←前へ   トップへ   次へ→
                       
                       
     3. Saṅgāravasuttaṃ  
      語根 品詞 語基 意味  
      Saṅgārava    a 依(属) 人名、サンガーラヴァ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「サンガーラヴァ婆羅門経」(『増支部』5-193  
    メモ                
     ・『相応部』46-55「サンガーラヴァ経」にパラレル。  
                       
                       
                       
    193-1.                
     193. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      saṅgāravo    a 人名、サンガーラヴァ  
      brāhmaṇo  bṛh a 婆羅門  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときにサンガーラヴァ婆羅門が、世尊に近付いた。  
                       
                       
                       
    193-2.                
     upasaṅkamitvā bhagavatā saddhiṃ sammodi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavatā    ant 世尊  
      saddhiṃ    不変 共に、一緒に(具格支配)  
      述語 語根 品詞 活用 人称 意味  
      sammodi.  saṃ-mud 相喜ぶ、挨拶する  
    訳文                
     近付いて、世尊と挨拶した。  
                       
                       
                       
    193-3.                
     Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.   
      語根 品詞 語基 意味  
      Sammodanīyaṃ  saṃ-mud 未分 a よろこばしい  
      kathaṃ    ā 話、説、論  
      sāraṇīyaṃ  saṃ-raj 未分 a 相慶慰すべき、喜ぶべき  
      述語 語根 品詞 活用 人称 意味  
      vītisāretvā  vi-ati-sṛ 使 交わす、交換する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     喜ばしき慶賀の言葉を交わして、一方へ坐った。  
                       
                       
                       
    193-4.                
     Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      saṅgāravo    a 人名、サンガーラヴァ  
      brāhmaṇo  bṛh a 婆羅門  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      avoca –  vac いう  
    訳文                
     一方へ坐ったサンガーラヴァ婆羅門は、世尊へこう言った。  
                       
                       
                       
    193-5.                
     ‘‘ko nu kho, bho gotama, hetu ko paccayo, yena kadāci dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā?   
      語根 品詞 語基 意味  
      ‘‘ko    代的 何、誰  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bho  bhū 名現分 ant(特) 尊者よ、君よ、友よ、ああ、おお  
      gotama,    a 人名、ゴータマ  
      hetu  hi u 因、原因  
      ko    代的 何、誰  
      paccayo,  prati-i a 縁、資具  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      kadāci    不変 いつか、あるとき  
      dīgha    a 長い  
      rattaṃ    a 副対 夜 →長時に  
      sajjhāya    a 有(持) 読誦、学習  
      katā  kṛ 過分 a なされた  
      pi    不変 〜もまた、けれども、たとえ  
      mantā    a 呪文、真言、経文  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paṭibhanti,  prati-bhā 現れる、明らかとなる、見える、思える  
      語根 品詞 語基 意味  
      pageva    不変 まして、いわんや  
      asajjhāya    a 有(持) 読誦なき、学習なき  
      katā?  kṛ 過分 a なされた  
    訳文                
     「尊者ゴータマよ、いったい、いかなる因、いかなる縁あって、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのでしょうか。  
                       
                       
                       
    193-6.                
     Ko pana, bho gotama, hetu ko paccayo, yena kadāci dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ti?  
      語根 品詞 語基 意味  
      Ko pana, bho gotama, hetu ko paccayo, yena kadāci dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ (193-5.)  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     また尊者ゴータマよ、いかなる因、いかなる縁あって、読誦がなされたものは無論として、時に、長きにわたって読誦がなされなかった経文が出てくるのでしょうか」と。  
                       
                       
                       
