←前へ   トップへ   次へ→
                       
                       
     7. Dutiyaavaṇṇārahasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      avaṇṇa    a 依(対) 不名誉、不称讃、誹謗  
      araha  arh a 依(属) 値する、価値ある  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の応非難経」(『増支部』5-237  
                       
                       
                       
    237-1.                
     237. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      āvāsiko  ā-vas a 居住の、旧住の  
      bhikkhu  bhikṣ u 比丘  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhitto  ni-kṣip 過分 a 布置された、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、五つの法を具足した居住比丘は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    237-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    237-3.                
     Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati;   
      述語 語根 品詞 活用 人称 意味  
      Ananuvicca  an-anu-vid 了知しない  
      apariyogāhetvā  a-pari-ava-gāh 深解しない  
      語根 品詞 語基 意味  
      avaṇṇa    a 依(対) 不名誉、不称讃、誹謗  
      arahassa  arh a 価値ある、値する  
      vaṇṇaṃ    a 色、容色、称讃  
      述語 語根 品詞 活用 人称 意味  
      bhāsati;  bhāṣ 話す、語る  
    訳文                
     了知せず、深解せずして、非難に値する者の称讃を語る。  
                       
                       
                       
    237-4.                
     ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati;   
      述語 語根 品詞 活用 人称 意味  
      ananuvicca  an-anu-vid 了知しない  
      apariyogāhetvā  a-pari-ava-gāh 深解しない  
      語根 品詞 語基 意味  
      vaṇṇa    a 依(対) 容色、称讃、階級  
      arahassa  arh a 価値ある、値する  
      avaṇṇaṃ    a 不称讃、誹謗  
      述語 語根 品詞 活用 人称 意味  
      bhāsati;  bhāṣ 話す、語る  
    訳文                
     了知せず、深解せずして、称讃に値する者の非難を語る。  
                       
                       
                       
    237-5.                
     āvāsamaccharī hoti āvāsapaligedhī;   
      語根 品詞 語基 意味  
      āvāsa    a 依(処) 住処、住居  
      maccharī    in 慳吝の、物惜しみある  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      āvāsa    a 依(処) 住処、住居  
      paligedhī;    in 貪欲の、我欲の  
    訳文                
     住居に関してもの惜しみし、住居に関して貪欲ある者となる。  
                       
                       
                       
    237-6.                
     kulamaccharī hoti kulapaligedhī;   
      語根 品詞 語基 意味  
      kula    a 依(処) 家、良家、族姓  
      maccharī    in 慳吝の、物惜しみある  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      kula    a 依(処) 家、良家、族姓  
      paligedhī;    in 貪欲の、我欲の  
    訳文                
     家に関してもの惜しみし、家に関して貪欲ある者となる。  
                       
                       
                       
    237-7.                
     saddhādeyyaṃ vinipāteti.   
      語根 品詞 語基 意味  
      saddhā  śrad-dhā ā 依(具)  
      deyyaṃ  名未分 a 与えられるべき →信施物  
      述語 語根 品詞 活用 人称 意味  
      vinipāteti.  vi-ni-pat 使 堕獄させる、破滅させる  
    訳文                
     信施物を台無しにする。  
                       
                       
                       
    237-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. (237-1.)  
    訳文                
     比丘たちよ、これら五つの法を具足した居住比丘は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    237-9.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ (237-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、五つの法を具足した居住比丘は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    237-10.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (237-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    237-11.                
     Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati;   
      述語 語根 品詞 活用 人称 意味  
      Anuvicca  anu-vid 了知する  
      pariyogāhetvā  pari-ava-gāh 深解する  
      語根 品詞 語基 意味  
      avaṇṇa    a 依(対) 不名誉、不称讃、誹謗  
      arahassa  arh a 価値ある、値する  
      avaṇṇaṃ    a 不称讃、誹謗  
      述語 語根 品詞 活用 人称 意味  
      bhāsati;  bhāṣ 話す、語る  
    訳文                
     了知し、深解して、非難に値する者の非難を語る。  
                       
                       
                       
    237-12.                
     anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati;   
      述語 語根 品詞 活用 人称 意味  
      anuvicca  anu-vid 了知する  
      pariyogāhetvā  pari-ava-gāh 深解する  
      語根 品詞 語基 意味  
      vaṇṇa    a 依(対) 容色、称讃、階級  
      arahassa  arh a 価値ある、値する  
      vaṇṇaṃ    a 色、容色  
      述語 語根 品詞 活用 人称 意味  
      bhāsati;  bhāṣ 話す、語る  
    訳文                
     了知し、深解して、称讃に値する者の称讃を語る。  
                       
                       
                       
    237-13.                
     na āvāsamaccharī hoti na āvāsapaligedhī;   
      語根 品詞 語基 意味  
      na    不変 ない  
      āvāsamaccharī hoti na āvāsapaligedhī; (237-5.)  
    訳文                
     住居に関してもの惜しみせず、住居に関して貪欲なき者となる。  
                       
                       
                       
    237-14.                
     na kulamaccharī hoti na kulapaligedhī;   
      語根 品詞 語基 意味  
      na    不変 ない  
      kulamaccharī hoti na kulapaligedhī; (237-6.)  
    訳文                
     家に関してもの惜しみせず、家に関して貪欲なき者となる。  
                       
                       
                       
    237-15.                
     saddhādeyyaṃ na vinipāteti.   
      語根 品詞 語基 意味  
      saddhā  śrad-dhā ā 依(具)  
      deyyaṃ  名未分 a 与えられるべき →信施物  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      vinipāteti.  vi-ni-pat 使 堕獄させる、破滅させる  
    訳文                
     信施物を台無しにしない。  
                       
                       
                       
    237-16.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge’’ (237-8, 9.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法を具足した居住比丘は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system