←前へ   トップへ   次へ→  
                         
                         
     2. Dutiyasampadāsuttaṃ    
      語根 品詞 語基 意味    
      Dutiya    名形 a 第二の、伴侶    
      sampadā  saṃ-pad ā 依(属) 具足、成就    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「第二の具足経」(『増支部』5-92    
                         
                         
                         
    92-1.                  
     92. ‘‘Pañcimā, bhikkhave, sampadā.     
      語根 品詞 語基 意味    
      ‘‘Pañca       
      imā,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      sampadā.  saṃ-pad ā 具足、成就    
    訳文                  
     「比丘たちよ、これら五つの具足があります。    
                         
                         
                         
    92-2.                  
     Katamā pañca?     
      語根 品詞 語基 意味    
      Katamā    代的 いずれの、どちらの    
      pañca?       
    訳文                  
     いかなる五か。    
                         
                         
                         
    92-3.                  
     Sīlasampadā, samādhisampadā, paññāsampadā, vimuttisampadā, vimuttiñāṇadassanasampadā –     
      語根 品詞 語基 意味    
      Sīla    a 依(属)    
      sampadā,  saṃ-pad ā 具足、成就    
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一    
      sampadā,  saṃ-pad ā 具足、成就    
      paññā  pra-jñā ā 依(属) 智慧、般若    
      sampadā,  saṃ-pad ā 具足、成就    
      vimutti  vi-muc 受 i 依(属) 解脱    
      sampadā,  saṃ-pad ā 具足、成就    
      vimutti  vi-muc 受 i 解脱    
      ñāṇa  jñā a 依(具) 智慧    
      dassana  dṛś a 依(属) 見、見ること    
      sampadā –  saṃ-pad ā 具足、成就    
    訳文                  
     戒の具足、定の具足、慧の具足、解脱の具足、解脱智見の具足です。    
                         
                         
                         
    92-4.                  
     imā kho, bhikkhave, pañca sampadā’’ti.     
      語根 品詞 語基 意味    
      imā    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      pañca       
      sampadā’’  saṃ-pad ā 具足、成就    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     比丘たちよ、これら五つの具足があります」    
                         
                         
                         
     Dutiyaṃ.    
      語根 品詞 語基 意味    
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶    
    訳文                  
     第二〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system