    193-7.                
     ‘‘Yasmiṃ, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.   
      語根 品詞 語基 意味  
      ‘‘Yasmiṃ,    代的 (関係代名詞)  
      brāhmaṇa,  bṛh a 婆羅門  
      samaye  saṃ-i a  
      kāma    a 男中 依(属) 欲、欲楽  
      rāga  raj a 依(具) 貪、貪欲、染  
      pariyuṭṭhitena  pari-ut-sthā 過分 a 纏われた、取り巻かれた  
      cetasā  cit as  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      kāma    a 男中 依(属) 欲、欲楽  
      rāga  raj a 依(具) 貪、貪欲、染  
      paretena,  parā-i 過分 a 打ち勝たれた  
      uppannassa  ud-pad 過分 a 生じた  
      ca    不変 と、また、そして、しかし  
      kāma    a 男中 依(属) 欲、欲楽  
      rāgassa  raj a 貪欲、染  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      atta    an 依(属) 自己、我  
      attham    a 男中 義、意味、利益、目的  
      pi    不変 〜もまた、けれども、たとえ  
      tasmiṃ    代的 それ、彼  
      samaye  saṃ-i a  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      pajānāti  同上  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      passati,  paś 見る  
      語根 品詞 語基 意味  
      para    代的 依(属) 他の  
      atthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, (同上)  
      ubhaya    代的 依(属) 両方  
      dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-5.)  
    訳文                
     「婆羅門よ、欲貪に纏わり付かれ、欲貪に打ち負かされた心をそなえて住し、また生じた欲貪の遠離を如実に知らないとき、自己の利益をもそのときには如実に知らず、見ず、他者の利益をもそのときには如実に知らず、見ず、両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-8.                
     Seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.   
      語根 品詞 語基 意味  
      Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      brāhmaṇa,  bṛh a 婆羅門  
      uda    a 依(属)  
      patto    a 男中  
      saṃsaṭṭho  saṃ-sṛj 過分 a 相交わった、親近の  
      lākhāya    ā 漆、塗料  
          不変 あるいは  
      haliddiyā    ī 鬱金  
          不変 あるいは  
      nīliyā    ī  
          不変 あるいは  
      mañjiṭṭhāya    a 深紅の、茜色の  
      vā.    不変 あるいは  
    訳文                
     たとえば婆羅門よ、水鉢があり、漆、鬱金、藍、あるいは紅が混じっている〔とします〕。  
                       
                       
                       
    193-9.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya.   
      語根 品詞 語基 意味  
      Tattha    不変 そこで、そこに、そのとき、そのなかで  
      cakkhumā    ant 眼ある  
      puriso    a 人、男  
      sakaṃ    a 自分の  
      mukha    a 依(属) 口、面  
      nimittaṃ    a 相、特相  
      paccavekkhamāno  prati-ava-īkṣ 現分 a 観察する、省察する  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajāneyya  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      passeyya.  paś 見る  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしても、如実に知ることも見ることもできないでしょう。  
                       
                       
                       
    193-10.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-7.)  
    訳文                
     まさにそのように、婆羅門よ、欲貪に纏わり付かれ、欲貪に打ち負かされた心をそなえて住し、また生じた欲貪の遠離を如実に知らないとき、自己の利益をもそのときには如実に知らず、見ず、他者の……  
                       
                       
                       
    193-11.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.  
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-12.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-7.)  
      byāpāda  vi-ā-pad a 依(具) 瞋恚  
      byāpādassa  vi-ā-pad a 瞋恚  
    訳文                
     さらにまた婆羅門よ、瞋恚に纏わり付かれ、瞋恚に打ち負かされた心をそなえて住し、また生じた瞋恚の遠離を如実に知らないとき、自己の利益をもそのときには如実に知らず、見ず、他者の……  
                       
                       
                       
