←前へ   トップへ   次へ→
                       
                       
     9. Paṭhamasamayavimuttasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      samaya    a 依(処) 時、集会、宗義  
      vimutta  vi-muc 過分 a 依(属) 解脱した  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の一時解脱経」(『増支部』5-149  
                       
                       
                       
    149-1.                
     149. ‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      dhammā  dhṛ a 男中  
      samaya    a 依(処) 時、集会、宗義  
      vimuttassa  vi-muc 過分 a 解脱した  
      bhikkhuno  bhikṣ u 比丘  
      parihānāya  pari-hā a 退失、衰退  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら五つの法は、一時的に解脱した比丘に、衰退を導きます。  
    メモ                
     ・「samayavimuttassāとは、おのおの集中した刹那にのみ鎮められた煩悩によって解脱したことの故に、一時的な解脱と名付けられる世間的解脱において解脱した者に、である」samayavimuttassāti appitappitakkhaṇeyeva vikkhambhitehi kilesehi vimuttattā samayavimuttisaṅkhātāya lokiyavimuttiyā vimuttacittassa. と『註』は述べる。  
                       
                       
                       
    149-2.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 男中 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    149-3.                
     Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati.   
      語根 品詞 語基 意味  
      Kamma  kṛ an 依(属)  
      ārāmatā,  ā-ram ā 喜び、満足  
      bhassa  bhāṣ a 依(属) 談話、言説、論議  
      ārāmatā,  ā-ram ā 喜び、満足  
      nidda    ā 依(属) 睡眠  
      ārāmatā,  ā-ram ā 喜び、満足  
      saṅgaṇika  saṃ-gam ā 依(属) 衆会  
      ārāmatā,  ā-ram ā 喜び、満足  
      yathā    不変 〜のごとくに、〜のように  
      vimuttaṃ  vi-muc 過分 a 解脱した  
      cittaṃ  cit a  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paccavekkhati.  prati-ava-īkṣ 観察する、省察する  
    訳文                
     雑用の喜び、議論の喜び、睡眠の喜び、衆会の喜び、解脱した心のとおりに省察しない。  
                       
                       
                       
    149-4.                
     Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. (149-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら五つの法は、一時的に解脱した比丘に、衰退を導きます。  
                       
                       
                       
    149-5.                
     ‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. (149-1.)  
      aparihānāya    a 不衰退、不損  
    訳文                
     比丘たちよ、これら五つの法は、一時的に解脱した比丘に、不衰退を導きます。  
                       
                       
                       
    149-6.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame pañca? (149-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    149-7.                
     Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati.   
      語根 品詞 語基 意味  
      Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati. (149-3.)  
    訳文                
     雑用の喜びのないこと、議論の喜びのないこと、睡眠の喜びのないこと、衆会の喜びのないこと、解脱した心のとおりに省察する。  
                       
                       
                       
    149-8.                
     Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī’’ (149-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法は、一時的に解脱した比丘に、不衰退を導きます」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system