←前へ   トップへ   次へ→  
                         
                         
     (10) 5. Kakudhavaggo    
      語根 品詞 語基 意味    
      Kakudha    a 依(属) 固有名詞、カクダ    
      vaggo    a 章、品    
    訳文                  
     「カクダ品」    
                         
                         
                         
     1. Paṭhamasampadāsuttaṃ    
      語根 品詞 語基 意味    
      Paṭhama    a 初の、第一の    
      sampadā  saṃ-pad ā 依(属) 具足、成就    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「第一の具足経」(『増支部』5-91    
                         
                         
                         
    91-1.                  
     91. ‘‘Pañcimā, bhikkhave, sampadā.     
      語根 品詞 語基 意味    
      ‘‘Pañca       
      imā,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      sampadā.  saṃ-pad ā 具足、成就    
    訳文                  
     「比丘たちよ、これら五つの具足があります。    
                         
                         
                         
    91-2.                  
     Katamā pañca?     
      語根 品詞 語基 意味    
      Katamā    代的 いずれの、どちらの    
      pañca?       
    訳文                  
     いかなる五か。    
                         
                         
                         
    91-3.                  
     Saddhāsampadā, sīlasampadā, sutasampadā, cāgasampadā, paññāsampadā –     
      語根 品詞 語基 意味    
      Saddhā  śrad-dhā ā 依(属)    
      sampadā,  saṃ-pad ā 具足、成就    
      sīla    a 依(属)    
      sampadā,  saṃ-pad ā 具足、成就    
      suta  śru 名過分 a 依(属) 聞かれた    
      sampadā,  saṃ-pad ā 具足、成就    
      cāga  tyaj a 依(属) 捨、施捨    
      sampadā,  saṃ-pad ā 具足、成就    
      paññā  pra-jñā ā 依(属) 智慧、般若    
      sampadā –  saṃ-pad ā 具足、成就    
    訳文                  
     信の具足、戒の具足、聞の具足、施の具足、慧の具足です。    
                         
                         
                         
    91-4.                  
     imā kho, bhikkhave, pañca sampadā’’ti.     
      語根 品詞 語基 意味    
      imā    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      pañca       
      sampadā’’  saṃ-pad ā 具足、成就    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     比丘たちよ、これら五つの具足があります」    
                         
                         
                         
     Paṭhamaṃ.    
      語根 品詞 語基 意味    
      Paṭhamaṃ.    a 第一の、最初の    
    訳文                  
     第一〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system