    193-13.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.   
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-14.                
     Seyyathāpi, brāhmaṇa, udapatto agginā santatto ukkudhito [ukkaṭṭhito (sī. pī.), ukkuṭṭhito (syā. kaṃ.)] ussadakajāto [usumakajāto (katthaci), ussurakajāto (ka.), usmudakajāto (ma. ni. 3 majjhimanikāye)].   
      語根 品詞 語基 意味  
      Seyyathāpi, brāhmaṇa, udapatto (193-8.)  
      agginā    i  
      santatto  saṃ-tap 過分 a 熱せられた  
      ukkaṭṭhito  ud-kvath 過分 a 煮られた、沸騰した  
      ussadaka  ud-syad? a 有(持) 充満した、溢れる  
      jāto.  jan 過分 a 生まれた  
    訳文                
     たとえば婆羅門よ、水鉢があり、火で熱され、沸騰し、溢れかえっている〔とします〕。  
    メモ                
     ・異版のukkaṭṭhitoを採用した。一方、ussadakajātoについてはそのまま用いた。  
                       
                       
                       
    193-15.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしても、如実に知ることも見ることもできないでしょう。  
                       
                       
                       
    193-16.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-10, 12.)  
    訳文                
     まさにそのように、婆羅門よ、瞋恚に纏わり付かれ、瞋恚に打ち負かされた心をそなえて住し、また生じた瞋恚の遠離を如実に知らないとき、そのときには、自己の利益をも如実に知らず、見ず、他者の……  
                       
                       
                       
    193-17.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.  
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-11.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-18.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-12.)  
      thina    a 惛沈  
      middha    a 依(具) 睡眠(すいめん) →惛眠  
      uppannassa  ud-pad 過分 a 生じた  
      middhassa    a 睡眠(すいめん) →惛眠  
    訳文                
     さらにまた婆羅門よ、惛眠に纏わり付かれ、惛眠に打ち負かされた心をそなえて住し、また生じた惛眠の遠離を如実に知らないとき、自己の利益をもそのときには如実に知らず、見ず、他者の……  
                       
                       
                       
    193-19.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.   
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-20.                
     Seyyathāpi, brāhmaṇa, udapatto sevālapaṇakapariyonaddho.   
      語根 品詞 語基 意味  
      Seyyathāpi, brāhmaṇa, udapatto (193-8.)  
      sevāla    a 苔草、水草  
      paṇaka    a 依(具) 緑葉、水草  
      pariyonaddho.  pari-ava-nah 過分 a 覆われた、囲まれた  
    訳文                
     たとえば婆羅門よ、水鉢があり、苔や水草に覆われている〔とします〕。  
                       
                       
                       
    193-21.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしても、如実に知ることも見ることもできないでしょう。  
                       
                       
                       
    193-22.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-10, 18.)  
    訳文                
     まさにそのように、婆羅門よ、惛眠に纏わり付かれ、惛眠に打ち負かされた心をそなえて住し、また生じた惛眠の遠離を如実に知らないとき、そのときには、自己の利益をも如実に知らず、見ず、他者の……  
                       
                       
                       
    193-23.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.  
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-24.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-18.)  
      uddhacca    a 掉挙  
      kukkucca    a 依(具) 悪作、悔 →掉悔  
      kukkuccassa    a 悪作、悔 →掉悔  
    訳文                
     さらにまた婆羅門よ、掉悔に纏わり付かれ、掉悔に打ち負かされた心をそなえて住し、また生じた掉悔の遠離を如実に知らないとき、自己の利益をもそのときには如実に知らず、見ず、他者の……  
                       
                       
                       
    193-25.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.   
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-26.                
     Seyyathāpi, brāhmaṇa, udapatto vāterito calito bhanto ūmijāto [ummijāto (pī.)].   
      語根 品詞 語基 意味  
      Seyyathāpi, brāhmaṇa, udapatto (193-8.)  
      vāta  a 依(具)  
      erito  iṝ 使 過分 a 動かされた、説かれた  
      calito    過分 a 動かされた、揺すられた、ばらまかれた  
      bhanto  bhram 過分 a 迷行した、迷走した  
      ūmi    i, ī 有(持)  
      jāto.  jan 過分 a 生まれた  
    訳文                
     たとえば婆羅門よ、水鉢があり、風によって動かされ、揺すられ、うねり、波を生じている〔とします〕。  
                       
