←前へ   トップへ   次へ→
                       
                       
     9. Paṭhamasekhasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      sekha  śikṣ a 依(属) 有学、学人  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の有学経」(『増支部』5-89  
                       
                       
                       
    89-1.                
     89. ‘‘Pañcime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañca     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      dhammā  dhṛ a 男中  
      sekhassa    a 有学  
      bhikkhuno  bhikṣ u 比丘  
      parihānāya  pari-hā a 退失、衰退  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     「比丘たちよ、これら五つの法は、有学者に衰退を導きます。  
                       
                       
                       
    89-2.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    89-3.                
     Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati –   
      語根 品詞 語基 意味  
      Kamma  kṛ an 依(属)  
      ārāmatā,    ā 喜び、満足  
      bhassa  bhāṣ a 依(具) 談話、言説、論議  
      ārāmatā,    ā 喜び、満足  
      nidda    ā 依(属) 睡眠  
      ārāmatā,    ā 喜び、満足  
      saṅgaṇika  saṃ-gam ā 依(属) 衆会  
      ārāmatā,    ā 喜び、満足  
      yathā    不変 〜のごとくに、〜のように  
      vimuttaṃ  vi-muc 過分 a 解脱した  
      cittaṃ  cit a  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      paccavekkhati –  prati-ava-īkṣ 観察する、省察する  
    訳文                
     業務の喜び、談話の喜び、睡眠の喜び、衆会の喜び、如実に解脱した心を省察しない。  
                       
                       
                       
    89-4.                
     ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.  
      語根 品詞 語基 意味  
      ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti. (89-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら五つの法は、有学者に衰退を導きます。  
                       
                       
                       
    89-5.                
     ‘‘Pañcime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Pañcime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. (89-1.)  
      aparihānāya    a 不衰退、不損  
    訳文                
     比丘たちよ、これら五つの法は、有学者に不衰退を導きます。  
                       
                       
                       
    89-6.                
     Katame pañca?   
      語根 品詞 語基 意味  
      Katame pañca? (89-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    89-7.                
     Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati –   
      語根 品詞 語基 意味  
      Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati – (89-3.)  
    訳文                
     業務の喜びがない、談話の喜びがない、睡眠の喜びがない、衆会の喜びがない、如実に解脱した心を省察する。  
                       
                       
                       
    89-8.                
     ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattantī’’ti. (89-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法は、有学者に衰退を導きます。  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system