←前へ   トップへ   次へ→
                       
                       
     6. Vaṇṇanāsuttaṃ  
      語根 品詞 語基 意味  
      Vaṇṇanā    ā 依(属) 称讃、註釈、註書  
      suttaṃ  sīv a 経、糸  
    訳文                
     「称讃経」(『増支部』5-116  
                       
                       
                       
    116-1.                
     116. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgatā  saṃ-anu-ā-gam 過分 a 具足した  
      bhikkhunī  bhikṣ ī 比丘尼  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhittā  ni-kṣip 過分 a 布置、貯蓄、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、五つの法をそなえた比丘尼は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    116-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    116-3.                
     Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti, saddhādeyyaṃ vinipāteti.   
      述語 語根 品詞 活用 人称 意味  
      Ananuvicca  an-anu-vid 了知しない  
      apariyogāhetvā  a-pari-ava-gāh 深解しない  
      語根 品詞 語基 意味  
      avaṇṇa    a 依(属) 不名誉、不称讃、誹謗  
      arahassa  arh a 価値ある、値する  
      vaṇṇaṃ    a 色、容色  
      述語 語根 品詞 活用 人称 意味  
      bhāsati,  bhāṣ 話す、語る  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      語根 品詞 語基 意味  
      vaṇṇa    a 依(属) 容色、称讃、階級  
      arahassa  arh a 価値ある、値する  
      avaṇṇaṃ    a 不称讃、誹謗  
      bhāsati,  同上  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      appasādanīye  a-pra-sad 使 未分 a 浄信をおこすべきでない  
      ṭhāne  sthā a 場所、状態、原因、道理  
      pasādaṃ  pra-sad a 明浄、浄信  
      述語 語根 品詞 活用 人称 意味  
      upadaṃseti,  upa-dṛś 使 示す、表す  
      語根 品詞 語基 意味  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      pasādanīye  pra-sad 使 未分 a 可喜の、浄信をおこすべき  
      ṭhāne  sthā a 場所、状態、原因、道理  
      appasādaṃ  a-pra-sad a 不信、無信楽、不喜  
      upadaṃseti,  同上  
      saddhā  śrad-dhā ā 依(具)  
      deyyaṃ  名未分 a 与えられるべき →信施物  
      述語 語根 品詞 活用 人称 意味  
      vinipāteti.  vi-ni-pat 破壊する、滅ぼす  
    訳文                
     了知せず、深解せずして、誹謗に値するものへ称讃を語る。了知せず、深解せずして、称讃に値するものの誹謗を語る。了知せず、深解せずして、浄信すべからざる場で浄信を示す。了知せず、深解せずして、浄信すべき場で不信を示す。信による施物を台無しにする。  
    メモ                
     ・saddhādeyyaṃ vinipātetīとは「他の者たちより信によって与えられた団食から、最上を取らずして他者へ与える」 parehi saddhāya dinnapiṇḍapātato aggaṃ aggahetvā parassa deti. と『註』にはある。これをふまえて上のように訳した。  
                       
                       
                       
    116-4.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. (116-1.)  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘尼は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    116-5.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ (116-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、五つの法をそなえた比丘尼は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    116-6.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (116-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    116-7.                
     Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti.   
      述語 語根 品詞 活用 人称 意味  
      Anuvicca  anu-vid 了知する  
      pariyogāhetvā  pari-ava-gāh 深解する  
      avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti. (116-3.)  
      na    不変 ない  
    訳文                
     了知し、深解して、誹謗に値するものへ誹謗を語る。了知し、深解して、称讃に値するものの称讃を語る。了知し、深解して、浄信すべからざる場で不信を示す。了知し、深解して、浄信すべき場で浄信を示す。信による施物を台無しにしない。  
                       
                       
                       
    116-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ (116-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘尼は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system