                       
                       
    193-27.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしても、如実に知ることも見ることもできないでしょう。  
                       
                       
                       
    193-28.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-10, 24.)  
    訳文                
     まさにそのように、婆羅門よ、掉悔に纏わり付かれ、掉悔に打ち負かされた心をそなえて住し、また生じた掉悔の遠離を如実に知らないとき、そのときには、自己の利益をも如実に知らず、見ず、他者の……  
                       
                       
                       
    193-29.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.  
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-30.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-12.)  
      vicikicchā  vi-cit ā 依(具) 疑、疑惑  
      uppannāya  ud-pad 過分 a 生じた  
      vicikicchāya  vi-cit ā 疑、疑惑  
    訳文                
     さらにまた婆羅門よ、疑に纏わり付かれ、疑に打ち負かされた心をそなえて住し、また生じた疑の遠離を如実に知らないとき、自己の利益をもそのときには如実に知らず、見ず、他者の……  
                       
                       
                       
    193-31.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.   
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-32.                
     Seyyathāpi, brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto.   
      語根 品詞 語基 意味  
      Seyyathāpi, brāhmaṇa, udapatto (193-8.)  
      āvilo    a 混濁の、濁った、汚い  
      luḷito  luḍ 過分 a 動揺した、動乱の  
      kalalībhūto    a 泥の混じった  
      andha    a 盲目の、暗愚の  
      kāre  kṛ a 行為、所作、作者 →暗黒  
      nikkhitto.  ni-kṣip 過分 a 布置された、放置された  
    訳文                
     たとえば婆羅門よ、水鉢があり、濁り、揺れ動き、泥が混じり、暗闇に置かれている〔とします〕。  
                       
                       
                       
    193-33.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしても、如実に知ることも見ることもできないでしょう。  
                       
                       
                       
    193-34.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, paratthampi…pe… (193-10, 30.)  
    訳文                
     まさにそのように、婆羅門よ、疑に纏わり付かれ、疑に打ち負かされた心をそなえて住し、また生じた疑の遠離を如実に知らないとき、そのときには、自己の利益をも如実に知らず、見ず、他者の……  
                       
                       
                       
    193-35.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.  
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati, dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-7.)  
    訳文                
     ……両者の利益をもそのときには如実に知らず、見ず、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-36.                
     ‘‘Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.   
      語根 品詞 語基 意味  
      ‘‘Yasmiñca kho, brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. (193-7.)  
      kho,    不変 じつに、たしかに  
    訳文                
     また婆羅門よ、欲貪に纏わり付かれず、欲貪に打ち負かされない心をそなえて住し、また生じた欲貪の遠離を如実に知るとき、自己の利益をもそのときには如実に知り、見て、他者の利益をもそのときには如実に知り、見て、両者の利益をもそのときには如実に知り、見て、読誦がなされているものは無論として、時に、長きにわたって読誦がなされなかった経文が出てくるのです。  
                       
                       
                       
    193-37.                
     Seyyathāpi, brāhmaṇa, udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā.   
      語根 品詞 語基 意味  
      Seyyathāpi, brāhmaṇa, udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. (193-8.)  
      asaṃsaṭṭho  a-saṃ-sṛj 過分 a 合会せざる、雑処なき  
    訳文                
     たとえば婆羅門よ、水鉢があり、漆、鬱金、藍、あるいは紅が混じっていない〔とします〕。  
                       
                       
                       
    193-38.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしたら、如実に知ることも見ることもできるでしょう。  
                       
                       
                       
    193-39.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati…pe….  
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati…pe…. (193-10.)  
    訳文                
     まさにそのように、欲貪に纏わり付かれず、〔欲貪に打ち負かされない〕心をそなえて住し……  
                       
                       
                       
