←前へ   トップへ   次へ→
                       
                       
     4. Assaddhasuttaṃ  
      語根 品詞 語基 意味  
      Assaddha  a-śrad-dhā a 依(属) 信なき  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無信経」(『増支部』5-84  
                       
                       
                       
    84-1.                
     84. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti, amanāpo ca agaru ca abhāvanīyo ca.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      thero    a 長老  
      bhikkhu  bhikṣ u 比丘  
      sabrahmacārīnaṃ  sa-bṛh, car in 同梵行者  
      appiyo    a 不愛の  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      amanāpo    a 不可意の、不適意の  
      ca    不変 と、また、そして、しかし  
      agaru    u 重くない、重要でない  
      ca    不変 と、また、そして、しかし  
      abhāvanīyo  a-bhū 未分 a 尊敬すべきでない  
      ca.    不変 と、また、そして、しかし  
    訳文                
     「比丘たちよ、五つの法を具足した長老比丘は、同梵行者たちにとって不可愛の、不可意の、重んぜられない、尊敬されない者です。  
                       
                       
                       
    84-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    84-3.                
     Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, duppañño hoti –   
      語根 品詞 語基 意味  
      Assaddho  a-śrad-dhā a 信なき  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ahiriko    a 無慚の  
      hoti,  同上  
      anottappī  an-ud-tap in 無愧の  
      hoti,  同上  
      kusīto    a 懈怠の、怠惰の  
      hoti,  同上  
      duppañño  dur-pra-jñā 名形 a 悪慧の、劣慧の  
      hoti –  同上  
    訳文                
     無信者である、無慚者である、無愧者である、懈怠者である、劣慧者である。  
                       
                       
                       
    84-4.                
     imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. (84-1.)  
    訳文                
     比丘たちよ、これら五つの法を具足した長老比丘は、同梵行者たちにとって不可愛の、不可意の、重んぜられない、尊敬されない者です。  
                       
                       
                       
    84-5.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. (84-1.)  
      piyo    a 可愛の、所愛の  
      manāpo    a 可意の、適意の  
      garu    名形 u 重い、尊重  
      bhāvanīyo  bhū 使 未分 a 尊敬されるべき、修習すべき  
    訳文                
     比丘たちよ、五つの法を具足した長老比丘は、同梵行者たちにとって可愛の、可意の、重んぜられる、尊敬される者です。  
                       
                       
                       
    84-6.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (84-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    84-7.                
     Saddho hoti, hirīmā hoti, ottappī hoti, āraddhavīriyo hoti, paññavā hoti –   
      語根 品詞 語基 意味  
      Saddho  śrad-dhā 名形 a 信ある  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      hirīmā    ant 慚ある  
      hoti,  同上  
      ottappī  ud-tap in 愧ある  
      hoti,  同上  
      āraddha  ā-rabh 過分 a 有(持) 開始した、励んだ  
      vīriyo    a 中→男 精進  
      hoti,  同上  
      paññavā  pra-jñā ant 有慧の  
      hoti –  同上  
    訳文                
     有信者である、有慚者である、有愧者である、勤精進者である、有慧者である。  
                       
                       
                       
    84-8.                
     imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ (84-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法を具足した長老比丘は、同梵行者たちにとって可愛の、可意の、重んぜられる、尊敬される者です。  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system