←前へ   トップへ   次へ→
                       
                       
     7. Issukinīsuttaṃ  
      語根 品詞 語基 意味  
      Issukinī    in 依(属) 妬める、嫉妬ある  
      suttaṃ  sīv a 経、糸  
    訳文                
     「嫉妬経」(『増支部』5-117  
                       
                       
                       
    117-1.                
     117. ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgatā  saṃ-anu-ā-gam 過分 a 具足した  
      bhikkhunī  bhikṣ ī 比丘尼  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhittā  ni-kṣip 過分 a 布置、貯蓄、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、五つの法をそなえた比丘尼は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    117-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    117-3.                
     Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṃ [saddhādeyyañca (syā.)] vinipāteti.   
      述語 語根 品詞 活用 人称 意味  
      Ananuvicca  an-anu-vid 了知しない  
      apariyogāhetvā  a-pari-ava-gāh 深解しない  
      語根 品詞 語基 意味  
      avaṇṇa    a 依(属) 不名誉、不称讃、誹謗  
      arahassa  arh a 価値ある、値する  
      vaṇṇaṃ    a 色、容色  
      述語 語根 品詞 活用 人称 意味  
      bhāsati,  bhāṣ 話す、語る  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      語根 品詞 語基 意味  
      vaṇṇa    a 依(属) 容色、称讃、階級  
      arahassa  arh a 価値ある、値する  
      avaṇṇaṃ    a 不称讃、誹謗  
      bhāsati,  同上  
      issukinī    in 妬める、嫉妬ある  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      maccharinī    in もの惜しみする、慳吝の  
      ca,    不変 と、また、そして、しかし  
      saddhā  śrad-dhā ā 依(具)  
      deyyaṃ  名未分 a 与えられるべき →信施物  
      述語 語根 品詞 活用 人称 意味  
      vinipāteti.  vi-ni-pat 破壊する、滅ぼす  
    訳文                
     了知せず、深解せずして、誹謗に値するものへ称讃を語る。了知せず、深解せずして、称讃に値するものの誹謗を語る。嫉妬ある者となる。慳吝ある者となる。信による施物を台無しにする。  
                       
                       
                       
    117-4.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. (117-1.)  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘尼は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    117-5.                  
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ (117-1.)  
      sagge.    a 天界  
    訳文                  
     比丘たちよ、五つの法をそなえた比丘尼は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    117-6.                  
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (117-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    117-7.                
     Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anissukinī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteti.   
      述語 語根 品詞 活用 人称 意味  
      Anuvicca  anu-vid 了知する  
      pariyogāhetvā  pari-ava-gāh 深解する  
      avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anissukinī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteti. (117-3.)  
      語根 品詞 語基 意味  
      anissukinī    in 嫉妬なき  
      amaccharinī    in 慳吝なき  
      na    不変 ない  
    訳文                
     了知し、深解して、誹謗に値するものへ誹謗を語る。了知し、深解して、称讃に値するものの称讃を語る。嫉妬なき者となる。慳吝なき者となる。信による施物を台無しにしない。  
                       
                       
                       
    117-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’’ (117-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘尼は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
                       
                       
                       
inserted by FC2 system