    193-40.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati…pe… (193-12.)  
      na    不変 ない  
    訳文                
     さらにまた婆羅門よ、瞋恚に纏わり付かれず、〔瞋恚に打ち負かされない〕心をそなえて住し……  
                       
                       
                       
    193-41.                
     seyyathāpi, brāhmaṇa, udapatto agginā asantatto anukkudhito anussadakajāto.   
      語根 品詞 語基 意味  
      seyyathāpi, brāhmaṇa, udapatto agginā asantatto anukkudhito anussadakajāto. (193-14.)  
      a   不変 (否定の接頭辞)  
      an   不変 (否定の接頭辞)  
    訳文                
     たとえば婆羅門よ、水鉢があり、火で熱されず、沸騰せず、溢れかえっていない〔とします〕。  
                       
                       
                       
    193-42.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしたら、如実に知ることも見ることもできるでしょう。  
                       
                       
                       
    193-43.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati…pe….  
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati…pe…. (193-10, 12.)  
    訳文                
     まさにそのように、瞋恚に纏わり付かれず、〔瞋恚に打ち負かされない〕心をそなえて住し……  
                       
                       
                       
    193-44.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati…pe… (193-18.)  
      na    不変 ない  
    訳文                
     さらにまた婆羅門よ、惛眠に纏わり付かれず、〔惛眠に打ち負かされない〕心をそなえて住し……  
                       
                       
                       
    193-45.                
     seyyathāpi, brāhmaṇa, udapatto na sevālapaṇakapariyonaddho.   
      語根 品詞 語基 意味  
      seyyathāpi, brāhmaṇa, udapatto na sevālapaṇakapariyonaddho. (193-20.)  
      na    不変 ない  
    訳文                
     たとえば婆羅門よ、水鉢があり、苔や水草に覆われている〔とします〕。  
                       
                       
                       
    193-46.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしたら、如実に知ることも見ることもできるでしょう。  
                       
                       
                       
    193-47.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati…pe….  
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na thinamiddhapariyuṭṭhitena cetasā viharati…pe…. (193-10, 18.)  
    訳文                
     まさにそのように、惛眠に纏わり付かれず、〔惛眠に打ち負かされない〕心をそなえて住し……  
                       
                       
                       
    193-48.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati…pe… (193-24.)  
      na    不変 ない  
    訳文                
     さらにまた婆羅門よ、掉悔に纏わり付かず、〔掉悔に打ち負かされない〕心をそなえて住し……  
                       
                       
                       
    193-49.                
     seyyathāpi, brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto.   
      語根 品詞 語基 意味  
      seyyathāpi, brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto. (193-26.)  
      na    不変 ない  
    訳文                
     たとえば婆羅門よ、水鉢があり、風によって動かされず、揺すられず、うねらず、波を生じていない〔とします〕。  
                       
                       
                       
    193-50.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしたら、如実に知ることも見ることもできるでしょう。  
                       
                       
                       
    193-51.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati …pe….  
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati …pe…. (193-10, 24.)  
    訳文                
     まさにそのように、掉悔に纏わり付かれず、〔掉悔に打ち負かされない〕心をそなえて住し……  
                       
                       
                       
    193-52.                
     ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.   
      語根 品詞 語基 意味  
      ‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. (193-30, 31.)  
    訳文                
     さらにまた婆羅門よ、疑に纏わり付かれず、疑に打ち負かされない心をそなえて住し、また生じた疑の遠離を如実に知るとき、自己の利益をもそのときには如実に知り、見て、他者の利益をもそのときには如実に知り、見て、両者の利益をもそのときには如実に知り、見て、読誦がなされているものは無論として、時に、長きにわたって読誦がなされなかった経文が出てくるのです。  
                       
                       
                       
