←前へ   トップへ   次へ→
                       
                       
     3. Kuhakasuttaṃ  
      語根 品詞 語基 意味  
      Kuhaka    a 依(属) 詐欺の、欺瞞の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「欺瞞経」(『増支部』5-83  
                       
                       
                       
    83-1.                
     83. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      thero    a 長老  
      bhikkhu  bhikṣ u 比丘  
      sabrahmacārīnaṃ  sa-bṛh, car in 同梵行者  
      appiyo    a 不愛の  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      amanāpo    a 不可意の、不適意の  
      ca    不変 と、また、そして、しかし  
      agaru    u 重くない、重要でない  
      ca    不変 と、また、そして、しかし  
      abhāvanīyo  a-bhū 未分 a 尊敬すべきでない  
      ca.    不変 と、また、そして、しかし  
    訳文                
     「比丘たちよ、五つの法を具足した長老比丘は、同梵行者たちにとって不可愛の、不可意の、重んぜられない、尊敬されない者です。  
                       
                       
                       
    83-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    83-3.                
     Kuhako ca hoti, lapako ca, nemittiko [nimittiko (syā. kaṃ.), nimittako (ka.)] ca, nippesiko ca, lābhena ca lābhaṃ nijigīsitā [nijigiṃsitā (sī. syā. kaṃ. pī.)] –   
      語根 品詞 語基 意味  
      Kuhako    a 詐欺の、欺瞞の  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      lapako  lap a つぶやくもの、虚談者  
      ca,    不変 と、また、そして、しかし  
      nemittiko    a 暗示、占相者  
      ca,    不変 と、また、そして、しかし  
      nippesiko  niṣ-piṣ a 詐欺、ペテン  
      ca,    不変 と、また、そして、しかし  
      lābhena  labh a 利得、利養  
      ca    不変 と、また、そして、しかし  
      lābhaṃ  labh a 利得、利養  
      nijigīsitā –    ar 貪求者  
    訳文                
     欺瞞者である、虚談者である、占相者である、詐欺者である、利得によって利得を貪求する者である。  
    メモ                
     ・『長部』1「梵網経」などにパラレル。  
                       
                       
                       
    83-4.                
     imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. (83-1.)  
    訳文                
     比丘たちよ、これら五つの法を具足した長老比丘は、同梵行者たちにとって不可愛の、不可意の、重んぜられない、尊敬されない者です。  
                       
                       
                       
    83-5.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. (83-1.)  
      piyo    a 可愛の、所愛の  
      manāpo    a 可意の、適意の  
      garu    名形 u 重い、尊重  
      bhāvanīyo  bhū 使 未分 a 尊敬されるべき、修習すべき  
    訳文                
     比丘たちよ、五つの法を具足した長老比丘は、同梵行者たちにとって可愛の、可意の、重んぜられる、尊敬される者です。  
                       
                       
                       
    83-6.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (83-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    83-7.                
     Na ca kuhako hoti, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsitā –   
      語根 品詞 語基 意味  
      Na    不変 ない  
      ca kuhako hoti, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsitā – (83-3.)  
    訳文                
     欺瞞者でない、虚談者でない、占相者でない、詐欺者でない、利得によって利得を貪求する者でない。  
                       
                       
                       
    83-8.                
     imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’’ (83-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法を具足した長老比丘は、同梵行者たちにとって可愛の、可意の、重んぜられる、尊敬される者です。  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.   a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system