhikkhandhena samannāgato hoti; (251-3.)  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
    訳文                
     無学の定蘊を具足し、  
                       
                       
                       
    251-5.                
     asekhena paññākkhandhena samannāgato hoti;   
      語根 品詞 語基 意味  
      asekhena paññākkhandhena samannāgato hoti; (251-3.)  
      paññā  pra-jñā ā 依(属) 智慧、般若  
    訳文                
     無学の慧蘊を具足し、  
                       
                       
                       
    251-6.                
     asekhena vimuttikkhandhena samannāgato hoti;   
      語根 品詞 語基 意味  
      asekhena vimuttikkhandhena samannāgato hoti; (251-3.)  
      vimutti  vi-muc 受 i 依(属) 解脱  
    訳文                
     無学の解脱蘊を具足し、  
                       
                       
                       
    251-7.                
     asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.   
      語根 品詞 語基 意味  
      asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. (251-3.)  
      vimutti  vi-muc 受 i 解脱  
      ñāṇa  jñā a 智慧  
      dassana  dṛś a 依(属) 見、見ること  
    訳文                
     無学の解脱智見蘊を具足します。  
                       
                       
                       
    251-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā upasampādetabba’’nti.   
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā upasampādetabba’’n (251-1.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法を具足した比丘によって、具足戒が授けられるべきです」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system