    193-53.                
     Seyyathāpi, brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto.   
      語根 品詞 語基 意味  
      Seyyathāpi, brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto. (193-32.)  
      accho    a 澄んだ、輝いた  
      vippasanno  vi-pra-sad 過分 a 明浄、清浄な  
      anāvilo    a 濁りのない  
      āloke    a 光、光明  
    訳文                
     たとえば婆羅門よ、水鉢があり、澄み、清らかで、濁りがなく、明るいところに置かれている〔とします〕。  
                       
                       
                       
    193-54.                
     Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya.   
      語根 品詞 語基 意味  
      Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya. (193-9.)  
    訳文                
     そこで眼ある人が自分の面相を観察しようとしたら、如実に知ることも見ることもできるでしょう。  
                       
                       
                       
    193-55.                
     Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi…pe…   
      語根 品詞 語基 意味  
      Evamevaṃ kho, brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, paratthampi…pe… (193-34.)  
    訳文                
     まさにそのように、婆羅門よ、疑に纏わり付かれ、疑に打ち負かされた心をそなえて住し、また生じた疑の遠離を如実に知らないとき、そのときには、自己の利益をも如実に知らず、見ず、他者の……  
                       
                       
                       
    193-56.                
     ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.  
      語根 品詞 語基 意味  
      ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati, dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. (193-35.)  
    訳文                
     ……両者の利益をもそのときには如実に知り、見て、読誦がなされているものは無論として、時に、長きにわたって読誦がなされなかった経文が出てくるのです。  
                       
                       
                       
    193-57.                
     ‘‘Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo, yena kadāci dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.   
      語根 品詞 語基 意味  
      ‘‘Ayaṃ    代的 これ  
      kho, brāhmaṇa, hetu ayaṃ paccayo, yena kadāci dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. (193-5.)  
      brāhmaṇa,  bṛh a 婆羅門  
    訳文                
     婆羅門よ、この因、この縁あって、読誦がなされていないものは無論として、時に、長きにわたって読誦がなされた経文が出てこなくなってしまうのです。  
                       
                       
                       
    193-58.                
     Ayaṃ pana, brāhmaṇa, hetu ayaṃ paccayo, yena kadāci dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ti.  
      語根 品詞 語基 意味  
      Ayaṃ pana, brāhmaṇa, hetu ayaṃ paccayo, yena kadāci dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ti. (193-6, 57.)  
    訳文                
     また婆羅門よ、この因、この縁あって、読誦がなされたものは無論として、時に、長きにわたって読誦がなされなかった経文が出てくるのです」  
                       
                       
                       
    193-59.                
     ‘‘Abhikkantaṃ, bho gotama…pe…   
      語根 品詞 語基 意味  
      ‘‘Abhikkantaṃ,  abhi-kram 名過分 a 偉なるかな、奇なるかな、希有なり、素晴らしい  
      bho  bhū 名現分 ant(特) 尊者よ、君よ、友よ、ああ、おお  
      gotama…pe…    a 人名、ゴータマ  
    訳文                
     「すばらしい、尊者ゴータマよ……  
                       
                       
                       
    193-60.                
     upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.   
      語根 品詞 語基 意味  
      upāsakaṃ  upa-ās a 優婆塞  
      maṃ    代的  
      bhavaṃ  bhū 名現分 ant(特) 尊師、尊者  
      gotamo    a 人名、ゴータマ  
      述語 語根 品詞 活用 人称 意味  
      dhāretu    持たせる、保持する、憶持する  
      語根 品詞 語基 意味  
      ajja    不変 今日、今  
      agge    a 第一、最高、最上 →今日以降  
      pāṇa  pra-an a 依(対) 生類、生命  
      upetaṃ  upa-i 過分 a 副対 そなえた、具備した →命ある限り  
      saraṇaṃ  sṛ a 帰依処  
      gata’’n  gam 過分 a 行った、関係した、姿  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者ゴータマは私を、今日以降、命ある限り帰依をなした優婆塞であるとご記憶下さい」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.   a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system