←前へ   トップへ   次へ→
                       
                       
     5. Akkhamasuttaṃ  
      語根 品詞 語基 意味  
      Akkhama  a-kṣam a 依(属) 耐えられない、我慢できない  
      suttaṃ  sīv a 経、糸  
    訳文                
     「不可耐経」(『増支部』5-85  
                       
                       
                       
    85-1.                
     85. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      thero    a 長老  
      bhikkhu  bhikṣ u 比丘  
      sabrahmacārīnaṃ  sa-bṛh, car in 同梵行者  
      appiyo    a 不愛の  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      amanāpo    a 不可意の、不適意の  
      ca    不変 と、また、そして、しかし  
      agaru    u 重くない、重要でない  
      ca    不変 と、また、そして、しかし  
      abhāvanīyo  a-bhū 未分 a 尊敬すべきでない  
      ca.    不変 と、また、そして、しかし  
    訳文                
     「比丘たちよ、五つの法を具足した長老比丘は、同梵行者たちにとって不可愛の、不可意の、重んぜられない、尊敬されない者です。  
                       
                       
                       
    85-3.                
     Akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ –   
      語根 品詞 語基 意味  
      Akkhamo  a-kṣam a 耐えられない、我慢できない  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      rūpānaṃ,    a 色、物質、肉体、形相  
      akkhamo  a-kṣam a 耐えられない、我慢できない  
      saddānaṃ,    a 音、声、語  
      akkhamo  a-kṣam a 耐えられない、我慢できない  
      gandhānaṃ,    a  
      akkhamo  a-kṣam a 耐えられない、我慢できない  
      rasānaṃ,    a 味、汁、作用、実質  
      akkhamo  a-kṣam a 耐えられない、我慢できない  
      phoṭṭhabbānaṃ –  spṛś 名未分 a 触、所触、触れられるべきもの  
    訳文                
     諸々の〈色〉に耐えられない者である、諸々の〈声〉に耐えられない者である、諸々の〈香〉に耐えられない者である、諸々の〈味〉に耐えられない者である、諸々の〈触〉に耐えられない者である。  
                       
                       
                       
    85-4.                
     imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. (85-1.)  
    訳文                
     比丘たちよ、これら五つの法を具足した長老比丘は、同梵行者たちにとって不可愛の、不可意の、重んぜられない、尊敬されない者です。  
                       
                       
                       
    85-5.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. (85-1.)  
      piyo    a 可愛の、所愛の  
      manāpo    a 可意の、適意の  
      garu    名形 u 重い、尊重  
      bhāvanīyo  bhū 使 未分 a 尊敬されるべき、修習すべき  
    訳文                
     比丘たちよ、五つの法を具足した長老比丘は、同梵行者たちにとって可愛の、可意の、重んぜられる、尊敬される者です。  
                       
                       
                       
    85-6.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (85-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    85-7.                
     Khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ –   
      語根 品詞 語基 意味  
      Khamo    a 耐える  
      hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ – (85-3.)  
    訳文                
     諸々の〈色〉に耐えられる者である、諸々の〈声〉に耐えられる者である、諸々の〈香〉に耐えられる者である、諸々の〈味〉に耐えられる者である、諸々の〈触〉に耐えられる者である。  
                       
                       
                       
    85-8.                
     imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ (85-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法を具足した長老比丘は、同梵行者たちにとって可愛の、可意の、重んぜられる、尊敬される者です。  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system